-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.2 Saṅkhacariya
Akittivagga
Dānapāramī
Saṅkhacariya
11.
| 13 “Punāparaṃ yadā homi, |
| Brāhmaṇo saṅkhasavhayo; |
| Mahāsamuddaṃ taritukāmo, |
| Upagacchāmi paṭṭanaṃ. |
12.
| 14 Tatthaddasaṃ paṭipathe, |
| Sayambhuṃ aparājitaṃ; |
| Kantāraddhānaṃ paṭipannaṃ, |
| Tattāya kaṭhinabhūmiyā. |
13.
| 15 Tamahaṃ paṭipathe disvā, |
| imamatthaṃ vicintayiṃ; |
| ‘Idaṃ khettaṃ anuppattaṃ, |
| puññakāmassa jantuno. |
14.
| 16 Yathā kassako puriso, |
| khettaṃ disvā mahāgamaṃ; |
| Tattha bījaṃ na ropeti, |
| na so dhaññena atthiko. |
15.
| 17 Evamevāhaṃ puññakāmo, |
| Disvā khettavaruttamaṃ; |
| Yadi tattha kāraṃ na karomi, |
| Nāhaṃ puññena atthiko. |
16.
| 18 Yathā amacco muddikāmo, |
| rañño antepure jane; |
| Na deti tesaṃ dhanadhaññaṃ, |
| muddito parihāyati. |
17.
| 19 Evamevāhaṃ puññakāmo, |
| Vipulaṃ disvāna dakkhiṇaṃ; |
| Yadi tassa dānaṃ na dadāmi, |
| Parihāyissāmi puññato’. |
18.
| 20 Evāhaṃ cintayitvāna, |
| orohitvā upāhanā; |
| Tassa pādāni vanditvā, |
| adāsiṃ chattupāhanaṃ. |
19.
| 21 Tenevāhaṃ sataguṇato, |
| Sukhumālo sukhedhito; |
| Api ca dānaṃ paripūrento, |
| Evaṃ tassa adāsahan”ti. |
22 Saṅkhacariyaṃ dutiyaṃ.