-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12 Padumuttarabuddhavaṃsa
Padumuttarabuddhavaṃsa
1.
| 566 “Nāradassa aparena, |
| sambuddho dvipaduttamo; |
| Padumuttaro nāma jino, |
| akkhobbho sāgarūpamo. |
2.
| 567 Maṇḍakappova so āsi, |
| yamhi buddho ajāyatha; |
| Ussannakusalā janatā, |
| tamhi kappe ajāyatha. |
3.
| 568 Padumuttarassa bhagavato, |
| Paṭhame dhammadesane; |
| Koṭisatasahassānaṃ, |
| Dhammābhisamayo ahu. |
4.
| 569 Tato parampi vassante, |
| Tappayante ca pāṇine; |
| Sattatiṃsasatasahassānaṃ, |
| Dutiyābhisamayo ahu. |
5.
| 570 Yamhi kāle mahāvīro, |
| ānandaṃ upasaṅkami; |
| Pitusantikaṃ upagantvā, |
| āhanī amatadundubhiṃ. |
6.
| 571 Āhate amatabherimhi, |
| vassante dhammavuṭṭhiyā; |
| Paññāsasatasahassānaṃ, |
| tatiyābhisamayo ahu. |
7.
| 572 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
8.
| 573 Sannipātā tayo āsuṃ, |
| padumuttarassa satthuno; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
9.
| 574 Yadā buddho asamasamo, |
| vasi vebhārapabbate; |
| Navutikoṭisahassānaṃ, |
| dutiyo āsi samāgamo. |
10.
| 575 Puna cārikaṃ pakkante, |
| gāmanigamaraṭṭhato; |
| Asītikoṭisahassānaṃ, |
| tatiyo āsi samāgamo. |
11.
| 576 Ahaṃ tena samayena, |
| Jaṭilo nāma raṭṭhiko; |
| Sambuddhappamukhaṃ saṃghaṃ, |
| Sabhattaṃ dussamadāsahaṃ. |
12.
| 577 Sopi maṃ buddho byākāsi, |
| saṃghamajjhe nisīdiya; |
| ‘Satasahassito kappe, |
| ayaṃ buddho bhavissati. |
13.
| 578 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 579 Tassāpi vacanaṃ sutvā, |
| uttariṃ vatamadhiṭṭhahiṃ; |
| Akāsiṃ uggadaḷhaṃ dhitiṃ, |
| dasapāramipūriyā. |
15.
| 580 Byāhatā titthiyā sabbe, |
| Vimanā dummanā tadā; |
| Na tesaṃ keci paricaranti, |
| Raṭṭhato nicchubhanti te. |
16.
| 581 Sabbe tattha samāgantvā, |
| upagacchuṃ buddhasantike; |
| Tuvaṃ nātho mahāvīra, |
| saraṇaṃ hohi cakkhuma. |
17.
| 582 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
18.
| 583 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi taṃ; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādihi. |
19.
| 584 Nagaraṃ haṃsavatī nāma, |
| ānando nāma khattiyo; |
| Sujātā nāma janikā, |
| padumuttarassa satthuno. |
20.
| 585 Dasavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Naravāhano yaso vasavattī, |
| Tayo pāsādamuttamā. |
21.
| 586 Ticattārīsasahassāni, |
| nāriyo samalaṅkatā; |
| Vasudattā nāma nārī, |
| uttamo nāma atrajo. |
22.
| 587 Nimitte caturo disvā, |
| pāsādenābhinikkhami; |
| Sattāhaṃ padhānacāraṃ, |
| acarī purisuttamo. |
23.
| 588 Brahmunā yācito santo, |
| padumuttaro vināyako; |
| Vatti cakkaṃ mahāvīro, |
| mithiluyyānamuttame. |
24.
| 589 Devalo ca sujāto ca, |
| Ahesuṃ aggasāvakā; |
| Sumano nāmupaṭṭhāko, |
| Padumuttarassa mahesino. |
25.
| 590 Amitā ca asamā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| salaloti pavuccati. |
26.
| 591 Vitiṇṇo ceva tisso ca, |
| ahesuṃ aggupaṭṭhakā; |
| Haṭṭhā ceva vicittā ca, |
| ahesuṃ aggupaṭṭhikā. |
27.
| 592 Aṭṭhapaṇṇāsaratanaṃ, |
| accuggato mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| dvattiṃsavaralakkhaṇo. |
28.
| 593 Kuṭṭā kavāṭā bhittī ca, |
| rukkhā nagasiluccayā; |
| Na tassāvaraṇaṃ atthi, |
| samantā dvādasayojane. |
29.
| 594 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
30.
| 595 Santāretvā bahujanaṃ, |
| chinditvā sabbasaṃsayaṃ; |
| Jalitvā aggikkhandhova, |
| nibbuto so sasāvako. |
31.
| 596 Padumuttaro jino buddho, |
| Nandārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Dvādasubbedhayojano”ti. (584) |
597 Padumuttarassa bhagavato vaṃso dasamo.