-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17 Dhammadassībuddhavaṃsa
Dhammadassībuddhavaṃsa
1.
| 722 “Tattheva maṇḍakappamhi, |
| dhammadassī mahāyaso; |
| Tamandhakāraṃ vidhamitvā, |
| atirocati sadevake. |
2.
| 723 Tassāpi atulatejassa, |
| dhammacakkappavattane; |
| Koṭisatasahassānaṃ, |
| paṭhamābhisamayo ahu. |
3.
| 724 Yadā buddho dhammadassī, |
| vinesi sañjayaṃ isiṃ; |
| Tadā navutikoṭīnaṃ, |
| dutiyābhisamayo ahu. |
4.
| 725 Yadā sakko upāgañchi, |
| sapariso vināyakaṃ; |
| Tadā asītikoṭīnaṃ, |
| tatiyābhisamayo ahu. |
5.
| 726 Tassāpi devadevassa, |
| sannipātā tayo ahuṃ; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
6.
| 727 Yadā buddho dhammadassī, |
| Saraṇe vassaṃ upāgami; |
| Tadā koṭisatasahassānaṃ, |
| Paṭhamo āsi samāgamo. |
7.
| 728 Punāparaṃ yadā buddho, |
| devato eti mānusaṃ; |
| Tadāpi satakoṭīnaṃ, |
| dutiyo āsi samāgamo. |
8.
| 729 Punāparaṃ yadā buddho, |
| pakāsesi dhute guṇe; |
| Tadā asītikoṭīnaṃ, |
| tatiyo āsi samāgamo. |
9.
| 730 Ahaṃ tena samayena, |
| sakko āsiṃ purindado; |
| Dibbena gandhamālena, |
| tūriyenābhipūjayiṃ. |
10.
| 731 Sopi maṃ buddho byākāsi, |
| devamajjhe nisīdiya; |
| ‘Aṭṭhārase kappasate, |
| ayaṃ buddho bhavissati. |
11.
| 732 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
12.
| 733 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
13.
| 734 Saraṇaṃ nāma nagaraṃ, |
| saraṇo nāma khattiyo; |
| Sunandā nāma janikā, |
| dhammadassissa satthuno. |
14.
| 735 Aṭṭhavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Arajo virajo sudassano, |
| Tayo pāsādamuttamā. |
15.
| 736 Ticattārīsasahassāni, |
| nāriyo samalaṅkatā; |
| Vicikoḷi nāma nārī, |
| atrajo puññavaḍḍhano. |
16.
| 737 Nimitte caturo disvā, |
| pāsādenābhinikkhami; |
| Sattāhaṃ padhānacāraṃ, |
| acarī purisuttamo. |
17.
| 738 Brahmunā yācito santo, |
| dhammadassī narāsabho; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
18.
| 739 Padumo phussadevo ca, |
| ahesuṃ aggasāvakā; |
| Sunetto nāmupaṭṭhāko, |
| dhammadassissa satthuno. |
19.
| 740 Khemā ca saccanāmā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| bimbijāloti vuccati. |
20.
| 741 Subhaddo kaṭissaho ceva, |
| ahesuṃ aggupaṭṭhakā; |
| Sāḷiyā ca kaḷiyā ca, |
| ahesuṃ aggupaṭṭhikā. |
21.
| 742 Sopi buddho asamasamo, |
| asītihatthamuggato; |
| Atirocati tejena, |
| dasasahassimhi dhātuyā. |
22.
| 743 Suphullo sālarājāva, |
| vijjūva gagane yathā; |
| Majjhanhikeva sūriyo, |
| evaṃ so upasobhatha. |
23.
| 744 Tassāpi atulatejassa, |
| samakaṃ āsi jīvitaṃ; |
| Vassasatasahassāni, |
| loke aṭṭhāsi cakkhumā. |
24.
| 745 Obhāsaṃ dassayitvāna, |
| vimalaṃ katvāna sāsanaṃ; |
| Cavi candova gagane, |
| nibbuto so sasāvako. |
25.
| 746 Dhammadassī mahāvīro, |
| Sālārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Tīṇiyojanamuggato”ti. (729) |
747 Dhammadassissa bhagavato vaṃso pannarasamo.