-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5 Maṅgalabuddhavaṃsa
Maṅgalabuddhavaṃsa
1.
| 343 “Koṇḍaññassa aparena, |
| maṅgalo nāma nāyako; |
| Tamaṃ loke nihantvāna, |
| dhammokkamabhidhārayi. |
2.
| 344 Atulāsi pabhā tassa, |
| jinehaññehi uttariṃ; |
| Candasūriyapabhaṃ hantvā, |
| dasasahassī virocati. |
3.
| 345 Sopi buddho pakāsesi, |
| caturo saccavaruttame; |
| Te te saccarasaṃ pītvā, |
| vinodenti mahātamaṃ. |
4.
| 346 Patvāna bodhimatulaṃ, |
| paṭhame dhammadesane; |
| Koṭisatasahassānaṃ, |
| dhammābhisamayo ahu. |
5.
| 347 Surindadevabhavane, |
| buddho dhammamadesayi; |
| Tadā koṭisahassānaṃ, |
| dutiyo samayo ahu. |
6.
| 348 Yadā sunando cakkavattī, |
| sambuddhaṃ upasaṅkami; |
| Tadā āhani sambuddho, |
| dhammabheriṃ varuttamaṃ. |
7.
| 349 Sunandassānucarā janatā, |
| Tadāsuṃ navutikoṭiyo; |
| Sabbepi te niravasesā, |
| Ahesuṃ ehi bhikkhukā. |
8.
| 350 Sannipātā tayo āsuṃ, |
| maṅgalassa mahesino; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
9.
| 351 Dutiyo koṭisatasahassānaṃ, |
| Tatiyo navutikoṭinaṃ; |
| Khīṇāsavānaṃ vimalānaṃ, |
| Tadā āsi samāgamo. |
10.
| 352 Ahaṃ tena samayena, |
| surucī nāma brāhmaṇo; |
| Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū. |
11.
| 353 Tamahaṃ upasaṅkamma, |
| Saraṇaṃ gantvāna satthuno; |
| Sambuddhappamukhaṃ saṃghaṃ, |
| Gandhamālena pūjayiṃ; |
| Pūjetvā gandhamālena, |
| Gavapānena tappayiṃ. |
12.
| 354 Sopi maṃ buddho byākāsi, |
| maṅgalo dvipaduttamo; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
13.
| 355 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 356 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
15.
| 357 Tadā pītimanubrūhanto, |
| sambodhivarapattiyā; |
| Buddhe datvāna maṃ gehaṃ, |
| pabbajiṃ tassa santike. |
16.
| 358 Suttantaṃ vinayañcāpi, |
| navaṅgaṃ satthusāsanaṃ; |
| Sabbaṃ pariyāpuṇitvā, |
| sobhayiṃ jinasāsanaṃ. |
17.
| 359 Tatthappamatto viharanto, |
| brahmaṃ bhāvetva bhāvanaṃ; |
| Abhiññāpāramiṃ gantvā, |
| brahmalokamagacchahaṃ. |
18.
| 360 Uttaraṃ nāma nagaraṃ, |
| uttaro nāma khattiyo; |
| Uttarā nāma janikā, |
| maṅgalassa mahesino. |
19.
| 361 Navavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Yasavā sucimā sirīmā, |
| tayo pāsādamuttamā. |
20.
| 362 Samatiṃsasahassāni, |
| nāriyo samalaṅkatā; |
| Yasavatī nāma nārī, |
| sīvalo nāma atrajo. |
21.
| 363 Nimitte caturo disvā, |
| assayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
22.
| 364 Brahmunā yācito santo, |
| maṅgalo nāma nāyako; |
| Vatti cakkaṃ mahāvīro, |
| vane sirīvaruttame. |
23.
| 365 Sudevo dhammaseno ca, |
| ahesuṃ aggasāvakā; |
| Pālito nāmupaṭṭhāko, |
| maṅgalassa mahesino. |
24.
| 366 Sīvalā ca asokā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| nāgarukkhoti vuccati. |
25.
| 367 Nando ceva visākho ca, |
| ahesuṃ aggupaṭṭhakā; |
| Anulā ceva sutanā ca, |
| ahesuṃ aggupaṭṭhikā. |
26.
| 368 Aṭṭhāsīti ratanāni, |
| accuggato mahāmuni; |
| Tato niddhāvatī raṃsī, |
| anekasatasahassiyo. |
27.
| 369 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
28.
| 370 Yathāpi sāgare ūmī, |
| na sakkā tā gaṇetuye; |
| Tatheva sāvakā tassa, |
| na sakkā te gaṇetuye. |
29.
| 371 Yāva aṭṭhāsi sambuddho, |
| maṅgalo lokanāyako; |
| Na tassa sāsane atthi, |
| sakilesamaraṇaṃ tadā. |
30.
| 372 Dhammokkaṃ dhārayitvāna, |
| santāretvā mahājanaṃ; |
| Jalitvā dhūmaketūva, |
| nibbuto so mahāyaso. |
31.
| 373 Saṅkhārānaṃ sabhāvatthaṃ, |
| dassayitvā sadevake; |
| Jalitvā aggikkhandhova, |
| sūriyo atthaṅgato yathā. |
32.
| 374 Uyyāne vassare nāma, |
| Buddho nibbāyi maṅgalo; |
| Tatthevassa jinathūpo, |
| Tiṃsayojanamuggato”ti. (369) |
375 Maṅgalassa bhagavato vaṃso tatiyo.