-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1 Ratanacaṅkamanakaṇḍa
Ratanacaṅkamanakaṇḍa
1.
| 2 Brahmā ca lokādhipatī sahampatī, |
| Katañjalī anadhivaraṃ ayācatha; |
| “Santīdha sattāpparajakkhajātikā, |
| Desehi dhammaṃ anukampimaṃ pajaṃ”. |
2.
| 3 Sampannavijjācaraṇassa tādino, |
| Jutindharassantimadehadhārino; |
| Tathāgatassappaṭipuggalassa, |
| Uppajji kāruññatā sabbasatte. |
3.
| 4 “Na hete jānanti sadevamānusā, |
| Buddho ayaṃ kīdisako naruttamo; |
| Iddhibalaṃ paññābalañca kīdisaṃ, |
| Buddhabalaṃ lokahitassa kīdisaṃ. |
4.
| 5 Na hete jānanti sadevamānusā, |
| Buddho ayaṃ edisako naruttamo; |
| Iddhibalaṃ paññābalañca edisaṃ, |
| Buddhabalaṃ lokahitassa edisaṃ. |
5.
| 6 Handāhaṃ dassayissāmi, |
| buddhabalamanuttaraṃ; |
| Caṅkamaṃ māpayissāmi, |
| nabhe ratanamaṇḍitaṃ”. |
6.
| 7 Bhummā mahārājikā tāvatiṃsā, |
| Yāmā ca devā tusitā ca nimmitā; |
| Paranimmitā yepi ca brahmakāyikā, |
| Ānanditā vipulamakaṃsu ghosaṃ. |
7.
| 8 Obhāsitā ca pathavī sadevakā, |
| Puthū ca lokantarikā asaṃvutā; |
| Tamo ca tibbo vihato tadā ahu, |
| Disvāna accherakaṃ pāṭihīraṃ. |
8.
| 9 Sadevagandhabbamanussarakkhase, |
| Ābhā uḷārā vipulā ajāyatha; |
| Imasmiṃ loke parasmiñcobhayasmiṃ, |
| Adho ca uddhaṃ tiriyañca vitthataṃ. |
9.
| 10 Sattuttamo anadhivaro vināyako, |
| Satthā ahū devamanussapūjito; |
| Mahānubhāvo satapuññalakkhaṇo, |
| Dassesi accherakaṃ pāṭihīraṃ. |
10.
| 11 So yācito devavarena cakkhumā, |
| Atthaṃ samekkhitvā tadā naruttamo; |
| Caṅkamaṃ māpayi lokanāyako, |
| Suniṭṭhitaṃ sabbaratananimmitaṃ. |
11.
| 12 Iddhī ca ādesanānusāsanī, |
| Tipāṭihīre bhagavā vasī ahu; |
| Caṅkamaṃ māpayi lokanāyako, |
| Suniṭṭhitaṃ sabbaratananimmitaṃ. |
12.
| 13 Dasasahassīlokadhātuyā, |
| Sinerupabbatuttame; |
| Thambheva dassesi paṭipāṭiyā, |
| Caṅkame ratanāmaye. |
13.
| 14 Dasasahassī atikkamma, |
| caṅkamaṃ māpayī jino; |
| Sabbasoṇṇamayā passe, |
| caṅkame ratanāmaye. |
14.
| 15 Tulāsaṅghāṭānuvaggā, |
| sovaṇṇaphalakatthatā; |
| Vedikā sabbasovaṇṇā, |
| dubhato passesu nimmitā. |
15.
| 16 Maṇimuttāvālikākiṇṇā, |
| nimmito ratanāmayo; |
| Obhāseti disā sabbā, |
| sataraṃsīva uggato. |
16.
| 17 Tasmiṃ caṅkamane dhīro, |
| dvattiṃsavaralakkhaṇo; |
| Virocamāno sambuddho, |
| caṅkame caṅkamī jino. |
17.
| 18 Dibbaṃ mandāravaṃ pupphaṃ, |
| padumaṃ pārichattakaṃ; |
| Caṅkamane okiranti, |
| sabbe devā samāgatā. |
18.
| 19 Passanti taṃ devasaṅghā, |
| dasasahassī pamoditā; |
| Namassamānā nipatanti, |
| tuṭṭhahaṭṭhā pamoditā. |
19.
