-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20 Phussabuddhavaṃsa
Phussabuddhavaṃsa
1.
| 802 “Tattheva maṇḍakappamhi, |
| ahu satthā anuttaro; |
| Anūpamo asamasamo, |
| phusso lokagganāyako. |
2.
| 803 Sopi sabbaṃ tamaṃ hantvā, |
| vijaṭetvā mahājaṭaṃ; |
| Sadevakaṃ tappayanto, |
| abhivassi amatambunā. |
3.
| 804 Dhammacakkaṃ pavattente, |
| phusse nakkhattamaṅgale; |
| Koṭisatasahassānaṃ, |
| paṭhamābhisamayo ahu. |
4.
| 805 Navutisatasahassānaṃ, |
| dutiyābhisamayo ahu; |
| Asītisatasahassānaṃ, |
| tatiyābhisamayo ahu. |
5.
| 806 Sannipātā tayo āsuṃ, |
| phussassāpi mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
6.
| 807 Saṭṭhisatasahassānaṃ, |
| paṭhamo āsi samāgamo; |
| Paññāsasatasahassānaṃ, |
| dutiyo āsi samāgamo. |
7.
| 808 Cattārīsasatasahassānaṃ, |
| Tatiyo āsi samāgamo; |
| Anupādā vimuttānaṃ, |
| Vocchinnapaṭisandhinaṃ. |
8.
| 809 Ahaṃ tena samayena, |
| vijitāvī nāma khattiyo; |
| Chaḍḍayitvā mahārajjaṃ, |
| pabbajiṃ tassa santike. |
9.
| 810 Sopi maṃ buddho byākāsi, |
| phusso lokagganāyako; |
| ‘Dvenavute ito kappe, |
| ayaṃ buddho bhavissati. |
10.
| 811 Padhānaṃ padahitvāna, |
| …pe… |
| hessāma sammukhā imaṃ’. |
11.
| 812 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
12.
| 813 Suttantaṃ vinayañcāpi, |
| navaṅgaṃ satthusāsanaṃ; |
| Sabbaṃ pariyāpuṇitvā, |
| sobhayiṃ jinasāsanaṃ. |
13.
| 814 Tatthappamatto viharanto, |
| brahmaṃ bhāvetva bhāvanaṃ; |
| Abhiññāsu pāramiṃ gantvā, |
| brahmalokamagañchahaṃ. |
14.
| 815 Kāsikaṃ nāma nagaraṃ, |
| jayaseno nāma khattiyo; |
| Sirimā nāma janikā, |
| phussassāpi mahesino. |
15.
| 816 Navavassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Garuḷapakkha haṃsa suvaṇṇabhārā, |
| Tayo pāsādamuttamā. |
16.
| 817 Tiṃsaitthisahassāni, |
| nāriyo samalaṅkatā; |
| Kisāgotamī nāma nārī, |
| anūpamo nāma atrajo. |
17.
| 818 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Chamāsaṃ padhānacāraṃ, |
| acarī purisuttamo. |
18.
| 819 Brahmunā yācito santo, |
| phusso lokagganāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
19.
| 820 Surakkhito dhammaseno, |
| ahesuṃ aggasāvakā; |
| Sabhiyo nāmupaṭṭhāko, |
| phussassāpi mahesino. |
20.
| 821 Cālā ca upacālā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| āmaṇḍoti pavuccati. |
21.
| 822 Dhanañcayo visākho ca, |
| ahesuṃ aggupaṭṭhakā; |
| Padumā ceva nāgā ca, |
| ahesuṃ aggupaṭṭhikā. |
22.
| 823 Aṭṭhapaṇṇāsaratanaṃ, |
| sopi accuggato muni; |
| Sobhate sataraṃsīva, |
| uḷurājāva pūrito. |
23.
| 824 Navutivassasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
24.
| 825 Ovaditvā bahū satte, |
| santāretvā bahū jane; |
| Sopi satthā atulayaso, |
| nibbuto so sasāvako. |
25.
| 826 Phusso jinavaro satthā, |
| Senārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (806) |
827 Phussassa bhagavato vaṃso aṭṭhārasamo.