-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23 Vessabhūbuddhavaṃsa
Vessabhūbuddhavaṃsa
1.
| 895 “Tattheva maṇḍakappamhi, |
| asamo appaṭipuggalo; |
| Vessabhū nāma nāmena, |
| loke uppajji nāyako. |
2.
| 896 Ādittaṃ vata rāgaggi, |
| taṇhānaṃ vijitaṃ tadā; |
| Nāgova bandhanaṃ chetvā, |
| patto sambodhimuttamaṃ. |
3.
| 897 Dhammacakkaṃ pavattente, |
| vessabhūlokanāyake; |
| Asītikoṭisahassānaṃ, |
| paṭhamābhisamayo ahu. |
4.
| 898 Pakkante cārikaṃ raṭṭhe, |
| lokajeṭṭhe narāsabhe; |
| Sattatikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 899 Mahādiṭṭhiṃ vinodento, |
| pāṭiheraṃ karoti so; |
| Samāgatā naramarū, |
| dasasahassī sadevake. |
6.
| 900 Mahāacchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Devā ceva manussā ca, |
| bujjhare saṭṭhikoṭiyo. |
7.
| 901 Sannipātā tayo āsuṃ, |
| vessabhussa mahesino; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 902 Asītibhikkhusahassānaṃ, |
| paṭhamo āsi samāgamo; |
| Sattatibhikkhusahassānaṃ, |
| dutiyo āsi samāgamo. |
9.
| 903 Saṭṭhibhikkhusahassānaṃ, |
| tatiyo āsi samāgamo; |
| Jarādibhayabhītānaṃ, |
| orasānaṃ mahesino. |
10.
| 904 Ahaṃ tena samayena, |
| sudassano nāma khattiyo; |
| Nimantetvā mahāvīraṃ, |
| dānaṃ datvā mahārahaṃ; |
| Annapānena vatthena, |
| sasaṃghaṃ jinapūjayiṃ. |
11.
| 905 Tassa buddhassa asamassa, |
| cakkaṃ vattitamuttamaṃ; |
| Sutvāna paṇitaṃ dhammaṃ, |
| pabbajjamabhirocayiṃ. |
12.
| 906 Mahādānaṃ pavattetvā, |
| rattindivamatandito; |
| Pabbajjaṃ guṇasampannaṃ, |
| pabbajiṃ jinasantike. |
13.
| 907 Ācāraguṇasampanno, |
| vattasīlasamāhito; |
| Sabbaññutaṃ gavesanto, |
| ramāmi jinasāsane. |
14.
| 908 Saddhāpītiṃ upagantvā, |
| buddhaṃ vandāmi sattharaṃ; |
| Pīti uppajjati mayhaṃ, |
| bodhiyāyeva kāraṇā. |
15.
| 909 Anivattamānasaṃ ñatvā, |
| sambuddho etadabravi; |
| ‘Ekatiṃse ito kappe, |
| ayaṃ buddho bhavissati. |
16.
| 910 Ahu kapilavhayā rammā, |
| …pe… |
| hessāma sammukhā imaṃ’. |
17.
| 911 Tassāhaṃ vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
18.
| 912 Anomaṃ nāma nagaraṃ, |
| suppatīto nāma khattiyo; |
| Mātā yasavatī nāma, |
| vessabhussa mahesino. |
19.
| 913 Cha ca vassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Ruci suruci rativaḍḍhano, |
| Tayo pāsādamuttamā. |
20.
| 914 Anūnatiṃsasahassāni, |
| nāriyo samalaṅkatā; |
| Sucittā nāma sā nārī, |
| suppabuddho nāma atrajo. |
21.
| 915 Nimitte caturo disvā, |
| sivikāyābhinikkhami; |
| Chamāsaṃ padhānacāraṃ, |
| acarī purisuttamo. |
22.
| 916 Brahmunā yācito santo, |
| vessabhūlokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| aruṇārāme naruttamo. |
23.
| 917 Soṇo ca uttaro ceva, |
| ahesuṃ aggasāvakā; |
| Upasanto nāmupaṭṭhāko, |
| vessabhussa mahesino. |
24.
| 918 Rāmā ceva samālā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| mahāsāloti vuccati. |
25.
| 919 Sotthiko ceva rambho ca, |
| ahesuṃ aggupaṭṭhakā; |
| Gotamī sirimā ceva, |
| ahesuṃ aggupaṭṭhikā. |
26.
| 920 Saṭṭhiratanamubbedho, |
| hemayūpasamūpamo; |
| Kāyā niccharati rasmi, |
| rattiṃva pabbate sikhī. |
27.
| 921 Saṭṭhivassasahassāni, |
| āyu tassa mahesino; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
28.
| 922 Dhammaṃ vitthārikaṃ katvā, |
| vibhajitvā mahājanaṃ; |
| Dhammanāvaṃ ṭhapetvāna, |
| nibbuto so sasāvako. |
29.
| 923 Dassaneyyaṃ sabbajanaṃ, |
| vihāraṃ iriyāpathaṃ; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
30.
| 924 Vessabhū jinavaro satthā, |
| Khemārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (901) |
925 Vessabhussa bhagavato vaṃso ekavīsatimo.