-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2 Sumedhapatthanākathā
Sumedhapatthanākathā
1.
| 84 “Kappe ca satasahasse, |
| caturo ca asaṅkhiye; |
| Amaraṃ nāma nagaraṃ, |
| dassaneyyaṃ manoramaṃ. |
2.
| 85 Dasahi saddehi avivittaṃ, |
| Annapānasamāyutaṃ; |
| Hatthisaddaṃ assasaddaṃ, |
| Bherisaṅkharathāni ca; |
| Khādatha pivatha ceva, |
| Annapānena ghositaṃ. |
3.
| 86 Nagaraṃ sabbaṅgasampannaṃ, |
| sabbakammamupāgataṃ; |
| Sattaratanasampannaṃ, |
| nānājanasamākulaṃ; |
| Samiddhaṃ devanagaraṃva, |
| āvāsaṃ puññakamminaṃ. |
4.
| 87 Nagare amaravatiyā, |
| sumedho nāma brāhmaṇo; |
| Anekakoṭisannicayo, |
| pahūtadhanadhaññavā. |
5.
| 88 Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Lakkhaṇe itihāse ca, |
| sadhamme pāramiṃ gato. |
6.
| 89 Rahogato nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| ‘Dukkho punabbhavo nāma, |
| sarīrassa ca bhedanaṃ. |
7.
| 90 Jātidhammo jarādhammo, |
| Byādhidhammo sahaṃ tadā; |
| Ajaraṃ amataṃ khemaṃ, |
| Pariyesissāmi nibbutiṃ. |
8.
| 91 Yaṃnūnimaṃ pūtikāyaṃ, |
| nānākuṇapapūritaṃ; |
| Chaḍḍayitvāna gaccheyyaṃ, |
| anapekkho anatthiko. |
9.
| 92 Atthi hehiti so maggo, |
| na so sakkā na hetuye; |
| Pariyesissāmi taṃ maggaṃ, |
| bhavato parimuttiyā. |
10.
| 93 Yathāpi dukkhe vijjante, |
| sukhaṃ nāmapi vijjati; |
| Evaṃ bhave vijjamāne, |
| vibhavopi icchitabbako. |
11.
| 94 Yathāpi uṇhe vijjante, |
| aparaṃ vijjati sītalaṃ; |
| Evaṃ tividhaggi vijjante, |
| nibbānaṃ icchitabbakaṃ. |
12.
| 95 Yathāpi pāpe vijjante, |
| kalyāṇamapi vijjati; |
| Evamevaṃ jāti vijjante, |
| ajātipicchitabbakaṃ. |
13.
| 96 Yathā gūthagato puriso, |
| taḷākaṃ disvāna pūritaṃ; |
| Na gavesati taṃ taḷākaṃ, |
| na doso taḷākassa so. |
14.
| 97 Evaṃ kilesamaladhovaṃ, |
| vijjante amatantaḷe; |
| Na gavesati taṃ taḷākaṃ, |
| na doso amatantaḷe. |
15.
| 98 Yathā arīhi pariruddho, |
| vijjante gamanampathe; |
| Na palāyati so puriso, |
| na doso añjasassa so. |
16.
| 99 Evaṃ kilesapariruddho, |
| vijjamāne sive pathe; |
| Na gavesati taṃ maggaṃ, |
| na doso sivamañjase. |
17.
| 100 Yathāpi byādhito puriso, |
| vijjamāne tikicchake; |
| Na tikicchāpeti taṃ byādhiṃ, |
| na doso so tikicchake. |
18.
| 101 Evaṃ kilesabyādhīhi, |
| Dukkhito paripīḷito; |
| Na gavesati taṃ ācariyaṃ, |
| Na doso so vināyake. |
19.
| 102 Yathāpi kuṇapaṃ puriso, |
| kaṇṭhe baddhaṃ jigucchiya; |
| Mocayitvāna gaccheyya, |
| sukhī serī sayaṃvasī. |
20.
| 103 Tathevimaṃ pūtikāyaṃ, |
| nānākuṇapasañcayaṃ; |
| Chaḍḍayitvāna gaccheyyaṃ, |
| anapekkho anatthiko. |
21.
| 104 Yathā uccāraṭṭhānamhi, |
| karīsaṃ naranāriyo; |
| Chaḍḍayitvāna gacchanti, |
| anapekkhā anatthikā. |
22.
