-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3 Dīpaṅkarabuddhavaṃsa
Dīpaṅkarabuddhavaṃsa
1.
| 272 “Tadā te bhojayitvāna, |
| sasaṃghaṃ lokanāyakaṃ; |
| Upagacchuṃ saraṇaṃ tassa, |
| dīpaṅkarassa satthuno. |
2.
| 273 Saraṇāgamane kañci, |
| nivesesi tathāgato; |
| Kañci pañcasu sīlesu, |
| sīle dasavidhe paraṃ. |
3.
| 274 Kassaci deti sāmaññaṃ, |
| caturo phalamuttame; |
| Kassaci asame dhamme, |
| deti so paṭisambhidā. |
4.
| 275 Kassaci varasamāpattiyo, |
| Aṭṭha deti narāsabho; |
| Tisso kassaci vijjāyo, |
| Chaḷabhiññā pavecchati. |
5.
| 276 Tena yogena janakāyaṃ, |
| ovadati mahāmuni; |
| Tena vitthārikaṃ āsi, |
| lokanāthassa sāsanaṃ. |
6.
| 277 Mahāhanusabhakkhandho, |
| dīpaṅkarassa nāmako; |
| Bahū jane tārayati, |
| parimoceti duggatiṃ. |
7.
| 278 Bodhaneyyaṃ janaṃ disvā, |
| satasahassepi yojane; |
| Khaṇena upagantvāna, |
| bodheti taṃ mahāmuni. |
8.
| 279 Paṭhamābhisamaye buddho, |
| koṭisatamabodhayi; |
| Dutiyābhisamaye nātho, |
| navutikoṭimabodhayi. |
9.
| 280 Yadā ca devabhavanamhi, |
| buddho dhammamadesayi; |
| Navutikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
10.
| 281 Sannipātā tayo āsuṃ, |
| dīpaṅkarassa satthuno; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
11.
| 282 Puna nāradakūṭamhi, |
| pavivekagate jine; |
| Khīṇāsavā vītamalā, |
| samiṃsu satakoṭiyo. |
12.
| 283 Yamhi kāle mahāvīro, |
| sudassanasiluccaye; |
| Navakoṭisahassehi, |
| pavāresi mahāmuni. |
13.
| 284 Dasavīsasahassānaṃ, |
| dhammābhisamayo ahu; |
| Ekadvinnaṃ abhisamayā, |
| gaṇanāto asaṅkhiyā. |
14.
| 285 Vitthārikaṃ bāhujaññaṃ, |
| iddhaṃ phītaṃ ahū tadā; |
| Dīpaṅkarassa bhagavato, |
| sāsanaṃ suvisodhitaṃ. |
15.
| 286 Cattāri satasahassāni, |
| chaḷabhiññā mahiddhikā; |
| Dīpaṅkaraṃ lokaviduṃ, |
| parivārenti sabbadā. |
16.
| 287 Ye keci tena samayena, |
| jahanti mānusaṃ bhavaṃ; |
| Apattamānasā sekhā, |
| garahitā bhavanti te. |
17.
| 288 Supupphitaṃ pāvacanaṃ, |
| arahantehi tādihi; |
| Khīṇāsavehi vimalehi, |
| upasobhati sabbadā. |
18.
| 289 Nagaraṃ rammavatī nāma, |
| sudevo nāma khattiyo; |
| Sumedhā nāma janikā, |
| dīpaṅkarassa satthuno. |
19.
| 290 Dasavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Haṃsā koñcā mayūrā ca, |
| tayo pāsādamuttamā. |
20.
| 291 Tīṇi satasahassāni, |
| nāriyo samalaṅkatā; |
| Padumā nāma sā nārī, |
| usabhakkhandho atrajo. |
21.
| 292 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Anūnadasamāsāni, |
| padhāne padahī jino. |
22.
| 293 Padhānacāraṃ caritvāna, |
| abujjhi mānasaṃ muni; |
| Brahmunā yācito santo, |
| dīpaṅkaro mahāmuni. |
23.
| 294 Vatti cakkaṃ mahāvīro, |
| nandārāme sirīghare; |
| Nisinno sirīsamūlamhi, |
| akā titthiyamaddanaṃ. |
24.
| 295 Sumaṅgalo ca tisso ca, |
| ahesuṃ aggasāvakā; |
| Sāgato nāmupaṭṭhāko, |
| dīpaṅkarassa satthuno. |
25.
| 296 Nandā ceva sunandā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| pipphalīti pavuccati. |
26.
| 297 Tapussabhallikā nāma, |
| ahesuṃ aggupaṭṭhakā; |
| Sirimā koṇā upaṭṭhikā, |
| dīpaṅkarassa satthuno. |
27.
| 298 Asītihatthamubbedho, |
| dīpaṅkaro mahāmuni; |
| Sobhati dīparukkhova, |
| sālarājāva phullito. |
28.
| 299 Satasahassavassāni, |
| āyu tassa mahesino; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
29.
| 300 Jotayitvāna saddhammaṃ, |
| santāretvā mahājanaṃ; |
| Jalitvā aggikkhandhova, |
| nibbuto so sasāvako. |
30.
| 301 Sā ca iddhi so ca yaso, |
| Tāni ca pādesu cakkaratanāni; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
31.
| 302 Dīpaṅkaro jino satthā, |
| Nandārāmamhi nibbuto; |
| Tatthevassa jinathūpo, |
| Chattiṃsubbedhayojano”ti. (299) |
303 Dīpaṅkarassa bhagavato vaṃso paṭhamo.