-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22 Sikhībuddhavaṃsa
Sikhībuddhavaṃsa
1.
| 866 “Vipassissa aparena, |
| sambuddho dvipaduttamo; |
| Sikhivhayo āsi jino, |
| asamo appaṭipuggalo. |
2.
| 867 Mārasenaṃ pamadditvā, |
| patto sambodhimuttamaṃ; |
| Dhammacakkaṃ pavattesi, |
| anukampāya pāṇinaṃ. |
3.
| 868 Dhammacakkaṃ pavattente, |
| sikhimhi jinapuṅgave; |
| Koṭisatasahassānaṃ, |
| paṭhamābhisamayo ahu. |
4.
| 869 Aparampi dhammaṃ desente, |
| gaṇaseṭṭhe naruttame; |
| Navutikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 870 Yamakapāṭihāriyañca, |
| dassayante sadevake; |
| Asītikoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
6.
| 871 Sannipātā tayo āsuṃ, |
| sikhissāpi mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
7.
| 872 Bhikkhusatasahassānaṃ, |
| paṭhamo āsi samāgamo; |
| Asītibhikkhusahassānaṃ, |
| dutiyo āsi samāgamo. |
8.
| 873 Sattatibhikkhusahassānaṃ, |
| tatiyo āsi samāgamo; |
| Anupalitto padumaṃva, |
| toyamhi sampavaḍḍhitaṃ. |
9.
| 874 Ahaṃ tena samayena, |
| Arindamo nāma khattiyo; |
| Sambuddhappamukhaṃ saṃghaṃ, |
| Annapānena tappayiṃ. |
10.
| 875 Bahuṃ dussavaraṃ datvā, |
| dussakoṭiṃ anappakaṃ; |
| Alaṅkataṃ hatthiyānaṃ, |
| sambuddhassa adāsahaṃ. |
11.
| 876 Hatthiyānaṃ nimminitvā, |
| kappiyaṃ upanāmayiṃ; |
| Pūrayiṃ mānasaṃ mayhaṃ, |
| niccaṃ daḷhamupaṭṭhitaṃ. |
12.
| 877 Sopi maṃ buddho byākāsi, |
| sikhī lokagganāyako; |
| ‘Ekatiṃse ito kappe, |
| ayaṃ buddho bhavissati. |
13.
| 878 Ahu kapilavhayā rammā, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 879 Tassāhaṃ vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
15.
| 880 Nagaraṃ aruṇavatī nāma, |
| Aruṇo nāma khattiyo; |
| Pabhāvatī nāma janikā, |
| Sikhissāpi mahesino. |
16.
| 881 Sattavassasahassāni, |
| agāraṃ ajjha so vasi; |
| Sucandako giri vasabho, |
| tayo pāsādamuttamā. |
17.
| 882 Catuvīsasahassāni, |
| nāriyo samalaṅkatā; |
| Sabbakāmā nāma nārī, |
| atulo nāma atrajo. |
18.
| 883 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Aṭṭhamāsaṃ padhānacāraṃ, |
| acarī purisuttamo. |
19.
| 884 Brahmunā yācito santo, |
| sikhī lokagganāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
20.
| 885 Abhibhū sambhavo ceva, |
| ahesuṃ aggasāvakā; |
| Khemaṅkaro nāmupaṭṭhāko, |
| sikhissāpi mahesino. |
21.
| 886 Sakhilā ca padumā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| puṇḍarīkoti vuccati. |
22.
| 887 Sirivaḍḍho ca nando ca, |
| ahesuṃ aggupaṭṭhakā; |
| Cittā ceva suguttā ca, |
| ahesuṃ aggupaṭṭhikā. |
23.
| 888 Uccattanena so buddho, |
| sattatihatthamuggato; |
| Kañcanagghiyasaṅkāso, |
| dvattiṃsavaralakkhaṇo. |
24.
| 889 Tassāpi byāmappabhā kāyā, |
| divārattiṃ nirantaraṃ; |
| Disodisaṃ niccharanti, |
| tīṇiyojanaso pabhā. |
25.
| 890 Sattativassasahassāni, |
| āyu tassa mahesino; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
26.
| 891 Dhammameghaṃ pavassetvā, |
| temayitvā sadevake; |
| Khemantaṃ pāpayitvāna, |
| nibbuto so sasāvako. |
27.
| 892 Anubyañjanasampannaṃ, |
| dvattiṃsavaralakkhaṇaṃ; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
28.
| 893 Sikhī munivaro buddho, |
| Assārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Tīṇiyojanamuggato”ti. (871) |
894 Sikhissa bhagavato vaṃso vīsatimo.