-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9 Anomadassībuddhavaṃsa
Anomadassībuddhavaṃsa
1.
| 472 “Sobhitassa aparena, |
| Sambuddho dvipaduttamo; |
| Anomadassī amitayaso, |
| Tejassī duratikkamo. |
2.
| 473 So chetvā bandhanaṃ sabbaṃ, |
| viddhaṃsetvā tayo bhave; |
| Anivattigamanaṃ maggaṃ, |
| desesi devamānuse. |
3.
| 474 Sāgarova asaṅkhobbho, |
| pabbatova durāsado; |
| Ākāsova ananto so, |
| sālarājāva phullito. |
4.
| 475 Dassanenapi taṃ buddhaṃ, |
| tositā honti pāṇino; |
| Byāharantaṃ giraṃ sutvā, |
| amataṃ pāpuṇanti te. |
5.
| 476 Dhammābhisamayo tassa, |
| Iddho phīto tadā ahu; |
| Koṭisatāni abhisamiṃsu, |
| Paṭhame dhammadesane. |
6.
| 477 Tato paraṃ abhisamaye, |
| Vassante dhammavuṭṭhiyo; |
| Asītikoṭiyobhisamiṃsu, |
| Dutiye dhammadesane. |
7.
| 478 Tatoparañhi vassante, |
| tappayante ca pāṇinaṃ; |
| Aṭṭhasattatikoṭīnaṃ, |
| tatiyābhisamayo ahu. |
8.
| 479 Sannipātā tayo āsuṃ, |
| tassāpi ca mahesino; |
| Abhiññābalappattānaṃ, |
| pupphitānaṃ vimuttiyā. |
9.
| 480 Aṭṭhasatasahassānaṃ, |
| sannipāto tadā ahu; |
| Pahīnamadamohānaṃ, |
| santacittāna tādinaṃ. |
10.
| 481 Sattasatasahassānaṃ, |
| dutiyo āsi samāgamo; |
| Anaṅgaṇānaṃ virajānaṃ, |
| upasantāna tādinaṃ. |
11.
| 482 Channaṃ satasahassānaṃ, |
| tatiyo āsi samāgamo; |
| Abhiññābalappattānaṃ, |
| nibbutānaṃ tapassinaṃ. |
12.
| 483 Ahaṃ tena samayena, |
| yakkho āsiṃ mahiddhiko; |
| Nekānaṃ yakkhakoṭīnaṃ, |
| vasavattimhi issaro. |
13.
| 484 Tadāpi taṃ buddhavaraṃ, |
| upagantvā mahesinaṃ; |
| Annapānena tappesiṃ, |
| sasaṃghaṃ lokanāyakaṃ. |
14.
| 485 Sopi maṃ tadā byākāsi, |
| visuddhanayano muni; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
15.
| 486 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
16.
| 487 Tassāpi vacanaṃ sutvā, |
| haṭṭho saṃviggamānaso; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
17.
| 488 Nagaraṃ candavatī nāma, |
| yasavā nāma khattiyo; |
| Mātā yasodharā nāma, |
| anomadassissa satthuno. |
18.
| 489 Dasavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Sirī upasirī vaḍḍho, |
| tayo pāsādamuttamā. |
19.
| 490 Tevīsatisahassāni, |
| nāriyo samalaṅkatā; |
| Sirimā nāma sā nārī, |
| upavāṇo nāma atrajo. |
20.
| 491 Nimitte caturo disvā, |
| sivikāyābhinikkhami; |
| Anūnadasamāsāni, |
| padhānaṃ padahī jino. |
21.
| 492 Brahmunā yācito santo, |
| anomadassī mahāmuni; |
| Vatti cakkaṃ mahāvīro, |
| uyyāne so sudassane. |
22.
| 493 Nisabho ca anomo ca, |
| ahesuṃ aggasāvakā; |
| Varuṇo nāmupaṭṭhāko, |
| anomadassissa satthuno. |
23.
| 494 Sundarī ca sumanā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| ajjunoti pavuccati. |
24.
| 495 Nandivaḍḍho sirivaḍḍho, |
| ahesuṃ aggupaṭṭhakā; |
| Uppalā ceva padumā ca, |
| ahesuṃ aggupaṭṭhikā. |
25.
| 496 Aṭṭhapaṇṇāsaratanaṃ, |
| accuggato mahāmuni; |
| Pabhā niddhāvatī tassa, |
| sataraṃsīva uggato. |
26.
| 497 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
27.
| 498 Supupphitaṃ pāvacanaṃ, |
| arahantehi tādihi; |
| Vītarāgehi vimalehi, |
| sobhittha jinasāsanaṃ. |
28.
| 499 So ca satthā amitayaso, |
| Yugāni tāni atuliyāni; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
29.
| 500 Anomadassī jino satthā, |
| Dhammārāmamhi nibbuto; |
| Tatthevassa jinathūpo, |
| Ubbedho pañcavīsatī”ti. (491) |
501 Anomadassissa bhagavato vaṃso sattamo.