| 105 Evamevāhaṃ imaṃ kāyaṃ, |
| nānākuṇapapūritaṃ; |
| Chaḍḍayitvāna gacchissaṃ, |
| vaccaṃ katvā yathā kuṭiṃ. |
23.
| 106 Yathāpi jajjaraṃ nāvaṃ, |
| paluggaṃ udagāhiniṃ; |
| Sāmī chaḍḍetvā gacchanti, |
| anapekkhā anatthikā. |
24.
| 107 Evamevāhaṃ imaṃ kāyaṃ, |
| navacchiddaṃ dhuvassavaṃ; |
| Chaḍḍayitvāna gacchissaṃ, |
| jiṇṇanāvaṃva sāmikā. |
25.
| 108 Yathāpi puriso corehi, |
| gacchanto bhaṇḍamādiya; |
| Bhaṇḍacchedabhayaṃ disvā, |
| chaḍḍayitvāna gacchati. |
26.
| 109 Evamevaṃ ayaṃ kāyo, |
| mahācorasamo viya; |
| Pahāyimaṃ gamissāmi, |
| kusalacchedanā bhayā’. |
27.
| 110 Evāhaṃ cintayitvāna, |
| nekakoṭisataṃ dhanaṃ; |
| Nāthānāthānaṃ datvāna, |
| himavantamupāgamiṃ. |
28.
| 111 Himavantassāvidūre, |
| dhammiko nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
29.
| 112 Caṅkamaṃ tattha māpesiṃ, |
| pañcadosavivajjitaṃ; |
| Aṭṭhaguṇasamupetaṃ, |
| abhiññābalamāhariṃ. |
30.
| 113 Sāṭakaṃ pajahiṃ tattha, |
| navadosamupāgataṃ; |
| Vākacīraṃ nivāsesiṃ, |
| dvādasaguṇamupāgataṃ. |
31.
| 114 Aṭṭhadosasamākiṇṇaṃ, |
| pajahiṃ paṇṇasālakaṃ; |
| Upāgamiṃ rukkhamūlaṃ, |
| guṇe dasahupāgataṃ. |
32.
| 115 Vāpitaṃ ropitaṃ dhaññaṃ, |
| pajahiṃ niravasesato; |
| Anekaguṇasampannaṃ, |
| pavattaphalamādiyiṃ. |
33.
| 116 Tatthappadhānaṃ padahiṃ, |
| nisajjaṭṭhānacaṅkame; |
| Abbhantaramhi sattāhe, |
| abhiññābalapāpuṇiṃ. |
34.
| 117 Evaṃ me siddhippattassa, |
| vasībhūtassa sāsane; |
| Dīpaṅkaro nāma jino, |
| uppajji lokanāyako. |
35.
| 118 Uppajjante ca jāyante, |
| bujjhante dhammadesane; |
| Caturo nimitte nāddasaṃ, |
| jhānaratisamappito. |
36.
| 119 Paccantadesavisaye, |
| nimantetvā tathāgataṃ; |
| Tassa āgamanaṃ maggaṃ, |
| sodhenti tuṭṭhamānasā. |
37.
| 120 Ahaṃ tena samayena, |
| nikkhamitvā sakassamā; |
| Dhunanto vākacīrāni, |
| gacchāmi ambare tadā. |
38.
| 121 Vedajātaṃ janaṃ disvā, |
| tuṭṭhahaṭṭhaṃ pamoditaṃ; |
| Orohitvāna gaganā, |
| manusse pucchi tāvade. |
39.
| 122 ‘Tuṭṭhahaṭṭho pamudito, |
| vedajāto mahājano; |
| Kassa sodhīyati maggo, |
| añjasaṃ vaṭumāyanaṃ’. |
40.
| 123 Te me puṭṭhā viyākaṃsu, |
| ‘buddho loke anuttaro; |
| Dīpaṅkaro nāma jino, |
| uppajji lokanāyako; |
| Tassa sodhīyati maggo, |
| añjasaṃ vaṭumāyanaṃ’. |
41.
| 124 Buddhotivacanaṃ sutvāna, |
| pīti uppajji tāvade; |
| Buddho buddhoti kathayanto, |
| somanassaṃ pavedayiṃ. |
42.
| 125 Tattha ṭhatvā vicintesiṃ, |
| tuṭṭho saṃviggamānaso; |
| ‘Idha bījāni ropissaṃ, |
| khaṇo ve mā upaccagā’. |
43.