| 20 Tāvatiṃsā ca yāmā ca, |
| tusitā cāpi devatā; |
| Nimmānaratino devā, |
| ye devā vasavattino; |
| Udaggacittā sumanā, |
| passanti lokanāyakaṃ. |
20.
| 21 Sadevagandhabbamanussarakkhasā, |
| Nāgā supaṇṇā atha vāpi kinnarā; |
| Passanti taṃ lokahitānukampakaṃ, |
| Nabheva accuggatacandamaṇḍalaṃ. |
21.
| 22 Ābhassarā subhakiṇhā, |
| Vehapphalā akaniṭṭhā ca devatā; |
| Susuddhasukkavatthavasanā, |
| Tiṭṭhanti pañjalīkatā. |
22.
| 23 Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, |
| Mandāravaṃ candanacuṇṇamissitaṃ; |
| Bhamenti celāni ca ambare tadā, |
| “Aho jino lokahitānukampako. |
23.
| 24 Tuvaṃ satthā ca ketū ca, |
| dhajo yūpo ca pāṇinaṃ; |
| Parāyaṇo patiṭṭhā ca, |
| dīpo ca dvipaduttamo”. |
24.
| 25 Dasasahassīlokadhātuyā, |
| Devatāyo mahiddhikā; |
| Parivāretvā namassanti, |
| Tuṭṭhahaṭṭhā pamoditā. |
25.
| 26 Devatā devakaññā ca, |
| pasannā tuṭṭhamānasā; |
| Pañcavaṇṇikapupphehi, |
| pūjayanti narāsabhaṃ. |
26.
| 27 Passanti taṃ devasaṅghā, |
| pasannā tuṭṭhamānasā; |
| Pañcavaṇṇikapupphehi, |
| pūjayanti narāsabhaṃ. |
27.
| 28 “Aho acchariyaṃ loke, |
| abbhutaṃ lomahaṃsanaṃ; |
| Na medisaṃ bhūtapubbaṃ, |
| accheraṃ lomahaṃsanaṃ”. |
28.
| 29 Sakasakamhi bhavane, |
| nisīditvāna devatā; |
| Hasanti tā mahāhasitaṃ, |
| disvānaccherakaṃ nabhe. |
29.
| 30 Ākāsaṭṭhā ca bhūmaṭṭhā, |
| tiṇapanthanivāsino; |
| Katañjalī namassanti, |
| tuṭṭhahaṭṭhā pamoditā. |
30.
| 31 Yepi dīghāyukā nāgā, |
| puññavanto mahiddhikā; |
| Pamoditā namassanti, |
| pūjayanti naruttamaṃ. |
31.
| 32 Saṅgītiyo pavattenti, |
| ambare anilañjase; |
| Cammanaddhāni vādenti, |
| disvānaccherakaṃ nabhe. |
32.
| 33 Saṅkhā ca paṇavā ceva, |
| athopi ḍiṇḍimā bahū; |
| Antalikkhasmiṃ vajjanti, |
| disvānaccherakaṃ nabhe. |
33.
| 34 “Abbhuto vata no ajja, |
| uppajji lomahaṃsano; |
| Dhuvamatthasiddhiṃ labhāma, |
| khaṇo no paṭipādito”. |
34.
| 35 Buddhoti tesaṃ sutvāna, |
| pīti uppajji tāvade; |
| Buddho buddhoti kathayantā, |
| tiṭṭhanti pañjalīkatā. |
35.
| 36 Hiṅkārā sādhukārā ca, |
| ukkuṭṭhi sampahaṃsanaṃ; |
| Pajā ca vividhā gagane, |
| vattenti pañjalīkatā. |
36.
| 37 Gāyanti seḷenti ca vādayanti ca, |
| Bhujāni pothenti ca naccayanti ca; |
| Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, |
| Mandāravaṃ candanacuṇṇamissitaṃ. |
37.
| 38 “Yathā tuyhaṃ mahāvīra, |
| pādesu cakkalakkhaṇaṃ; |
| Dhajavajirapaṭākā, |
| vaḍḍhamānaṅkusācitaṃ. |
38.
| 39 Rūpe sīle samādhimhi, |
| paññāya ca asādiso; |
| Vimuttiyā asamasamo, |
| dhammacakkappavattane. |
39.
| 40 Dasanāgabalaṃ kāye, |
| tuyhaṃ pākatikaṃ balaṃ; |
| Iddhibalena asamo, |
| dhammacakkappavattane. |
40.
