-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14 Sujātabuddhavaṃsa
Sujātabuddhavaṃsa
1.
| 630 “Tattheva maṇḍakappamhi, |
| sujāto nāma nāyako; |
| Sīhahanusabhakkhandho, |
| appameyyo durāsado. |
2.
| 631 Candova vimalo suddho, |
| sataraṃsīva patāpavā; |
| Evaṃ sobhati sambuddho, |
| jalanto siriyā sadā. |
3.
| 632 Pāpuṇitvāna sambuddho, |
| kevalaṃ bodhimuttamaṃ; |
| Sumaṅgalamhi nagare, |
| dhammacakkaṃ pavattayi. |
4.
| 633 Desente pavaraṃ dhammaṃ, |
| Sujāte lokanāyake; |
| Asītikoṭī abhisamiṃsu, |
| Paṭhame dhammadesane. |
5.
| 634 Yadā sujāto amitayaso, |
| Deve vassaṃ upāgami; |
| Sattatiṃsasatasahassānaṃ, |
| Dutiyābhisamayo ahu. |
6.
| 635 Yadā sujāto asamasamo, |
| Upagacchi pitusantikaṃ; |
| Saṭṭhisatasahassānaṃ, |
| Tatiyābhisamayo ahu. |
7.
| 636 Sannipātā tayo āsuṃ, |
| sujātassa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 637 Abhiññābalappattānaṃ, |
| appattānaṃ bhavābhave; |
| Saṭṭhisatasahassāni, |
| paṭhamaṃ sannipatiṃsu te. |
9.
| 638 Punāparaṃ sannipāte, |
| tidivorohaṇe jine; |
| Paññāsasatasahassānaṃ, |
| dutiyo āsi samāgamo. |
10.
| 639 Upasaṅkamanto narāsabhaṃ, |
| Tassa yo aggasāvako; |
| Catūhi satasahassehi, |
| Sambuddhaṃ upasaṅkami. |
11.
| 640 Ahaṃ tena samayena, |
| catudīpamhi issaro; |
| Antalikkhacaro āsiṃ, |
| cakkavattī mahabbalo. |
12.
| 641 Loke acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Upagantvāna vandiṃ so, |
| sujātaṃ lokanāyakaṃ. |
13.
| 642 Catudīpe mahārajjaṃ, |
| ratane satta uttame; |
| Buddhe niyyādayitvāna, |
| pabbajiṃ tassa santike. |
14.
| 643 Ārāmikā janapade, |
| uṭṭhānaṃ paṭipiṇḍiya; |
| Upanenti bhikkhusaṃghassa, |
| paccayaṃ sayanāsanaṃ. |
15.
| 644 Sopi maṃ buddho byākāsi, |
| dasasahassimhi issaro; |
| ‘Tiṃsakappasahassamhi, |
| ayaṃ buddho bhavissati. |
16.
| 645 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
17.
| 646 Tassāpi vacanaṃ sutvā, |
| bhiyyo hāsaṃ janesahaṃ; |
| Adhiṭṭhahiṃ vataṃ uggaṃ, |
| dasapāramipūriyā. |
18.
| 647 Suttantaṃ vinayañcāpi, |
| navaṅgaṃ satthusāsanaṃ; |
| Sabbaṃ pariyāpuṇitvāna, |
| sobhayiṃ jinasāsanaṃ. |
19.
| 648 Tatthappamatto viharanto, |
| brahmaṃ bhāvetva bhāvanaṃ; |
| Abhiññāpāramiṃ gantvā, |
| brahmalokamagañchahaṃ. |
20.
| 649 Sumaṅgalaṃ nāma nagaraṃ, |
| uggato nāma khattiyo; |
| Mātā pabhāvatī nāma, |
| sujātassa mahesino. |
21.
| 650 Navavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Sirī upasirī nando, |
| tayo pāsādamuttamā. |
22.
| 651 Tevīsatisahassāni, |
| nāriyo samalaṅkatā; |
| Sirinandā nāma nārī, |
| upaseno nāma atrajo. |
23.
| 652 Nimitte caturo disvā, |
| assayānena nikkhami; |
| Anūnanavamāsāni, |
| padhānaṃ padahī jino. |
24.
| 653 Brahmunā yācito santo, |
| sujāto lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| sumaṅgaluyyānamuttame. |
25.
| 654 Sudassano sudevo ca, |
| ahesuṃ aggasāvakā; |
| Nārado nāmupaṭṭhāko, |
| sujātassa mahesino. |
26.
| 655 Nāgā ca nāgasamālā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| mahāveḷūti vuccati. |
27.
| 656 So ca rukkho ghanakkhandho, |
| Acchiddo hoti pattiko; |
| Uju vaṃso brahā hoti, |
| Dassanīyo manoramo. |
28.
| 657 Ekakkhandho pavaḍḍhitvā, |
| tato sākhā pabhijjati; |
| Yathā subaddho morahattho, |
| evaṃ sobhati so dumo. |
29.
| 658 Na tassa kaṇṭakā honti, |
| nāpi chiddaṃ mahā ahu; |
| Vitthiṇṇasākho aviralo, |
| sandacchāyo manoramo. |
30.
| 659 Sudatto ceva citto ca, |
| ahesuṃ aggupaṭṭhakā; |
| Subhaddā ca padumā ca, |
| ahesuṃ aggupaṭṭhikā. |
31.
| 660 Paññāsaratano āsi, |
| uccattanena so jino; |
| Sabbākāravarūpeto, |
| sabbaguṇamupāgato. |
32.
| 661 Tassa pabhā asamasamā, |
| niddhāvati samantato; |
| Appamāṇo atuliyo, |
| opammehi anūpamo. |
33.
| 662 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
34.
| 663 Yathāpi sāgare ūmī, |
| gagane tārakā yathā; |
| Evaṃ tadā pāvacanaṃ, |
| arahantehi cittitaṃ. |
35.
| 664 So ca buddho asamasamo, |
| Guṇāni ca tāni atuliyāni; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
36.
| 665 Sujāto jinavaro buddho, |
| Silārāmamhi nibbuto; |
| Tattheva tassa cetiyo, |
| Tīṇigāvutamuggato”ti. (651) |
666 Sujātassa bhagavato vaṃso dvādasamo.