-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16 Atthadassībuddhavaṃsa
Atthadassībuddhavaṃsa
1.
| 695 “Tattheva maṇḍakappamhi, |
| atthadassī mahāyaso; |
| Mahātamaṃ nihantvāna, |
| patto sambodhimuttamaṃ. |
2.
| 696 Brahmunā yācito santo, |
| dhammacakkaṃ pavattayi; |
| Amatena tappayī lokaṃ, |
| dasasahassisadevakaṃ. |
3.
| 697 Tassāpi lokanāthassa, |
| Ahesuṃ abhisamayā tayo; |
| Koṭisatasahassānaṃ, |
| Paṭhamābhisamayo ahu. |
4.
| 698 Yadā buddho atthadassī, |
| carate devacārikaṃ; |
| Koṭisatasahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 699 Punāparaṃ yadā buddho, |
| desesi pitusantike; |
| Koṭisatasahassānaṃ, |
| tatiyābhisamayo ahu. |
6.
| 700 Sannipātā tayo āsuṃ, |
| tassāpi ca mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
7.
| 701 Aṭṭhanavutisahassānaṃ, |
| paṭhamo āsi samāgamo; |
| Aṭṭhāsītisahassānaṃ, |
| dutiyo āsi samāgamo. |
8.
| 702 Aṭṭhasattatisatasahassānaṃ, |
| Tatiyo āsi samāgamo; |
| Anupādā vimuttānaṃ, |
| Vimalānaṃ mahesinaṃ. |
9.
| 703 Ahaṃ tena samayena, |
| jaṭilo uggatāpano; |
| Susīmo nāma nāmena, |
| mahiyā seṭṭhasammato. |
10.
| 704 Dibbaṃ mandāravaṃ pupphaṃ, |
| padumaṃ pārichattakaṃ; |
| Devalokāharitvāna, |
| sambuddhamabhipūjayiṃ. |
11.
| 705 Sopi maṃ buddho byākāsi, |
| atthadassī mahāmuni; |
| ‘Aṭṭhārase kappasate, |
| ayaṃ buddho bhavissati. |
12.
| 706 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
13.
| 707 Tassāpi vacanaṃ sutvā, |
| haṭṭho saṃviggamānaso; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
14.
| 708 Sobhanaṃ nāma nagaraṃ, |
| sāgaro nāma khattiyo; |
| Sudassanā nāma janikā, |
| atthadassissa satthuno. |
15.
| 709 Dasavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Amaragiri sugiri vāhanā, |
| Tayo pāsādamuttamā. |
16.
| 710 Tettiṃsañca sahassāni, |
| nāriyo samalaṅkatā; |
| Visākhā nāma nārī ca, |
| selo nāmāsi atrajo. |
17.
| 711 Nimitte caturo disvā, |
| assayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
18.
| 712 Brahmunā yācito santo, |
| atthadassī mahāyaso; |
| Vatti cakkaṃ mahāvīro, |
| anomuyyāne narāsabho. |
19.
| 713 Santo ca upasanto ca, |
| ahesuṃ aggasāvakā; |
| Abhayo nāmupaṭṭhāko, |
| atthadassissa satthuno. |
20.
| 714 Dhammā ceva sudhammā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| campakoti pavuccati. |
21.
| 715 Nakulo ca nisabho ca, |
| ahesuṃ aggupaṭṭhakā; |
| Makilā ca sunandā ca, |
| ahesuṃ aggupaṭṭhikā. |
22.
| 716 Sopi buddho asamasamo, |
| asītihatthamuggato; |
| Sobhate sālarājāva, |
| uḷurājāva pūrito. |
23.
| 717 Tassa pākatikā raṃsī, |
| anekasatakoṭiyo; |
| Uddhaṃ adho dasa disā, |
| pharanti yojanaṃ sadā. |
24.
| 718 Sopi buddho narāsabho, |
| sabbasattuttamo muni; |
| Vassasatasahassāni, |
| loke aṭṭhāsi cakkhumā. |
25.
| 719 Atulaṃ dassetvā obhāsaṃ, |
| virocetvā sadevake; |
| Sopi aniccataṃ patto, |
| yathaggupādānasaṅkhayā. |
26.
| 720 Atthadassī jinavaro, |
| Anomārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (704) |
721 Atthadassissa bhagavato vaṃso cuddasamo.