| 126 ‘Yadi buddhassa sodhetha, |
| ekokāsaṃ dadātha me; |
| Ahampi sodhayissāmi, |
| añjasaṃ vaṭumāyanaṃ’. |
44.
| 127 Adaṃsu te mamokāsaṃ, |
| sodhetuṃ añjasaṃ tadā; |
| Buddho buddhoti cintento, |
| maggaṃ sodhemahaṃ tadā. |
45.
| 128 Aniṭṭhite mamokāse, |
| dīpaṅkaro mahāmuni; |
| Catūhi satasahassehi, |
| chaḷabhiññehi tādihi; |
| Khīṇāsavehi vimalehi, |
| paṭipajji añjasaṃ jino. |
46.
| 129 Paccuggamanā vattanti, |
| vajjanti bheriyo bahū; |
| Āmoditā naramarū, |
| sādhukāraṃ pavattayuṃ. |
47.
| 130 Devā manusse passanti, |
| manussāpi ca devatā; |
| Ubhopi te pañjalikā, |
| anuyanti tathāgataṃ. |
48.
| 131 Devā dibbehi turiyehi, |
| manussā mānusehi ca; |
| Ubhopi te vajjayantā, |
| anuyanti tathāgataṃ. |
49.
| 132 Dibbaṃ mandāravaṃ pupphaṃ, |
| padumaṃ pārichattakaṃ; |
| Disodisaṃ okiranti, |
| ākāsanabhagatā marū. |
50.
| 133 Dibbaṃ candanacuṇṇañca, |
| varagandhañca kevalaṃ; |
| Disodisaṃ okiranti, |
| ākāsanabhagatā marū. |
51.
| 134 Campakaṃ saralaṃ nīpaṃ, |
| nāgapunnāgaketakaṃ; |
| Disodisaṃ ukkhipanti, |
| bhūmitalagatā narā. |
52.
| 135 Kese muñcitvāhaṃ tattha, |
| vākacīrañca cammakaṃ; |
| Kalale pattharitvāna, |
| avakujjo nipajjahaṃ. |
53.
| 136 ‘Akkamitvāna maṃ buddho, |
| saha sissehi gacchatu; |
| Mā naṃ kalale akkamittha, |
| hitāya me bhavissati’. |
54.
| 137 Pathaviyaṃ nipannassa, |
| evaṃ me āsi cetaso; |
| ‘Icchamāno ahaṃ ajja, |
| kilese jhāpaye mama. |
55.
| 138 Kiṃ me aññātavesena, |
| dhammaṃ sacchikatenidha; |
| Sabbaññutaṃ pāpuṇitvā, |
| buddho hessaṃ sadevake. |
56.
| 139 Kiṃ me ekena tiṇṇena, |
| purisena thāmadassinā; |
| Sabbaññutaṃ pāpuṇitvā, |
| santāressaṃ sadevakaṃ. |
57.
| 140 Iminā me adhikārena, |
| katena purisuttame; |
| Sabbaññutaṃ pāpuṇitvā, |
| tāremi janataṃ bahuṃ. |
58.
| 141 Saṃsārasotaṃ chinditvā, |
| viddhaṃsetvā tayo bhave; |
| Dhammanāvaṃ samāruyha, |
| santāressaṃ sadevakaṃ. |
59.
| 142 Manussattaṃ liṅgasampatti, |
| hetu satthāradassanaṃ; |
| Pabbajjā guṇasampatti, |
| adhikāro ca chandatā; |
| Aṭṭhadhammasamodhānā, |
| abhinīhāro samijjhati’. |
60.
| 143 Dīpaṅkaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Ussīsake maṃ ṭhatvāna, |
| idaṃ vacanamabravi. |
61.
| 144 ‘Passatha imaṃ tāpasaṃ, |
| jaṭilaṃ uggatāpanaṃ; |
| Aparimeyyito kappe, |
| buddho loke bhavissati. |
62.
| 145 Ahu kapilavhayā rammā, |
| nikkhamitvā tathāgato; |
| Padhānaṃ padahitvāna, |
| katvā dukkarakārikaṃ. |
63.
| 146 Ajapālarukkhamūlasmiṃ, |
| nisīditvā tathāgato; |
| Tattha pāyāsaṃ paggayha, |
| nerañjaramupehiti. |
64.
