-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.1 Akitticariya
Akittivagga
Dānapāramī
Akitticariya
1.
| 2 “Kappe ca satasahasse, |
| caturo ca asaṅkhiye; |
| Etthantare yaṃ caritaṃ, |
| sabbaṃ taṃ bodhipācanaṃ. |
2.
| 3 Atītakappe caritaṃ, |
| ṭhapayitvā bhavābhave; |
| Imamhi kappe caritaṃ, |
| pavakkhissaṃ suṇohi me. |
3.
| 4 Yadā ahaṃ brahāraññe, |
| suññe vipinakānane; |
| Ajjhogāhetvā viharāmi, |
| akitti nāma tāpaso. |
4.
| 5 Tadā maṃ tapatejena, |
| santatto tidivābhibhū; |
| Dhārento brāhmaṇavaṇṇaṃ, |
| bhikkhāya maṃ upāgami. |
5.
| 6 Pavanā ābhataṃ paṇṇaṃ, |
| atelañca aloṇikaṃ; |
| Mama dvāre ṭhitaṃ disvā, |
| sakaṭāhena ākiriṃ. |
6.
| 7 Tassa datvānahaṃ paṇṇaṃ, |
| nikkujjitvāna bhājanaṃ; |
| Punesanaṃ jahitvāna, |
| pāvisiṃ paṇṇasālakaṃ. |
7.
| 8 Dutiyampi tatiyampi, |
| upagañchi mamantikaṃ; |
| Akampito anolaggo, |
| evamevamadāsahaṃ. |
8.
| 9 Na me tappaccayā atthi, |
| sarīrasmiṃ vivaṇṇiyaṃ; |
| Pītisukhena ratiyā, |
| vītināmemi taṃ divaṃ. |
9.
| 10 Yadi māsampi dvemāsaṃ, |
| dakkhiṇeyyaṃ varaṃ labhe; |
| Akampito anolīno, |
| dadeyyaṃ dānamuttamaṃ. |
10.
| 11 Na tassa dānaṃ dadamāno, |
| yasaṃ lābhañca patthayiṃ; |
| Sabbaññutaṃ patthayāno, |
| tāni kammāni ācarin”ti. |
12 Akitticariyaṃ paṭhamaṃ.