-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10 Padumabuddhavaṃsa
Padumabuddhavaṃsa
1.
| 502 “Anomadassissa aparena, |
| Sambuddho dvipaduttamo; |
| Padumo nāma nāmena, |
| Asamo appaṭipuggalo. |
2.
| 503 Tassāpi asamaṃ sīlaṃ, |
| samādhipi anantako; |
| Asaṅkheyyaṃ ñāṇavaraṃ, |
| vimuttipi anūpamā. |
3.
| 504 Tassāpi atulatejassa, |
| dhammacakkappavattane; |
| Abhisamayā tayo āsuṃ, |
| mahātamapavāhanā. |
4.
| 505 Paṭhamābhisamaye buddho, |
| koṭisatamabodhayi; |
| Dutiyābhisamaye dhīro, |
| navutikoṭimabodhayi. |
5.
| 506 Yadā ca padumo buddho, |
| ovadī sakamatrajaṃ; |
| Tadā asītikoṭīnaṃ, |
| tatiyābhisamayo ahu. |
6.
| 507 Sannipātā tayo āsuṃ, |
| padumassa mahesino; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
7.
| 508 Kathinatthārasamaye, |
| uppanne kathinacīvare; |
| Dhammasenāpatitthāya, |
| bhikkhū sibbiṃsu cīvaraṃ. |
8.
| 509 Tadā te vimalā bhikkhū, |
| chaḷabhiññā mahiddhikā; |
| Tīṇi satasahassāni, |
| samiṃsu aparājitā. |
9.
| 510 Punāparaṃ so narāsabho, |
| pavane vāsaṃ upāgami; |
| Tadā samāgamo āsi, |
| dvinnaṃ satasahassinaṃ. |
10.
| 511 Ahaṃ tena samayena, |
| sīho āsiṃ migādhibhū; |
| Vivekamanubrūhantaṃ, |
| pavane addasaṃ jinaṃ. |
11.
| 512 Vanditvā sirasā pāde, |
| katvāna taṃ padakkhiṇaṃ; |
| Tikkhattuṃ abhināditvā, |
| sattāhaṃ jinamupaṭṭhahaṃ. |
12.
| 513 Sattāhaṃ varasamāpattiyā, |
| Vuṭṭhahitvā tathāgato; |
| Manasā cintayitvāna, |
| Koṭibhikkhū samānayi. |
13.
| 514 Tadāpi so mahāvīro, |
| tesaṃ majjhe viyākari; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
14.
| 515 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
15.
| 516 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
16.
| 517 Campakaṃ nāma nagaraṃ, |
| asamo nāma khattiyo; |
| Asamā nāma janikā, |
| padumassa mahesino. |
17.
| 518 Dasavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Nandā-vasu-yasuttarā, |
| tayo pāsādamuttamā. |
18.
| 519 Tettiṃsa ca sahassāni, |
| nāriyo samalaṅkatā; |
| Uttarā nāma sā nārī, |
| rammo nāmāsi atrajo. |
19.
| 520 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
20.
| 521 Brahmunā yācito santo, |
| padumo lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| dhanañcuyyānamuttame. |
21.
| 522 Sālo ca upasālo ca, |
| ahesuṃ aggasāvakā; |
| Varuṇo nāmupaṭṭhāko, |
| padumassa mahesino. |
22.
| 523 Rādhā ceva surādhā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| mahāsoṇoti vuccati. |
23.
| 524 Bhiyyo ceva asamo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Rucī ca nandarāmā ca, |
| ahesuṃ aggupaṭṭhikā. |
24.
| 525 Aṭṭhapaṇṇāsaratanaṃ, |
| accuggato mahāmuni; |
| Pabhā niddhāvatī tassa, |
| asamā sabbaso disā. |
25.
| 526 Candappabhā sūriyappabhā, |
| ratanaggimaṇippabhā; |
| Sabbāpi tā hatā honti, |
| patvā jinapabhuttamaṃ. |
26.
| 527 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
27.
| 528 Paripakkamānase satte, |
| bodhayitvā asesato; |
| Sesake anusāsitvā, |
| nibbuto so sasāvako. |
28.
| 529 Uragova tacaṃ jiṇṇaṃ, |
| vaddhapattaṃva pādapo; |
| Jahitvā sabbasaṅkhāre, |
| nibbuto so yathā sikhī. |
29.
| 530 Padumo jinavaro satthā, |
| Dhammārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (520) |
531 Padumassa bhagavato vaṃso aṭṭhamo.