-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21 Vipassībuddhavaṃsa
Vipassībuddhavaṃsa
1.
| 828 “Phussassa ca aparena, |
| sambuddho dvipaduttamo; |
| Vipassī nāma nāmena, |
| loke uppajji cakkhumā. |
2.
| 829 Avijjaṃ sabbaṃ padāletvā, |
| patto sambodhimuttamaṃ; |
| Dhammacakkaṃ pavattetuṃ, |
| pakkāmi bandhumatīpuraṃ. |
3.
| 830 Dhammacakkaṃ pavattetvā, |
| ubho bodhesi nāyako; |
| Gaṇanāya na vattabbo, |
| paṭhamābhisamayo ahu. |
4.
| 831 Punāparaṃ amitayaso, |
| tattha saccaṃ pakāsayi; |
| Caturāsītisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 832 Caturāsītisahassāni, |
| sambuddhaṃ anupabbajuṃ; |
| Tesamārāmapattānaṃ, |
| dhammaṃ desesi cakkhumā. |
6.
| 833 Sabbākārena bhāsato, |
| sutvā upanisādino; |
| Tepi dhammavaraṃ gantvā, |
| tatiyābhisamayo ahu. |
7.
| 834 Sannipātā tayo āsuṃ, |
| vipassissa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 835 Aṭṭhasaṭṭhisatasahassānaṃ, |
| Paṭhamo āsi samāgamo; |
| Bhikkhusatasahassānaṃ, |
| Dutiyo āsi samāgamo. |
9.
| 836 Asītibhikkhusahassānaṃ, |
| tatiyo āsi samāgamo; |
| Tattha bhikkhugaṇamajjhe, |
| sambuddho atirocati. |
10.
| 837 Ahaṃ tena samayena, |
| nāgarājā mahiddhiko; |
| Atulo nāma nāmena, |
| puññavanto jutindharo. |
11.
| 838 Nekānaṃ nāgakoṭīnaṃ, |
| parivāretvānahaṃ tadā; |
| Vajjanto dibbaturiyehi, |
| lokajeṭṭhaṃ upāgamiṃ. |
12.
| 839 Upasaṅkamitvā sambuddhaṃ, |
| Vipassiṃ lokanāyakaṃ; |
| Maṇimuttaratanakhacitaṃ, |
| Sabbābharaṇavibhūsitaṃ; |
| Nimantetvā dhammarājassa, |
| Suvaṇṇapīṭhamadāsahaṃ. |
13.
| 840 Sopi maṃ buddho byākāsi, |
| saṃghamajjhe nisīdiya; |
| ‘Ekanavutito kappe, |
| ayaṃ buddho bhavissati. |
14.
| 841 Ahu kapilavhayā rammā, |
| nikkhamitvā tathāgato; |
| Padhānaṃ padahitvāna, |
| katvā dukkarakārikaṃ. |
15.
| 842 Ajapālarukkhamūlasmiṃ, |
| nisīditvā tathāgato; |
| Tattha pāyāsaṃ paggayha, |
| nerañjaramupehiti. |
16.
| 843 Nerañjarāya tīramhi, |
| pāyāsaṃ ada so jino; |
| Paṭiyattavaramaggena, |
| bodhimūlamupehiti. |
17.
| 844 Tato padakkhiṇaṃ katvā, |
| bodhimaṇḍaṃ anuttaro; |
| Assatthamūle sambodhiṃ, |
| bujjhissati mahāyaso. |
18.
| 845 Imassa janikā mātā, |
| māyā nāma bhavissati; |
| Pitā suddhodano nāma, |
| ayaṃ hessati gotamo. |
19.
| 846 Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Kolito upatisso ca, |
| aggā hessanti sāvakā; |
| Ānando nāmupaṭṭhāko, |
| upaṭṭhissatimaṃ jinaṃ. |
20.
| 847 Khemā uppalavaṇṇā ca, |
| aggā hessanti sāvikā; |
| Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Bodhi tassa bhagavato, |
| assatthoti pavuccati. |
21.
| 848 Citto ca hatthāḷavako, |
| aggā hessantupaṭṭhakā; |
| Nandamātā ca uttarā, |
| aggā hessantupaṭṭhikā; |
| Āyu vassasataṃ tassa, |
| gotamassa yasassino. |
22.
| 849 Idaṃ sutvāna vacanaṃ, |
| …pe… |
| hessāma sammukhā imaṃ’. |
23.
| 850 Tassāhaṃ vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
24.
| 851 Nagaraṃ bandhumatī nāma, |
| bandhumā nāma khattiyo; |
| Mātā bandhumatī nāma, |
| vipassissa mahesino. |
25.
| 852 Aṭṭhavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Nando sunando sirimā, |
| tayo pāsādamuttamā. |
26.
| 853 Ticattārīsasahassāni, |
| Nāriyo samalaṅkatā; |
| Sudassanā nāma sā nārī, |
| Samavattakkhandho nāma atrajo. |
27.
| 854 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
28.
| 855 Brahmunā yācito santo, |
| vipassī lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
29.
| 856 Khaṇḍo ca tissanāmo ca, |
| ahesuṃ aggasāvakā; |
| Asoko nāmupaṭṭhāko, |
| vipassissa mahesino. |
30.
| 857 Candā ca candamittā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| pāṭalīti pavuccati. |
31.
| 858 Punabbasumitto nāgo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Sirimā uttarā ceva, |
| ahesuṃ aggupaṭṭhikā. |
32.
| 859 Asītihatthamubbedho, |
| vipassī lokanāyako; |
| Pabhā niddhāvati tassa, |
| samantā sattayojane. |
33.
| 860 Asītivassasahassāni, |
| āyu buddhassa tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
34.
| 861 Bahudevamanussānaṃ, |
| bandhanā parimocayi; |
| Maggāmaggañca ācikkhi, |
| avasesaputhujjane. |
35.
| 862 Ālokaṃ dassayitvāna, |
| desetvā amataṃ padaṃ; |
| Jalitvā aggikkhandhova, |
| nibbuto so sasāvako. |
36.
| 863 Iddhivaraṃ puññavaraṃ, |
| lakkhaṇañca kusumitaṃ; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
37.
| 864 Vipassī jinavaro buddho, |
| Sumittārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Sattayojanamussito”ti. (843) |
865 Vipassissa bhagavato vaṃso ekūnavīsatimo.