-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6 Sumanabuddhavaṃsa
Sumanabuddhavaṃsa
1.
| 376 “Maṅgalassa aparena, |
| sumano nāma nāyako; |
| Sabbadhammehi asamo, |
| sabbasattānamuttamo. |
2.
| 377 Tadā amatabheriṃ so, |
| āhanī mekhale pure; |
| Dhammasaṅkhasamāyuttaṃ, |
| navaṅgaṃ jinasāsanaṃ. |
3.
| 378 Nijjinitvā kilese so, |
| patvā sambodhimuttamaṃ; |
| Māpesi nagaraṃ satthā, |
| saddhammapuravaruttamaṃ. |
4.
| 379 Nirantaraṃ akuṭilaṃ, |
| ujuṃ vipulavitthataṃ; |
| Māpesi so mahāvīthiṃ, |
| satipaṭṭhānavaruttamaṃ. |
5.
| 380 Phale cattāri sāmaññe, |
| catasso paṭisambhidā; |
| Chaḷabhiññāṭṭhasamāpattī, |
| pasāresi tattha vīthiyaṃ. |
6.
| 381 Ye appamattā akhilā, |
| hirivīriyehupāgatā; |
| Te te ime guṇavare, |
| ādiyanti yathā sukhaṃ. |
7.
| 382 Evametena yogena, |
| uddharanto mahājanaṃ; |
| Bodhesi paṭhamaṃ satthā, |
| koṭisatasahassiyo. |
8.
| 383 Yamhi kāle mahāvīro, |
| ovadī titthiye gaṇe; |
| Koṭisahassābhisamiṃsu, |
| dutiye dhammadesane. |
9.
| 384 Yadā devā manussā ca, |
| samaggā ekamānasā; |
| Nirodhapañhaṃ pucchiṃsu, |
| saṃsayañcāpi mānasaṃ. |
10.
| 385 Tadāpi dhammadesane, |
| nirodhaparidīpane; |
| Navutikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
11.
| 386 Sannipātā tayo āsuṃ, |
| sumanassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
12.
| 387 Vassaṃvutthassa bhagavato, |
| abhighuṭṭhe pavāraṇe; |
| Koṭisatasahassehi, |
| pavāresi tathāgato. |
13.
| 388 Tatoparaṃ sannipāte, |
| vimale kañcanapabbate; |
| Navutikoṭisahassānaṃ, |
| dutiyo āsi samāgamo. |
14.
| 389 Yadā sakko devarājā, |
| buddhadassanupāgami; |
| Asītikoṭisahassānaṃ, |
| tatiyo āsi samāgamo. |
15.
| 390 Ahaṃ tena samayena, |
| nāgarājā mahiddhiko; |
| Atulo nāma nāmena, |
| ussannakusalasañcayo. |
16.
| 391 Tadāhaṃ nāgabhavanā, |
| nikkhamitvā sañātibhi; |
| Nāgānaṃ dibbaturiyehi, |
| sasaṃghaṃ jinamupaṭṭhahiṃ. |
17.
| 392 Koṭisatasahassānaṃ, |
| annapānena tappayiṃ; |
| Paccekadussayugaṃ datvā, |
| saraṇaṃ tamupāgamiṃ. |
18.
| 393 Sopi maṃ buddho byākāsi, |
| sumano lokanāyako; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
19.
| 394 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
20.
| 395 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
21.
| 396 Nagaraṃ mekhalaṃ nāma, |
| sudatto nāma khattiyo; |
| Sirimā nāma janikā, |
| sumanassa mahesino. |
22.
| 397 Navavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Cando sucando vaṭaṃso ca, |
| tayo pāsādamuttamā. |
23.
| 398 Tesaṭṭhisatasahassāni, |
| nāriyo samalaṅkatā; |
| Vaṭaṃsikā nāma nārī, |
| anūpamo nāma atrajo. |
24.
| 399 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Anūnadasamāsāni, |
| padhānaṃ padahī jino. |
25.
| 400 Brahmunā yācito santo, |
| sumano lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| mekhale puramuttame. |
26.
| 401 Saraṇo bhāvitatto ca, |
| ahesuṃ aggasāvakā; |
| Udeno nāmupaṭṭhāko, |
| sumanassa mahesino. |
27.
| 402 Soṇā ca upasoṇā ca, |
| ahesuṃ aggasāvikā; |
| Sopi buddho amitayaso, |
| nāgamūle abujjhatha. |
28.
| 403 Varuṇo ceva saraṇo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Cālā ca upacālā ca, |
| ahesuṃ aggupaṭṭhikā. |
29.
| 404 Uccattanena so buddho, |
| navutihatthamuggato; |
| Kañcanagghiyasaṅkāso, |
| dasasahassī virocati. |
30.
| 405 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
31.
| 406 Tāraṇīye tārayitvā, |
| bodhanīye ca bodhayi; |
| Parinibbāyi sambuddho, |
| uḷurājāva atthami. |
32.
| 407 Te ca khīṇāsavā bhikkhū, |
| so ca buddho asādiso; |
| Atulappabhaṃ dassayitvā, |
| nibbutā ye mahāyasā. |
33.
| 408 Tañca ñāṇaṃ atuliyaṃ, |
| Tāni ca atulāni ratanāni; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
34.
| 409 Sumano yasadharo buddho, |
| Aṅgārāmamhi nibbuto; |
| Tattheva tassa jinathūpo, |
| Catuyojanamuggato”ti. (403) |
410 Sumanassa bhagavato vaṃso catuttho.