-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8 Sobhitabuddhavaṃsa
Sobhitabuddhavaṃsa
1.
| 441 “Revatassa aparena, |
| sobhito nāma nāyako; |
| Samāhito santacitto, |
| asamo appaṭipuggalo. |
2.
| 442 So jino sakagehamhi, |
| mānasaṃ vinivattayi; |
| Patvāna kevalaṃ bodhiṃ, |
| dhammacakkaṃ pavattayi. |
3.
| 443 Yāva heṭṭhā avīcito, |
| bhavaggā cāpi uddhato; |
| Etthantare ekaparisā, |
| ahosi dhammadesane. |
4.
| 444 Tāya parisāya sambuddho, |
| dhammacakkaṃ pavattayi; |
| Gaṇanāya na vattabbo, |
| paṭhamābhisamayo ahu. |
5.
| 445 Tato parampi desente, |
| marūnañca samāgame; |
| Navutikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
6.
| 446 Punāparaṃ rājaputto, |
| jayaseno nāma khattiyo; |
| Ārāmaṃ ropayitvāna, |
| buddhe niyyādayī tadā. |
7.
| 447 Tassa yāgaṃ pakittento, |
| dhammaṃ desesi cakkhumā; |
| Tadā koṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
8.
| 448 Sannipātā tayo āsuṃ, |
| sobhitassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
9.
| 449 Uggato nāma so rājā, |
| dānaṃ deti naruttame; |
| Tamhi dāne samāgañchuṃ, |
| arahantā satakoṭiyo. |
10.
| 450 Punāparaṃ puragaṇo, |
| deti dānaṃ naruttame; |
| Tadā navutikoṭīnaṃ, |
| dutiyo āsi samāgamo. |
11.
| 451 Devaloke vasitvāna, |
| yadā orohatī jino; |
| Tadā asītikoṭīnaṃ, |
| tatiyo āsi samāgamo. |
12.
| 452 Ahaṃ tena samayena, |
| sujāto nāma brāhmaṇo; |
| Tadā sasāvakaṃ buddhaṃ, |
| annapānena tappayiṃ. |
13.
| 453 Sopi maṃ buddho byākāsi, |
| sobhito lokanāyako; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
14.
| 454 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
15.
| 455 Tassāpi vacanaṃ sutvā, |
| haṭṭho saṃviggamānaso; |
| Tamevatthamanuppattiyā, |
| uggaṃ dhitimakāsahaṃ. |
16.
| 456 Sudhammaṃ nāma nagaraṃ, |
| sudhammo nāma khattiyo; |
| Sudhammā nāma janikā, |
| sobhitassa mahesino. |
17.
| 457 Navavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Kumudo nāḷino padumo, |
| tayo pāsādamuttamā. |
18.
| 458 Sattatiṃsasahassāni, |
| nāriyo samalaṅkatā; |
| Maṇilā nāma sā nārī, |
| sīho nāmāsi atrajo. |
19.
| 459 Nimitte caturo disvā, |
| pāsādenābhinikkhami; |
| Sattāhaṃ padhānacāraṃ, |
| caritvā purisuttamo. |
20.
| 460 Brahmunā yācito santo, |
| sobhito lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| sudhammuyyānamuttame. |
21.
| 461 Asamo ca sunetto ca, |
| ahesuṃ aggasāvakā; |
| Anomo nāmupaṭṭhāko, |
| sobhitassa mahesino. |
22.
| 462 Nakulā ca sujātā ca, |
| ahesuṃ aggasāvikā; |
| Bujjhamāno ca so buddho, |
| nāgamūle abujjhatha. |
23.
| 463 Rammo ceva sudatto ca, |
| ahesuṃ aggupaṭṭhakā; |
| Nakulā ceva cittā ca, |
| ahesuṃ aggupaṭṭhikā. |
24.
| 464 Aṭṭhapaṇṇāsaratanaṃ, |
| accuggato mahāmuni; |
| Obhāseti disā sabbā, |
| sataraṃsīva uggato. |
25.
| 465 Yathā suphullaṃ pavanaṃ, |
| nānāgandhehi dhūpitaṃ; |
| Tatheva tassa pāvacanaṃ, |
| sīlagandhehi dhūpitaṃ. |
26.
| 466 Yathāpi sāgaro nāma, |
| dassanena atappiyo; |
| Tatheva tassa pāvacanaṃ, |
| savanena atappiyaṃ. |
27.
| 467 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
28.
| 468 Ovādaṃ anusiṭṭhiñca, |
| datvāna sesake jane; |
| Hutāsanova tāpetvā, |
| nibbuto so sasāvako. |
29.
| 469 So ca buddho asamasamo, |
| tepi sāvakā balappattā; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
30.
| 470 Sobhito varasambuddho, |
| Sīhārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (462) |
471 Sobhitassa bhagavato vaṃso chaṭṭho.