| 147 Nerañjarāya tīramhi, |
| pāyāsaṃ ada so jino; |
| Paṭiyattavaramaggena, |
| bodhimūlamupehiti. |
65.
| 148 Tato padakkhiṇaṃ katvā, |
| bodhimaṇḍaṃ anuttaro; |
| Assattharukkhamūlamhi, |
| bujjhissati mahāyaso. |
66.
| 149 Imassa janikā mātā, |
| māyā nāma bhavissati; |
| Pitā suddhodano nāma, |
| ayaṃ hessati gotamo. |
67.
| 150 Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Kolito upatisso ca, |
| aggā hessanti sāvakā; |
| Ānando nāmupaṭṭhāko, |
| upaṭṭhissatimaṃ jinaṃ. |
68.
| 151 Khemā uppalavaṇṇā ca, |
| aggā hessanti sāvikā; |
| Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Bodhi tassa bhagavato, |
| assatthoti pavuccati. |
69.
| 152 Citto ca hatthāḷavako, |
| aggā hessantupaṭṭhakā; |
| Uttarā nandamātā ca, |
| aggā hessantupaṭṭhikā’. |
70.
| 153 Idaṃ sutvāna vacanaṃ, |
| asamassa mahesino; |
| Āmoditā naramarū, |
| buddhabījaṃ kira ayaṃ. |
71.
| 154 Ukkuṭṭhisaddā vattanti, |
| apphoṭenti hasanti ca; |
| Katañjalī namassanti, |
| dasasahassī sadevakā. |
72.
| 155 ‘Yadimassa lokanāthassa, |
| virajjhissāma sāsanaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ. |
73.
| 156 Yathā manussā nadiṃ tarantā, |
| Paṭititthaṃ virajjhiya; |
| Heṭṭhātitthe gahetvāna, |
| Uttaranti mahānadiṃ. |
74.
| 157 Evamevaṃ mayaṃ sabbe, |
| yadi muñcāmimaṃ jinaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ’. |
75.
| 158 Dīpaṅkaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama kammaṃ pakittetvā, |
| dakkhiṇaṃ pādamuddhari. |
76.
| 159 Ye tatthāsuṃ jinaputtā, |
| Padakkhiṇamakaṃsu maṃ; |
| Devā manussā asurā ca, |
| Abhivādetvāna pakkamuṃ. |
77.
| 160 Dassanaṃ me atikkante, |
| sasaṃghe lokanāyake; |
| Sayanā vuṭṭhahitvāna, |
| pallaṅkaṃ ābhujiṃ tadā. |
78.
| 161 Sukhena sukhito homi, |
| pāmojjena pamodito; |
| Pītiyā ca abhissanno, |
| pallaṅkaṃ ābhujiṃ tadā. |
79.
| 162 Pallaṅkena nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| ‘Vasībhūto ahaṃ jhāne, |
| abhiññāsu pāramiṅgato. |
80.
| 163 Sahassiyamhi lokamhi, |
| isayo natthi me samā; |
| Asamo iddhidhammesu, |
| alabhiṃ īdisaṃ sukhaṃ’. |
81.
| 164 Pallaṅkābhujane mayhaṃ, |
| dasasahassādhivāsino; |
| Mahānādaṃ pavattesuṃ, |
| ‘dhuvaṃ buddho bhavissasi. |
82.
| 165 Yā pubbe bodhisattānaṃ, |
| pallaṅkavaramābhuje; |
| Nimittāni padissanti, |
| tāni ajja padissare. |
83.
| 166 Sītaṃ byapagataṃ hoti, |
| uṇhañca upasammati; |
| Tāni ajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
84.
| 167 Dasasahassī lokadhātū, |
| nissaddā honti nirākulā; |
| Tāni ajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
85.
| 168 Mahāvātā na vāyanti, |
| na sandanti savantiyo; |
| Tāni ajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
86.
| 169 Thalajā dakajā pupphā, |
| sabbe pupphanti tāvade; |
| Tepajja pupphitā sabbe, |
| dhuvaṃ buddho bhavissasi. |
87.
| 170 Latā vā yadi vā rukkhā, |
| phalabhārā honti tāvade; |
| Tepajja phalitā sabbe, |
| dhuvaṃ buddho bhavissasi. |
88.
| 171 Ākāsaṭṭhā ca bhūmaṭṭhā, |
| ratanā jotanti tāvade; |
| Tepajja ratanā jotanti, |
| dhuvaṃ buddho bhavissasi. |
89.
