-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11 Nāradabuddhavaṃsa
Nāradabuddhavaṃsa
1.
| 532 “Padumassa aparena, |
| sambuddho dvipaduttamo; |
| Nārado nāma nāmena, |
| asamo appaṭipuggalo. |
2.
| 533 So buddho cakkavattissa, |
| jeṭṭho dayitaoraso; |
| Āmukkamālābharaṇo, |
| uyyānaṃ upasaṅkami. |
3.
| 534 Tatthāsi rukkho yasavipulo, |
| Abhirūpo brahā suci; |
| Tamajjhapatvā upanisīdi, |
| Mahāsoṇassa heṭṭhato. |
4.
| 535 Tattha ñāṇavaruppajji, |
| anantaṃ vajirūpamaṃ; |
| Tena vicini saṅkhāre, |
| ukkujjamavakujjakaṃ. |
5.
| 536 Tattha sabbakilesāni, |
| asesamabhivāhayi; |
| Pāpuṇī kevalaṃ bodhiṃ, |
| buddhañāṇe ca cuddasa. |
6.
| 537 Pāpuṇitvāna sambodhiṃ, |
| dhammacakkaṃ pavattayi; |
| Koṭisatasahassānaṃ, |
| paṭhamābhisamayo ahu. |
7.
| 538 Mahādoṇaṃ nāgarājaṃ, |
| vinayanto mahāmuni; |
| Pāṭiheraṃ tadākāsi, |
| dassayanto sadevake. |
8.
| 539 Tadā devamanussānaṃ, |
| tamhi dhammappakāsane; |
| Navutikoṭisahassāni, |
| tariṃsu sabbasaṃsayaṃ. |
9.
| 540 Yamhi kāle mahāvīro, |
| ovadī sakamatrajaṃ; |
| Asītikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
10.
| 541 Sannipātā tayo āsuṃ, |
| nāradassa mahesino; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
11.
| 542 Yadā buddho buddhaguṇaṃ, |
| sanidānaṃ pakāsayi; |
| Navutikoṭisahassāni, |
| samiṃsu vimalā tadā. |
12.
| 543 Yadā verocano nāgo, |
| dānaṃ dadāti satthuno; |
| Tadā samiṃsu jinaputtā, |
| asītisatasahassiyo. |
13.
| 544 Ahaṃ tena samayena, |
| jaṭilo uggatāpano; |
| Antalikkhacaro āsiṃ, |
| pañcābhiññāsu pāragū. |
14.
| 545 Tadāpāhaṃ asamasamaṃ, |
| sasaṃghaṃ saparijjanaṃ; |
| Annapānena tappetvā, |
| candanenābhipūjayiṃ. |
15.
| 546 Sopi maṃ tadā byākāsi, |
| nārado lokanāyako; |
| ‘Aparimeyyito kappe, |
| ayaṃ buddho bhavissati. |
16.
| 547 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
17.
| 548 Tassāpi vacanaṃ sutvā, |
| bhiyyo hāsetva mānasaṃ; |
| Adhiṭṭhahiṃ vataṃ uggaṃ, |
| dasapāramipūriyā. |
18.
| 549 Nagaraṃ dhaññavatī nāma, |
| sudevo nāma khattiyo; |
| Anomā nāma janikā, |
| nāradassa mahesino. |
19.
| 550 Navavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Jito vijitābhirāmo, |
| tayo pāsādamuttamā. |
20.
| 551 Ticattārīsasahassāni, |
| nāriyo samalaṅkatā; |
| Vijitasenā nāma nārī, |
| nanduttaro nāma atrajo. |
21.
| 552 Nimitte caturo disvā, |
| Padasā gamanena nikkhami; |
| Sattāhaṃ padhānacāraṃ, |
| Acarī purisuttamo. |
22.
| 553 Brahmunā yācito santo, |
| nārado lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| dhanañcuyyānamuttame. |
23.
| 554 Bhaddasālo jitamitto, |
| ahesuṃ aggasāvakā; |
| Vāseṭṭho nāmupaṭṭhāko, |
| nāradassa mahesino. |
24.
| 555 Uttarā phaggunī ceva, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| mahāsoṇoti vuccati. |
25.
| 556 Uggarindo vasabho ca, |
| ahesuṃ aggupaṭṭhakā; |
| Indāvarī ca vaṇḍī ca, |
| ahesuṃ aggupaṭṭhikā. |
26.
| 557 Aṭṭhāsītiratanāni, |
| accuggato mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| dasasahassī virocati. |
27.
| 558 Tassa byāmappabhā kāyā, |
| niddhāvati disodisaṃ; |
| Nirantaraṃ divārattiṃ, |
| yojanaṃ pharate sadā. |
28.
| 559 Na keci tena samayena, |
| samantā yojane janā; |
| Ukkāpadīpe ujjālenti, |
| buddharaṃsīhi otthaṭā. |
29.
| 560 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
30.
| 561 Yathā uḷūhi gaganaṃ, |
| vicittaṃ upasobhati; |
| Tatheva sāsanaṃ tassa, |
| arahantehi sobhati. |
31.
| 562 Saṃsārasotaṃ taraṇāya, |
| sesake paṭipannake; |
| Dhammasetuṃ daḷhaṃ katvā, |
| nibbuto so narāsabho. |
32.
| 563 Sopi buddho asamasamo, |
| Tepi khīṇāsavā atulatejā; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
33.
| 564 Nārado jinavasabho, |
| Nibbuto sudassane pure; |
| Tatthevassa thūpavaro, |
| Catuyojanamuggato”ti. (553) |
565 Nāradassa bhagavato vaṃso navamo.