-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4 Koṇḍaññabuddhavaṃsa
Koṇḍaññabuddhavaṃsa
1.
| 304 “Dīpaṅkarassa aparena, |
| Koṇḍañño nāma nāyako; |
| Anantatejo amitayaso, |
| Appameyyo durāsado. |
2.
| 305 Dharaṇūpamo khamanena, |
| sīlena sāgarūpamo; |
| Samādhinā merūpamo, |
| ñāṇena gaganūpamo. |
3.
| 306 Indriyabalabojjhaṅga- |
| maggasaccappakāsanaṃ; |
| Pakāsesi sadā buddho, |
| hitāya sabbapāṇinaṃ. |
4.
| 307 Dhammacakkaṃ pavattente, |
| koṇḍaññe lokanāyake; |
| Koṭisatasahassānaṃ, |
| paṭhamābhisamayo ahu. |
5.
| 308 Tato parampi desente, |
| naramarūnaṃ samāgame; |
| Navutikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
6.
| 309 Titthiye abhimaddanto, |
| yadā dhammamadesayi; |
| Asītikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
7.
| 310 Sannipātā tayo āsuṃ, |
| koṇḍaññassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 311 Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo; |
| Dutiyo koṭisahassānaṃ, |
| tatiyo navutikoṭinaṃ. |
9.
| 312 Ahaṃ tena samayena, |
| vijitāvī nāma khattiyo; |
| Samuddaṃ antamantena, |
| issariyaṃ vattayāmahaṃ. |
10.
| 313 Koṭisatasahassānaṃ, |
| vimalānaṃ mahesinaṃ; |
| Saha lokagganāthena, |
| paramannena tappayiṃ. |
11.
| 314 Sopi maṃ buddho byākāsi, |
| koṇḍañño lokanāyako; |
| ‘Aparimeyyito kappe, |
| buddho loke bhavissati. |
12.
| 315 Padhānaṃ padahitvāna, |
| katvā dukkarakārikaṃ; |
| Assatthamūle sambuddho, |
| bujjhissati mahāyaso. |
13.
| 316 Imassa janikā mātā, |
| māyā nāma bhavissati; |
| Pitā suddhodano nāma, |
| ayaṃ hessati gotamo. |
14.
| 317 Kolito upatisso ca, |
| aggā hessanti sāvakā; |
| Ānando nāmupaṭṭhāko, |
| upaṭṭhissatimaṃ jinaṃ. |
15.
| 318 Khemā uppalavaṇṇā ca, |
| aggā hessanti sāvikā; |
| Bodhi tassa bhagavato, |
| assatthoti pavuccati. |
16.
| 319 Citto ca hatthāḷavako, |
| aggā hessantupaṭṭhakā; |
| Nandamātā ca uttarā, |
| aggā hessantupaṭṭhikā; |
| Āyu vassasataṃ tassa, |
| gotamassa yasassino’. |
17.
| 320 Idaṃ sutvāna vacanaṃ, |
| asamassa mahesino; |
| Āmoditā naramarū, |
| ‘buddhabījaṃ kira ayaṃ’. |
18.
| 321 Ukkuṭṭhisaddā vattanti, |
| apphoṭenti hasanti ca; |
| Katañjalī namassanti, |
| dasasahassidevatā. |
19.
| 322 ‘Yadimassa lokanāthassa, |
| virajjhissāma sāsanaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ. |
20.
| 323 Yathā manussā nadiṃ tarantā, |
| Paṭititthaṃ virajjhiya; |
| Heṭṭhātitthe gahetvāna, |
| Uttaranti mahānadiṃ. |
21.
| 324 Evamevaṃ mayaṃ sabbe, |
| yadi muñcāmimaṃ jinaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ’. |
22.
| 325 Tassāhaṃ vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Tameva atthaṃ sādhento, |
| mahārajjaṃ jine adaṃ; |
| Mahārajjaṃ daditvāna, |
| pabbajiṃ tassa santike. |
23.
| 326 Suttantaṃ vinayañcāpi, |
| navaṅgaṃ satthusāsanaṃ; |
| Sabbaṃ pariyāpuṇitvāna, |
| sobhayiṃ jinasāsanaṃ. |
24.
| 327 Tatthappamatto viharanto, |
| nisajjaṭṭhānacaṅkame; |
| Abhiññāpāramiṃ gantvā, |
| brahmalokamagañchahaṃ. |
25.
| 328 Nagaraṃ rammavatī nāma, |
| sunando nāma khattiyo; |
| Sujātā nāma janikā, |
| koṇḍaññassa mahesino. |
26.
| 329 Dasavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Suci suruci subho ca, |
| tayo pāsādamuttamā. |
27.
| 330 Tīṇi satasahassāni, |
| nāriyo samalaṅkatā; |
| Rucidevī nāma nārī, |
| vijitaseno atrajo. |
28.
| 331 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Anūnadasamāsāni, |
| padhānaṃ padahī jino. |
29.
| 332 Brahmunā yācito santo, |
| koṇḍañño dvipaduttamo; |
| Vatti cakkaṃ mahāvīro, |
| devānaṃ nagaruttame. |
30.
| 333 Bhaddo ceva subhaddo ca, |
| ahesuṃ aggasāvakā; |
| Anuruddho nāmupaṭṭhāko, |
| koṇḍaññassa mahesino. |
31.
| 334 Tissā ca upatissā ca, |
| ahesuṃ aggasāvikā; |
| Sālakalyāṇiko bodhi, |
| koṇḍaññassa mahesino. |
32.
| 335 Soṇo ca upasoṇo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Nandā ceva sirīmā ca, |
| ahesuṃ aggupaṭṭhikā. |
33.
| 336 So aṭṭhāsīti hatthāni, |
| accuggato mahāmuni; |
| Sobhate uḷurājāva, |
| sūriyo majjhanhike yathā. |
34.
| 337 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
35.
| 338 Khīṇāsavehi vimalehi, |
| vicittā āsi medanī; |
| Yathā gaganamuḷūhi, |
| evaṃ so upasobhatha. |
36.
| 339 Tepi nāgā appameyyā, |
| asaṅkhobbhā durāsadā; |
| Vijjupātaṃva dassetvā, |
| nibbutā te mahāyasā. |
37.
| 340 Sā ca atuliyā jinassa iddhi, |
| Ñāṇaparibhāvito ca samādhi; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
38.
| 341 Koṇḍañño pavaro buddho, |
| Candārāmamhi nibbuto; |
| Tattheva cetiyo citto, |
| Satta yojanamussito”ti. (337) |
342 Koṇḍaññassa bhagavato vaṃso dutiyo.