| 172 Mānussakā ca dibbā ca, |
| turiyā vajjanti tāvade; |
| Tepajjubho abhiravanti, |
| dhuvaṃ buddho bhavissasi. |
90.
| 173 Vicitrapupphā gaganā, |
| abhivassanti tāvade; |
| Tepi ajja pavassanti, |
| dhuvaṃ buddho bhavissasi. |
91.
| 174 Mahāsamuddo ābhujati, |
| dasasahassī pakampati; |
| Tepajjubho abhiravanti, |
| dhuvaṃ buddho bhavissasi. |
92.
| 175 Nirayepi dasasahasse, |
| aggī nibbanti tāvade; |
| Tepajja nibbutā aggī, |
| dhuvaṃ buddho bhavissasi. |
93.
| 176 Vimalo hoti sūriyo, |
| sabbā dissanti tārakā; |
| Tepi ajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
94.
| 177 Anovaṭṭhena udakaṃ, |
| mahiyā ubbhijji tāvade; |
| Tampajjubbhijjate mahiyā, |
| dhuvaṃ buddho bhavissasi. |
95.
| 178 Tārāgaṇā virocanti, |
| nakkhattā gaganamaṇḍale; |
| Visākhā candimāyuttā, |
| dhuvaṃ buddho bhavissasi. |
96.
| 179 Bilāsayā darīsayā, |
| nikkhamanti sakāsayā; |
| Tepajja āsayā chuddhā, |
| dhuvaṃ buddho bhavissasi. |
97.
| 180 Na honti aratī sattānaṃ, |
| santuṭṭhā honti tāvade; |
| Tepajja sabbe santuṭṭhā, |
| dhuvaṃ buddho bhavissasi. |
98.
| 181 Rogā tadupasammanti, |
| jighacchā ca vinassati; |
| Tāni ajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
99.
| 182 Rāgo tadā tanu hoti, |
| doso moho vinassati; |
| Tepajja vigatā sabbe, |
| dhuvaṃ buddho bhavissasi. |
100.
| 183 Bhayaṃ tadā na bhavati, |
| ajjapetaṃ padissati; |
| Tena liṅgena jānāma, |
| dhuvaṃ buddho bhavissasi. |
101.
| 184 Rajonuddhaṃsati uddhaṃ, |
| ajjapetaṃ padissati; |
| Tena liṅgena jānāma, |
| dhuvaṃ buddho bhavissasi. |
102.
| 185 Aniṭṭhagandho pakkamati, |
| dibbagandho pavāyati; |
| Sopajja vāyati gandho, |
| dhuvaṃ buddho bhavissasi. |
103.
| 186 Sabbe devā padissanti, |
| ṭhapayitvā arūpino; |
| Tepajja sabbe dissanti, |
| dhuvaṃ buddho bhavissasi. |
104.
| 187 Yāvatā nirayā nāma, |
| sabbe dissanti tāvade; |
| Tepajja sabbe dissanti, |
| dhuvaṃ buddho bhavissasi. |
105.
| 188 Kuṭṭā kavāṭā selā ca, |
| na hontāvaraṇā tadā; |
| Ākāsabhūtā tepajja, |
| dhuvaṃ buddho bhavissasi. |
106.
| 189 Cutī ca upapatti ca, |
| khaṇe tasmiṃ na vijjati; |
| Tānipajja padissanti, |
| dhuvaṃ buddho bhavissasi. |
107.
| 190 Daḷhaṃ paggaṇha vīriyaṃ, |
| mā nivatta abhikkama; |
| Mayampetaṃ vijānāma, |
| dhuvaṃ buddho bhavissasi’. |
108.
| 191 Buddhassa vacanaṃ sutvā, |
| dasasahassīna cūbhayaṃ; |
| Tuṭṭhahaṭṭho pamodito, |
| evaṃ cintesahaṃ tadā. |
109.
| 192 ‘Advejjhavacanā buddhā, |
| Amoghavacanā jinā; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
110.
| 193 Yathā khittaṃ nabhe leḍḍu, |
| Dhuvaṃ patati bhūmiyaṃ; |
| Tatheva buddhaseṭṭhānaṃ, |
| Vacanaṃ dhuvasassataṃ; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
111.