| 41 Evaṃ sabbaguṇūpetaṃ, |
| sabbaṅgasamupāgataṃ; |
| Mahāmuniṃ kāruṇikaṃ, |
| lokanāthaṃ namassatha. |
41.
| 42 Abhivādanaṃ thomanañca, |
| vandanañca pasaṃsanaṃ; |
| Namassanañca pūjañca, |
| sabbaṃ arahasī tuvaṃ. |
42.
| 43 Ye keci loke vandaneyyā, |
| vandanaṃ arahanti ye; |
| Sabbaseṭṭho mahāvīra, |
| sadiso te na vijjati. |
43.
| 44 Sāriputto mahāpañño, |
| samādhijjhānakovido; |
| Gijjhakūṭe ṭhitoyeva, |
| passati lokanāyakaṃ. |
44.
| 45 Suphullaṃ sālarājaṃva, |
| candaṃva gagane yathā; |
| Majjhanhikeva sūriyaṃ, |
| olokesi narāsabhaṃ. |
45.
| 46 Jalantaṃ dīparukkhaṃva, |
| Taruṇasūriyaṃva uggataṃ; |
| Byāmappabhānurañjitaṃ, |
| Dhīraṃ passati lokanāyakaṃ. |
46.
| 47 Pañcannaṃ bhikkhusatānaṃ, |
| katakiccāna tādinaṃ; |
| Khīṇāsavānaṃ vimalānaṃ, |
| khaṇena sannipātayi. |
47.
| 48 Lokappasādanaṃ nāma, |
| pāṭihīraṃ nidassayi; |
| Amhepi tattha gantvāna, |
| vandissāma mayaṃ jinaṃ. |
48.
| 49 Etha sabbe gamissāma, |
| pucchissāma mayaṃ jinaṃ; |
| Kaṅkhaṃ vinodayissāma, |
| passitvā lokanāyakaṃ”. |
49.
| 50 Sādhūti te paṭissutvā, |
| nipakā saṃvutindriyā; |
| Pattacīvaramādāya, |
| taramānā upāgamuṃ. |
50.
| 51 Khīṇāsavehi vimalehi, |
| dantehi uttame dame; |
| Sāriputto mahāpañño, |
| iddhiyā upasaṅkami. |
51.
| 52 Tehi bhikkhūhi parivuto, |
| sāriputto mahāgaṇī; |
| Laḷanto devova gagane, |
| iddhiyā upasaṅkami. |
52.
| 53 Ukkāsitañca khipitaṃ, |
| ajjhupekkhiya subbatā; |
| Sagāravā sappatissā, |
| sambuddhaṃ upasaṅkamuṃ. |
53.
| 54 Upasaṅkamitvā passanti, |
| sayambhuṃ lokanāyakaṃ; |
| Nabhe accuggataṃ dhīraṃ, |
| candaṃva gagane yathā. |
54.
| 55 Jalantaṃ dīparukkhaṃva, |
| vijjuṃva gagane yathā; |
| Majjhanhikeva sūriyaṃ, |
| passanti lokanāyakaṃ. |
55.
| 56 Pañcabhikkhusatā sabbe, |
| passanti lokanāyakaṃ; |
| Rahadamiva vippasannaṃ, |
| suphullaṃ padumaṃ yathā. |
56.
| 57 Añjaliṃ paggahetvāna, |
| tuṭṭhahaṭṭhā pamoditā; |
| Namassamānā nipatanti, |
| satthuno cakkalakkhaṇe. |
57.
| 58 Sāriputto mahāpañño, |
| koraṇḍasamasādiso; |
| Samādhijjhānakusalo, |
| vandate lokanāyakaṃ. |
58.
| 59 Gajjitā kālameghova, |
| nīluppalasamasādiso; |
| Iddhibalena asamo, |
| moggallāno mahiddhiko. |
59.
| 60 Mahākassapopi ca thero, |
| uttattakanakasannibho; |
| Dhutaguṇe agganikkhitto, |
| thomito satthuvaṇṇito. |
60.
| 61 Dibbacakkhūnaṃ yo aggo, |
| anuruddho mahāgaṇī; |
| Ñātiseṭṭho bhagavato, |
| avidūreva tiṭṭhati. |
61.
| 62 Āpattianāpattiyā, |
| satekicchāya kovido; |
| Vinaye agganikkhitto, |
| upāli satthuvaṇṇito. |
62.
