-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7 Revatabuddhavaṃsa
Revatabuddhavaṃsa
1.
| 411 Sumanassa aparena, |
| revato nāma nāyako; |
| Anūpamo asadiso, |
| atulo uttamo jino. |
2.
| 412 Sopi dhammaṃ pakāsesi, |
| brahmunā abhiyācito; |
| Khandhadhātuvavatthānaṃ, |
| appavattaṃ bhavābhave. |
3.
| 413 Tassābhisamayā tīṇi, |
| ahesuṃ dhammadesane; |
| Gaṇanāya na vattabbo, |
| paṭhamābhisamayo ahu. |
4.
| 414 Yadā arindamaṃ rājaṃ, |
| vinesi revato muni; |
| Tadā koṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 415 Sattāhaṃ paṭisallānā, |
| vuṭṭhahitvā narāsabho; |
| Koṭisataṃ naramarūnaṃ, |
| vinesi uttame phale. |
6.
| 416 Sannipātā tayo āsuṃ, |
| revatassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| suvimuttāna tādinaṃ. |
7.
| 417 Atikkantā gaṇanapathaṃ, |
| paṭhamaṃ ye samāgatā; |
| Koṭisatasahassānaṃ, |
| dutiyo āsi samāgamo. |
8.
| 418 Yopi paññāya asamo, |
| tassa cakkānuvattako; |
| So tadā byādhito āsi, |
| patto jīvitasaṃsayaṃ. |
9.
| 419 Tassa gilānapucchāya, |
| ye tadā upagatā munī; |
| Koṭisahassā arahanto, |
| tatiyo āsi samāgamo. |
10.
| 420 Ahaṃ tena samayena, |
| atidevo nāma brāhmaṇo; |
| Upagantvā revataṃ buddhaṃ, |
| saraṇaṃ tassa gañchahaṃ. |
11.
| 421 Tassa sīlaṃ samādhiñca, |
| paññāguṇamanuttamaṃ; |
| Thomayitvā yathāthāmaṃ, |
| uttarīyamadāsahaṃ. |
12.
| 422 Sopi maṃ buddho byākāsi, |
| revato lokanāyako; |
| “Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
13.
| 423 ‘Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 424 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
15.
| 425 Tadāpi taṃ buddhadhammaṃ, |
| saritvā anubrūhayiṃ; |
| Āharissāmi taṃ dhammaṃ, |
| yaṃ mayhaṃ abhipatthitaṃ. |
16.
| 426 Nagaraṃ sudhaññavatī nāma, |
| Vipulo nāma khattiyo; |
| Vipulā nāma janikā, |
| Revatassa mahesino. |
17.
| 427 Cha ca vassasahassāni, |
| agāraṃ ajjha so vasi; |
| Sudassano ratanagghi, |
| āveḷo ca vibhūsito; |
| Puññakammābhinibbattā, |
| tayo pāsādamuttamā. |
18.
| 428 Tettiṃsa ca sahassāni, |
| nāriyo samalaṅkatā; |
| Sudassanā nāma nārī, |
| varuṇo nāma atrajo. |
19.
| 429 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Anūnasattamāsāni, |
| padhānaṃ padahī jino. |
20.
| 430 Brahmunā yācito santo, |
| revato lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| varuṇārāme sirīghare. |
21.
| 431 Varuṇo brahmadevo ca, |
| ahesuṃ aggasāvakā; |
| Sambhavo nāmupaṭṭhāko, |
| revatassa mahesino. |
22.
| 432 Bhaddā ceva subhaddā ca, |
| ahesuṃ aggasāvikā; |
| Sopi buddho asamasamo, |
| nāgamūle abujjhatha. |
23.
| 433 Padumo kuñjaro ceva, |
| ahesuṃ aggupaṭṭhakā; |
| Sirīmā ceva yasavatī, |
| ahesuṃ aggupaṭṭhikā. |
24.
| 434 Uccattanena so buddho, |
| asītihatthamuggato; |
| Obhāseti disā sabbā, |
| indaketuva uggato. |
25.
| 435 Tassa sarīre nibbattā, |
| pabhāmālā anuttarā; |
| Divā vā yadi vā rattiṃ, |
| samantā pharati yojanaṃ. |
26.
| 436 Saṭṭhivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
27.
| 437 Dassayitvā buddhabalaṃ, |
| amataṃ loke pakāsayaṃ; |
| Nibbāyi anupādāno, |
| yathaggupādānasaṅkhayā. |
28.
| 438 So ca kāyo ratananibho, |
| so ca dhammo asādiso; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
29.
| 439 Revato yasadharo buddho, |
| Nibbuto so mahāpure; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (432) |
440 Revatassa bhagavato vaṃso pañcamo.