| 194 Yathāpi sabbasattānaṃ, |
| Maraṇaṃ dhuvasassataṃ; |
| Tatheva buddhaseṭṭhānaṃ, |
| Vacanaṃ dhuvasassataṃ; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
112.
| 195 Yathā rattikkhaye patte, |
| Sūriyuggamanaṃ dhuvaṃ; |
| Tatheva buddhaseṭṭhānaṃ, |
| Vacanaṃ dhuvasassataṃ; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
113.
| 196 Yathā nikkhantasayanassa, |
| Sīhassa nadanaṃ dhuvaṃ; |
| Tatheva buddhaseṭṭhānaṃ, |
| Vacanaṃ dhuvasassataṃ; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
114.
| 197 Yathā āpannasattānaṃ, |
| Bhāramoropanaṃ dhuvaṃ; |
| Tatheva buddhaseṭṭhānaṃ, |
| Vacanaṃ dhuvasassataṃ; |
| Vitathaṃ natthi buddhānaṃ, |
| Dhuvaṃ buddho bhavāmahaṃ. |
115.
| 198 Handa buddhakare dhamme, |
| vicināmi ito cito; |
| Uddhaṃ adho dasa disā, |
| yāvatā dhammadhātuyā’. |
116.
| 199 Vicinanto tadā dakkhiṃ, |
| paṭhamaṃ dānapāramiṃ ; |
| Pubbakehi mahesīhi, |
| anuciṇṇaṃ mahāpathaṃ. |
117.
| 200 ‘Imaṃ tvaṃ paṭhamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Dānapāramitaṃ gaccha, |
| yadi bodhiṃ pattumicchasi. |
118.
| 201 Yathāpi kumbho sampuṇṇo, |
| yassa kassaci adhokato; |
| Vamatevudakaṃ nissesaṃ, |
| na tattha parirakkhati. |
119.
| 202 Tatheva yācake disvā, |
| hīnamukkaṭṭhamajjhime; |
| Dadāhi dānaṃ nissesaṃ, |
| kumbho viya adhokato. |
120.
| 203 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
121.
| 204 Vicinanto tadā dakkhiṃ, |
| dutiyaṃ sīlapāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
122.
| 205 ‘Imaṃ tvaṃ dutiyaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Sīlapāramitaṃ gaccha, |
| yadi bodhiṃ pattumicchasi. |
123.
| 206 Yathāpi camarī vālaṃ, |
| kismiñci paṭilaggitaṃ; |
| Upeti maraṇaṃ tattha, |
| na vikopeti vāladhiṃ. |
124.
| 207 Tatheva tvaṃ catūsu bhūmīsu, |
| Sīlāni paripūraya; |
| Parirakkha sabbadā sīlaṃ, |
| Camarī viya vāladhiṃ. |
125.
| 208 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
126.
| 209 Vicinanto tadā dakkhiṃ, |
| tatiyaṃ nekkhammapāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
127.
| 210 ‘Imaṃ tvaṃ tatiyaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Nekkhammapāramitaṃ gaccha, |
| yadi bodhiṃ pattumicchasi. |
128.
| 211 Yathā andughare puriso, |
| ciravuttho dukhaṭṭito; |
| Na tattha rāgaṃ janesi, |
| muttiṃyeva gavesati. |
129.
| 212 Tatheva tvaṃ sabbabhave, |
| passa andughare viya; |
| Nekkhammābhimukho hohi, |
| bhavato parimuttiyā. |
130.
| 213 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
131.
| 214 Vicinanto tadā dakkhiṃ, |
| catutthaṃ paññāpāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
132.
| 215 ‘Imaṃ tvaṃ catutthaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Paññāpāramitaṃ gaccha, |
| yadi bodhiṃ pattumicchasi. |
133.
| 216 Yathāpi bhikkhu bhikkhanto, |
| hīnamukkaṭṭhamajjhime; |
| Kulāni na vivajjento, |
| evaṃ labhati yāpanaṃ. |
134.
| 217 Tatheva tvaṃ sabbakālaṃ, |
| paripucchaṃ budhaṃ janaṃ; |
| Paññāpāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
135.
| 218 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
136.
| 219 Vicinanto tadā dakkhiṃ, |
| pañcamaṃ vīriyapāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
137.
| 220 ‘Imaṃ tvaṃ pañcamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Vīriyapāramitaṃ gaccha, |
| yadi bodhiṃ pattumicchasi. |
138.
