-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18 Siddhatthabuddhavaṃsa
Siddhatthabuddhavaṃsa
1.
| 748 “Dhammadassissa aparena, |
| siddhattho nāma nāyako; |
| Nihanitvā tamaṃ sabbaṃ, |
| sūriyo abbhuggato yathā. |
2.
| 749 Sopi patvāna sambodhiṃ, |
| santārento sadevakaṃ; |
| Abhivassi dhammameghena, |
| nibbāpento sadevakaṃ. |
3.
| 750 Tassāpi atulatejassa, |
| Ahesuṃ abhisamayā tayo; |
| Koṭisatasahassānaṃ, |
| Paṭhamābhisamayo ahu. |
4.
| 751 Punāparaṃ bhīmarathe, |
| yadā āhani dundubhiṃ; |
| Tadā navutikoṭīnaṃ, |
| dutiyābhisamayo ahu. |
5.
| 752 Yadā buddho dhammaṃ desesi, |
| vebhāre so puruttame; |
| Tadā navutikoṭīnaṃ, |
| tatiyābhisamayo ahu. |
6.
| 753 Sannipātā tayo āsuṃ, |
| tasmimpi dvipaduttame; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
7.
| 754 Koṭisatānaṃ navutīnaṃ, |
| asītiyāpi ca koṭinaṃ; |
| Ete āsuṃ tayo ṭhānā, |
| vimalānaṃ samāgame. |
8.
| 755 Ahaṃ tena samayena, |
| maṅgalo nāma tāpaso; |
| Uggatejo duppasaho, |
| abhiññābalasamāhito. |
9.
| 756 Jambuto phalamānetvā, |
| siddhatthassa adāsahaṃ; |
| Paṭiggahetvā sambuddho, |
| idaṃ vacanamabravi. |
10.
| 757 ‘Passatha imaṃ tāpasaṃ, |
| jaṭilaṃ uggatāpanaṃ; |
| Catunnavutito kappe, |
| ayaṃ buddho bhavissati. |
11.
| 758 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
12.
| 759 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
13.
| 760 Vebhāraṃ nāma nagaraṃ, |
| udeno nāma khattiyo; |
| Suphassā nāma janikā, |
| siddhatthassa mahesino. |
14.
| 761 Dasavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Kokāsuppalakokanadā, |
| tayo pāsādamuttamā. |
15.
| 762 Tisoḷasasahassāni, |
| nāriyo samalaṅkatā; |
| Somanassā nāma sā nārī, |
| anūpamo nāma atrajo. |
16.
| 763 Nimitte caturo disvā, |
| sivikāyābhinikkhami; |
| Anūnadasamāsāni, |
| padhānaṃ padahī jino. |
17.
| 764 Brahmunā yācito santo, |
| siddhattho lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
18.
| 765 Sambalo ca sumitto ca, |
| ahesuṃ aggasāvakā; |
| Revato nāmupaṭṭhāko, |
| siddhatthassa mahesino. |
19.
| 766 Sīvalā ca surāmā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| kaṇikāroti vuccati. |
20.
| 767 Suppiyo ca samuddo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Rammā ceva surammā ca, |
| ahesuṃ aggupaṭṭhikā. |
21.
| 768 So buddho saṭṭhiratanaṃ, |
| ahosi nabhamuggato; |
| Kañcanagghiyasaṅkāso, |
| dasasahassī virocati. |
22.
| 769 Sopi buddho asamasamo, |
| atulo appaṭipuggalo; |
| Vassasatasahassāni, |
| loke aṭṭhāsi cakkhumā. |
23.
| 770 Vipulaṃ pabhaṃ dassayitvā, |
| pupphāpetvāna sāvake; |
| Vilāsetvā samāpatyā, |
| nibbuto so sasāvako. |
24.
| 771 Siddhattho munivaro buddho, |
| Anomārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Catuyojanamuggato”ti. (753) |
772 Siddhatthassa bhagavato vaṃso soḷasamo.