| 63 Sukhumanipuṇatthapaṭividdho, |
| Kathikānaṃ pavaro gaṇī; |
| Isi mantāniyā putto, |
| Puṇṇo nāmāti vissuto. |
63.
| 64 Etesaṃ cittamaññāya, |
| opammakusalo muni; |
| Kaṅkhacchedo mahāvīro, |
| kathesi attano guṇaṃ. |
64.
| 65 “Cattāro te asaṅkheyyā, |
| koṭi yesaṃ na nāyati; |
| Sattakāyo ca ākāso, |
| cakkavāḷā canantakā; |
| Buddhañāṇaṃ appameyyaṃ, |
| na sakkā ete vijānituṃ. |
65.
| 66 Kimetaṃ acchariyaṃ loke, |
| yaṃ me iddhivikubbanaṃ; |
| Aññe bahū acchariyā, |
| abbhutā lomahaṃsanā. |
66.
| 67 Yadāhaṃ tusite kāye, |
| santusito nāmahaṃ tadā; |
| Dasasahassī samāgamma, |
| yācanti pañjalī mamaṃ. |
67.
| 68 ‘Kālo kho te mahāvīra, |
| uppajja mātukucchiyaṃ; |
| Sadevakaṃ tārayanto, |
| bujjhassu amataṃ padaṃ’. |
68.
| 69 Tusitā kāyā cavitvāna, |
| yadā okkami kucchiyaṃ; |
| Dasasahassīlokadhātu, |
| kampittha dharaṇī tadā. |
69.
| 70 Yadāhaṃ mātukucchito, |
| sampajānova nikkhamiṃ; |
| Sādhukāraṃ pavattenti, |
| dasasahassī pakampatha. |
70.
| 71 Okkantiṃ me samo natthi, |
| jātito abhinikkhame; |
| Sambodhiyaṃ ahaṃ seṭṭho, |
| dhammacakkappavattane. |
71.
| 72 Aho acchariyaṃ loke, |
| buddhānaṃ guṇamahantatā; |
| Dasasahassīlokadhātu, |
| chappakāraṃ pakampatha; |
| Obhāso ca mahā āsi, |
| accheraṃ lomahaṃsanaṃ”. |
72.
| 73 Bhagavā tamhi samaye, |
| lokajeṭṭho narāsabho; |
| Sadevakaṃ dassayanto, |
| iddhiyā caṅkamī jino. |
73.
| 74 Caṅkame caṅkamantova, |
| kathesi lokanāyako; |
| Antarā na nivatteti, |
| catuhatthe caṅkame yathā. |
74.
| 75 Sāriputto mahāpañño, |
| samādhijjhānakovido; |
| Paññāya pāramippatto, |
| pucchati lokanāyakaṃ. |
75.
| 76 “Kīdiso te mahāvīra, |
| abhinīhāro naruttama; |
| Kamhi kāle tayā dhīra, |
| patthitā bodhimuttamā. |
76.
| 77 Dānaṃ sīlañca nekkhammaṃ, |
| paññāvīriyañca kīdisaṃ; |
| Khantisaccamadhiṭṭhānaṃ, |
| mettupekkhā ca kīdisā. |
77.
| 78 Dasa pāramī tayā dhīra, |
| kīdisī lokanāyaka; |
| Kathaṃ upapāramī puṇṇā, |
| paramatthapāramī kathaṃ”. |
78.
| 79 Tassa puṭṭho viyākāsi, |
| karavīkamadhuragiro; |
| Nibbāpayanto hadayaṃ, |
| hāsayanto sadevakaṃ. |
79.
| 80 Atītabuddhānaṃ jinānaṃ desitaṃ, |
| Nikīlitaṃ buddhaparamparāgataṃ; |
| Pubbenivāsānugatāya buddhiyā, |
| Pakāsayī lokahitaṃ sadevake. |
80.
| 81 “Pītipāmojjajananaṃ, |
| sokasallavinodanaṃ; |
| Sabbasampattipaṭilābhaṃ, |
| cittīkatvā suṇātha me. |
81.
| 82 Madanimmadanaṃ sokanudaṃ, |
| Saṃsāraparimocanaṃ; |
| Sabbadukkhakkhayaṃ maggaṃ, |
| Sakkaccaṃ paṭipajjathā”ti. |
83 Ratanacaṅkamanakaṇḍo niṭṭhito.