-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13 Sumedhabuddhavaṃsa
Sumedhabuddhavaṃsa
1.
| 598 “Padumuttarassa aparena, |
| Sumedho nāma nāyako; |
| Durāsado uggatejo, |
| Sabbalokuttamo muni. |
2.
| 599 Pasannanetto sumukho, |
| brahā uju patāpavā; |
| Hitesī sabbasattānaṃ, |
| bahū mocesi bandhanā. |
3.
| 600 Yadā buddho pāpuṇitvā, |
| kevalaṃ bodhimuttamaṃ; |
| Sudassanamhi nagare, |
| dhammacakkaṃ pavattayi. |
4.
| 601 Tassāpi abhisamayā tīṇi, |
| Ahesuṃ dhammadesane; |
| Koṭisatasahassānaṃ, |
| Paṭhamābhisamayo ahu. |
5.
| 602 Punāparaṃ kumbhakaṇṇaṃ, |
| yakkhaṃ so damayī jino; |
| Navutikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
6.
| 603 Punāparaṃ amitayaso, |
| catusaccaṃ pakāsayi; |
| Asītikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
7.
| 604 Sannipātā tayo āsuṃ, |
| sumedhassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 605 Sudassanaṃ nāma nagaraṃ, |
| upagañchi jino yadā; |
| Tadā khīṇāsavā bhikkhū, |
| samiṃsu satakoṭiyo. |
9.
| 606 Punāparaṃ devakūṭe, |
| bhikkhūnaṃ kathinatthate; |
| Tadā navutikoṭīnaṃ, |
| dutiyo āsi samāgamo. |
10.
| 607 Punāparaṃ dasabalo, |
| yadā carati cārikaṃ; |
| Tadā asītikoṭīnaṃ, |
| tatiyo āsi samāgamo. |
11.
| 608 Ahaṃ tena samayena, |
| uttaro nāma māṇavo; |
| Asītikoṭiyo mayhaṃ, |
| ghare sannicitaṃ dhanaṃ. |
12.
| 609 Kevalaṃ sabbaṃ datvāna, |
| sasaṃghe lokanāyake; |
| Saraṇaṃ tassupagañchiṃ, |
| pabbajjañcābhirocayiṃ. |
13.
| 610 Sopi maṃ buddho byākāsi, |
| karonto anumodanaṃ; |
| ‘Tiṃsakappasahassamhi, |
| ayaṃ buddho bhavissati. |
14.
| 611 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
15.
| 612 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
16.
| 613 Suttantaṃ vinayañcāpi, |
| navaṅgaṃ satthusāsanaṃ; |
| Sabbaṃ pariyāpuṇitvāna, |
| sobhayiṃ jinasāsanaṃ. |
17.
| 614 Tatthappamatto viharanto, |
| Nisajjaṭṭhānacaṅkame; |
| Abhiññāsu pāramiṃ gantvā, |
| Brahmalokamagañchahaṃ. |
18.
| 615 Sudassanaṃ nāma nagaraṃ, |
| sudatto nāma khattiyo; |
| Sudattā nāma janikā, |
| sumedhassa mahesino. |
19.
| 616 Navavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Sucandakañcanasirivaḍḍhā, |
| Tayo pāsādamuttamā. |
20.
| 617 Tisoḷasasahassāni, |
| nāriyo samalaṅkatā; |
| Sumanā nāma sā nārī, |
| punabbasu nāma atrajo. |
21.
| 618 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Anūnakaṃ aḍḍhamāsaṃ, |
| padhānaṃ padahī jino. |
22.
| 619 Brahmunā yācito santo, |
| sumedho lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| sudassanuyyānamuttame. |
23.
| 620 Saraṇo sabbakāmo ca, |
| ahesuṃ aggasāvakā; |
| Sāgaro nāmupaṭṭhāko, |
| sumedhassa mahesino. |
24.
| 621 Rāmā ceva surāmā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| mahānīpoti vuccati. |
25.
| 622 Uruvelā yasavā ca, |
| ahesuṃ aggupaṭṭhakā; |
| Yasodharā sirimā ca, |
| ahesuṃ aggupaṭṭhikā. |
26.
| 623 Aṭṭhāsītiratanāni, |
| accuggato mahāmuni; |
| Obhāseti disā sabbā, |
| cando tāragaṇe yathā. |
27.
| 624 Cakkavattimaṇī nāma, |
| yathā tapati yojanaṃ; |
| Tatheva tassa ratanaṃ, |
| samantā pharati yojanaṃ. |
28.
| 625 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
29.
| 626 Tevijjachaḷabhiññehi, |
| balappattehi tādihi; |
| Samākulamidaṃ āsi, |
| arahantehi sādhuhi. |
30.
| 627 Tepi sabbe amitayasā, |
| vippamuttā nirūpadhī; |
| Ñāṇālokaṃ dassayitvā, |
| nibbutā te mahāyasā. |
31.
| 628 Sumedho jinavaro buddho, |
| Medhārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (615) |
629 Sumedhassa bhagavato vaṃso ekādasamo.