| 221 Yathāpi sīho migarājā, |
| nisajjaṭṭhānacaṅkame; |
| Alīnavīriyo hoti, |
| paggahitamano sadā. |
139.
| 222 Tatheva tvaṃ sabbabhave, |
| paggaṇha vīriyaṃ daḷhaṃ; |
| Vīriyapāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
140.
| 223 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
141.
| 224 Vicinanto tadā dakkhiṃ, |
| chaṭṭhamaṃ khantipāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
142.
| 225 ‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Tattha advejjhamānaso, |
| sambodhiṃ pāpuṇissasi. |
143.
| 226 Yathāpi pathavī nāma, |
| sucimpi asucimpi ca; |
| Sabbaṃ sahati nikkhepaṃ, |
| na karoti paṭighaṃ tayā. |
144.
| 227 Tatheva tvampi sabbesaṃ, |
| sammānāvamānakkhamo; |
| Khantipāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
145.
| 228 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
146.
| 229 Vicinanto tadā dakkhiṃ, |
| sattamaṃ saccapāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
147.
| 230 ‘Imaṃ tvaṃ sattamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Tattha advejjhavacano, |
| sambodhiṃ pāpuṇissasi. |
148.
| 231 Yathāpi osadhī nāma, |
| tulābhūtā sadevake; |
| Samaye utuvasse vā, |
| na vokkamati vīthito. |
149.
| 232 Tatheva tvampi saccesu, |
| mā vokkama hi vīthito; |
| Saccapāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
150.
| 233 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
151.
| 234 Vicinanto tadā dakkhiṃ, |
| Aṭṭhamaṃ adhiṭṭhānapāramiṃ ; |
| Pubbakehi mahesīhi, |
| Āsevitanisevitaṃ. |
152.
| 235 ‘Imaṃ tvaṃ aṭṭhamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Tattha tvaṃ acalo hutvā, |
| sambodhiṃ pāpuṇissasi. |
153.
| 236 Yathāpi pabbato selo, |
| acalo suppatiṭṭhito; |
| Na kampati bhusavātehi, |
| sakaṭṭhāneva tiṭṭhati. |
154.
| 237 Tatheva tvampi adhiṭṭhāne, |
| Sabbadā acalo bhava; |
| Adhiṭṭhānapāramitaṃ gantvā, |
| Sambodhiṃ pāpuṇissasi. |
155.
| 238 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
156.
| 239 Vicinanto tadā dakkhiṃ, |
| navamaṃ mettāpāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
157.
| 240 ‘Imaṃ tvaṃ navamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Mettāya asamo hohi, |
| yadi bodhiṃ pattumicchasi. |
158.
| 241 Yathāpi udakaṃ nāma, |
| kalyāṇe pāpake jane; |
| Samaṃ pharati sītena, |
| pavāheti rajomalaṃ. |
159.
| 242 Tatheva tvaṃ hitāhite, |
| samaṃ mettāya bhāvaya; |
| Mettāpāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
160.
| 243 Na hete ettakāyeva, |
| buddhadhammā bhavissare; |
| Aññepi vicinissāmi, |
| ye dhammā bodhipācanā’. |
161.
| 244 Vicinanto tadā dakkhiṃ, |
| dasamaṃ upekkhāpāramiṃ ; |
| Pubbakehi mahesīhi, |
| āsevitanisevitaṃ. |
162.
| 245 ‘Imaṃ tvaṃ dasamaṃ tāva, |
| daḷhaṃ katvā samādiya; |
| Tulābhūto daḷho hutvā, |
| sambodhiṃ pāpuṇissasi. |
163.
| 246 Yathāpi pathavī nāma, |
| nikkhittaṃ asuciṃ suciṃ; |
| Upekkhati ubhopete, |
| kopānunayavajjitā. |
164.
| 247 Tatheva tvaṃ sukhadukkhe, |
| tulābhūto sadā bhava; |
| Upekkhāpāramitaṃ gantvā, |
| sambodhiṃ pāpuṇissasi. |
165.
| 248 Ettakāyeva te loke, |
| ye dhammā bodhipācanā; |
| Tatuddhaṃ natthi aññatra, |
| daḷhaṃ tattha patiṭṭhaha’. |
166.
| 249 Ime dhamme sammasato, |
| sabhāvasarasalakkhaṇe; |
| Dhammatejena vasudhā, |
| dasasahassī pakampatha. |
167.
