-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19 Tissabuddhavaṃsa
Tissabuddhavaṃsa
1.
| 773 “Siddhatthassa aparena, |
| Asamo appaṭipuggalo; |
| Anantatejo amitayaso, |
| Tisso lokagganāyako. |
2.
| 774 Tamandhakāraṃ vidhamitvā, |
| obhāsetvā sadevakaṃ; |
| Anukampako mahāvīro, |
| loke uppajji cakkhumā. |
3.
| 775 Tassāpi atulā iddhi, |
| atulaṃ sīlaṃ samādhi ca; |
| Sabbattha pāramiṃ gantvā, |
| dhammacakkaṃ pavattayi. |
4.
| 776 So buddho dasasahassimhi, |
| Viññāpesi giraṃ suciṃ; |
| Koṭisatāni abhisamiṃsu, |
| Paṭhame dhammadesane. |
5.
| 777 Dutiyo navutikoṭīnaṃ, |
| tatiyo saṭṭhikoṭiyo; |
| Bandhanāto pamocesi, |
| satte naramarū tadā. |
6.
| 778 Sannipātā tayo āsuṃ, |
| tisse lokagganāyake; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
7.
| 779 Khīṇāsavasatasahassānaṃ, |
| Paṭhamo āsi samāgamo; |
| Navutisatasahassānaṃ, |
| Dutiyo āsi samāgamo. |
8.
| 780 Asītisatasahassānaṃ, |
| tatiyo āsi samāgamo; |
| Khīṇāsavānaṃ vimalānaṃ, |
| pupphitānaṃ vimuttiyā. |
9.
| 781 Ahaṃ tena samayena, |
| sujāto nāma khattiyo; |
| Mahābhogaṃ chaḍḍayitvā, |
| pabbajiṃ isipabbajaṃ. |
10.
| 782 Mayi pabbajite sante, |
| uppajji lokanāyako; |
| Buddhoti saddaṃ sutvāna, |
| pīti me upapajjatha. |
11.
| 783 Dibbaṃ mandāravaṃ pupphaṃ, |
| padumaṃ pārichattakaṃ; |
| Ubho hatthehi paggayha, |
| dhunamāno upāgamiṃ. |
12.
| 784 Catuvaṇṇaparivutaṃ, |
| tissaṃ lokagganāyakaṃ; |
| Tamahaṃ pupphaṃ gahetvā, |
| matthake dhārayiṃ jinaṃ. |
13.
| 785 Sopi maṃ buddho byākāsi, |
| janamajjhe nisīdiya; |
| ‘Dvenavute ito kappe, |
| ayaṃ buddho bhavissati. |
14.
| 786 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
15.
| 787 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
16.
| 788 Khemakaṃ nāma nagaraṃ, |
| janasandho nāma khattiyo; |
| Padumā nāma janikā, |
| tissassa ca mahesino. |
17.
| 789 Sattavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Guhāsela nārisaya nisabhā, |
| Tayo pāsādamuttamā. |
18.
| 790 Samatiṃsasahassāni, |
| nāriyo samalaṅkatā; |
| Subhaddānāmikā nārī, |
| ānando nāma atrajo. |
19.
| 791 Nimitte caturo disvā, |
| assayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
20.
| 792 Brahmunā yācito santo, |
| tisso lokagganāyako; |
| Vatti cakkaṃ mahāvīro, |
| yasavatiyamuttame. |
21.
| 793 Brahmadevo udayo ca, |
| ahesuṃ aggasāvakā; |
| Samaṅgo nāmupaṭṭhāko, |
| tissassa ca mahesino. |
22.
| 794 Phussā ceva sudattā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| asanoti pavuccati. |
23.
| 795 Sambalo ca sirimā ceva, |
| ahesuṃ aggupaṭṭhakā; |
| Kisāgotamī upasenā, |
| ahesuṃ aggupaṭṭhikā. |
24.
| 796 So buddho saṭṭhiratano, |
| ahu uccattane jino; |
| Anūpamo asadiso, |
| himavā viya dissati. |
25.
| 797 Tassāpi atulatejassa, |
| āyu āsi anuttaro; |
| Vassasatasahassāni, |
| loke aṭṭhāsi cakkhumā. |
26.
| 798 Uttamaṃ pavaraṃ seṭṭhaṃ, |
| anubhotvā mahāyasaṃ; |
| Jalitvā aggikkhandhova, |
| nibbuto so sasāvako. |
27.
| 799 Valāhakova anilena, |
| sūriyena viya ussavo; |
| Andhakārova padīpena, |
| nibbuto so sasāvako. |
28.
| 800 Tisso jinavaro buddho, |
| Nandārāmamhi nibbuto; |
| Tatthevassa jinathūpo, |
| Tīṇiyojanamuggato”ti. (781) |
801 Tissassa bhagavato vaṃso sattarasamo.