-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15 Piyadassībuddhavaṃsa
Piyadassībuddhavaṃsa
1.
| 667 “Sujātassa aparena, |
| sayambhū lokanāyako; |
| Durāsado asamasamo, |
| piyadassī mahāyaso. |
2.
| 668 Sopi buddho amitayaso, |
| ādiccova virocati; |
| Sabbaṃ tamaṃ nihantvāna, |
| dhammacakkaṃ pavattayi. |
3.
| 669 Tassāpi atulatejassa, |
| Ahesuṃ abhisamayā tayo; |
| Koṭisatasahassānaṃ, |
| Paṭhamābhisamayo ahu. |
4.
| 670 Sudassano devarājā, |
| micchādiṭṭhimarocayi; |
| Tassa diṭṭhiṃ vinodento, |
| satthā dhammamadesayi. |
5.
| 671 Janasannipāto atulo, |
| mahāsannipatī tadā; |
| Navutikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
6.
| 672 Yadā doṇamukhaṃ hatthiṃ, |
| vinesi narasārathi; |
| Asītikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
7.
| 673 Sannipātā tayo āsuṃ, |
| tassāpi piyadassino; |
| Koṭisatasahassānaṃ, |
| paṭhamo āsi samāgamo. |
8.
| 674 Tato paraṃ navutikoṭī, |
| samiṃsu ekato munī; |
| Tatiye sannipātamhi, |
| asītikoṭiyo ahū. |
9.
| 675 Ahaṃ tena samayena, |
| kassapo nāma brāhmaṇo; |
| Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū. |
10.
| 676 Tassa dhammaṃ suṇitvāna, |
| pasādaṃ janayiṃ ahaṃ; |
| Koṭisatasahassehi, |
| saṃghārāmaṃ amāpayiṃ. |
11.
| 677 Tassa datvāna ārāmaṃ, |
| haṭṭho saṃviggamānaso; |
| Saraṇe pañca sīle ca, |
| daḷhaṃ katvā samādiyiṃ. |
12.
| 678 Sopi maṃ buddho byākāsi, |
| saṃghamajjhe nisīdiya; |
| ‘Aṭṭhārase kappasate, |
| ayaṃ buddho bhavissati. |
13.
| 679 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 680 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
15.
| 681 Sudhaññaṃ nāma nagaraṃ, |
| sudatto nāma khattiyo; |
| Candā nāmāsi janikā, |
| piyadassissa satthuno. |
16.
| 682 Navavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Sunimmalavimalagiriguhā, |
| Tayo pāsādamuttamā. |
17.
| 683 Tettiṃsasahassāni ca, |
| Nāriyo samalaṅkatā; |
| Vimalā nāma nārī ca, |
| Kañcanāveḷo nāma atrajo. |
18.
| 684 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Chamāsaṃ padhānacāraṃ, |
| acarī purisuttamo. |
19.
| 685 Brahmunā yācito santo, |
| piyadassī mahāmuni; |
| Vatti cakkaṃ mahāvīro, |
| usabhuyyāne manorame. |
20.
| 686 Pālito sabbadassī ca, |
| ahesuṃ aggasāvakā; |
| Sobhito nāmupaṭṭhāko, |
| piyadassissa satthuno. |
21.
| 687 Sujātā dhammadinnā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| kakudhoti pavuccati. |
22.
| 688 Sandhako dhammako ceva, |
| ahesuṃ aggupaṭṭhakā; |
| Visākhā dhammadinnā ca, |
| ahesuṃ aggupaṭṭhikā. |
23.
| 689 Sopi buddho amitayaso, |
| dvattiṃsavaralakkhaṇo; |
| Asītihatthamubbedho, |
| sālarājāva dissati. |
24.
| 690 Aggicandasūriyānaṃ, |
| natthi tādisikā pabhā; |
| Yathā ahu pabhā tassa, |
| asamassa mahesino. |
25.
| 691 Tassāpi devadevassa, |
| āyu tāvatakaṃ ahu; |
| Navutivassasahassāni, |
| loke aṭṭhāsi cakkhumā. |
26.
| 692 Sopi buddho asamasamo, |
| Yugānipi tāni atuliyāni; |
| Sabbaṃ tamantarahitaṃ, |
| Nanu rittā sabbasaṅkhārā. |
27.
| 693 Piyadassī munivaro, |
| Assatthārāmamhi nibbuto; |
| Tatthevassa jinathūpo, |
| Tīṇiyojanamuggato”ti. (678) |
694 Piyadassissa bhagavato vaṃso terasamo.