| 250 Calatī ravatī pathavī, |
| ucchuyantaṃva pīḷitaṃ; |
| Telayante yathā cakkaṃ, |
| evaṃ kampati medanī. |
168.
| 251 Yāvatā parisā āsi, |
| buddhassa parivesane; |
| Pavedhamānā sā tattha, |
| mucchitā seti bhūmiyaṃ. |
169.
| 252 Ghaṭānekasahassāni, |
| kumbhīnañca satā bahū; |
| Sañcuṇṇamathitā tattha, |
| aññamaññaṃ paghaṭṭitā. |
170.
| 253 Ubbiggā tasitā bhītā, |
| bhantā byathitamānasā; |
| Mahājanā samāgamma, |
| dīpaṅkaramupāgamuṃ. |
171.
| 254 ‘Kiṃ bhavissati lokassa, |
| kalyāṇamatha pāpakaṃ; |
| Sabbo upadduto loko, |
| taṃ vinodehi cakkhuma’. |
172.
| 255 Tesaṃ tadā saññapesi, |
| dīpaṅkaro mahāmuni; |
| ‘Visaṭṭhā hotha mā bhetha, |
| imasmiṃ pathavikampane. |
173.
| 256 Yamahaṃ ajja byākāsiṃ, |
| buddho loke bhavissati; |
| Eso sammasati dhammaṃ, |
| pubbakaṃ jinasevitaṃ. |
174.
| 257 Tassa sammasato dhammaṃ, |
| buddhabhūmiṃ asesato; |
| Tenāyaṃ kampitā pathavī, |
| dasasahassī sadevake’. |
175.
| 258 Buddhassa vacanaṃ sutvā, |
| mano nibbāyi tāvade; |
| Sabbe maṃ upasaṅkamma, |
| punāpi abhivandisuṃ. |
176.
| 259 Samādiyitvā buddhaguṇaṃ, |
| daḷhaṃ katvāna mānasaṃ; |
| Dīpaṅkaraṃ namassitvā, |
| āsanā vuṭṭhahiṃ tadā. |
177.
| 260 Dibbaṃ mānusakaṃ pupphaṃ, |
| devā mānusakā ubho; |
| Samokiranti pupphehi, |
| vuṭṭhahantassa āsanā. |
178.
| 261 Vedayanti ca te sotthiṃ, |
| devā mānusakā ubho; |
| ‘Mahantaṃ patthitaṃ tuyhaṃ, |
| taṃ labhassu yathicchitaṃ. |
179.
| 262 Sabbītiyo vivajjantu, |
| Soko rogo vinassatu; |
| Mā te bhavantvantarāyā, |
| Phusa khippaṃ bodhimuttamaṃ. |
180.
| 263 Yathāpi samaye patte, |
| pupphanti pupphino dumā; |
| Tatheva tvaṃ mahāvīra, |
| buddhañāṇena pupphasi. |
181.
| 264 Yathā ye keci sambuddhā, |
| pūrayuṃ dasa pāramī; |
| Tatheva tvaṃ mahāvīra, |
| pūraya dasa pāramī. |
182.
| 265 Yathā ye keci sambuddhā, |
| bodhimaṇḍamhi bujjhare; |
| Tatheva tvaṃ mahāvīra, |
| bujjhassu jinabodhiyaṃ. |
183.
| 266 Yathā ye keci sambuddhā, |
| dhammacakkaṃ pavattayuṃ; |
| Tatheva tvaṃ mahāvīra, |
| dhammacakkaṃ pavattaya. |
184.
| 267 Puṇṇamāye yathā cando, |
| parisuddho virocati; |
| Tatheva tvaṃ puṇṇamano, |
| viroca dasasahassiyaṃ. |
185.
| 268 Rāhumutto yathā sūriyo, |
| tāpena atirocati; |
| Tatheva lokā muñcitvā, |
| viroca siriyā tuvaṃ. |
186.
| 269 Yathā yā kāci nadiyo, |
| osaranti mahodadhiṃ; |
| Evaṃ sadevakā lokā, |
| osarantu tavantike’. |
187.
| 270 Tehi thutappasattho so, |
| Dasa dhamme samādiya; |
| Te dhamme paripūrento, |
| Pavanaṃ pāvisī tadā”ti. (268) |
271 Sumedhapatthanākathā niṭṭhitā.