-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
24 Kakusandhabuddhavaṃsa
Kakusandhabuddhavaṃsa
1.
| 926 “Vessabhussa aparena, |
| sambuddho dvipaduttamo; |
| Kakusandho nāma nāmena, |
| appameyyo durāsado. |
2.
| 927 Ugghāṭetvā sabbabhavaṃ, |
| cariyāya pāramiṃ gato; |
| Sīhova pañjaraṃ bhetvā, |
| patto sambodhimuttamaṃ. |
3.
| 928 Dhammacakkaṃ pavattente, |
| Kakusandhe lokanāyake; |
| Cattārīsakoṭisahassānaṃ, |
| Dhammābhisamayo ahu. |
4.
| 929 Antalikkhamhi ākāse, |
| yamakaṃ katvā vikubbanaṃ; |
| Tiṃsakoṭisahassānaṃ, |
| bodhesi devamānuse. |
5.
| 930 Naradevassa yakkhassa, |
| catusaccappakāsane; |
| Dhammābhisamayo tassa, |
| gaṇanāto asaṅkhiyo. |
6.
| 931 Kakusandhassa bhagavato, |
| eko āsi samāgamo; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
7.
| 932 Cattālīsasahassānaṃ, |
| tadā āsi samāgamo; |
| Dantabhūmimanuppattānaṃ, |
| āsavārigaṇakkhayā. |
8.
| 933 Ahaṃ tena samayena, |
| khemo nāmāsi khattiyo; |
| Tathāgate jinaputte, |
| dānaṃ datvā anappakaṃ. |
9.
| 934 Pattañca cīvaraṃ datvā, |
| añjanaṃ madhulaṭṭhikaṃ; |
| Imetaṃ patthitaṃ sabbaṃ, |
| paṭiyādemi varaṃ varaṃ. |
10.
| 935 Sopi maṃ buddho byākāsi, |
| kakusandho vināyako; |
| ‘Imamhi bhaddake kappe, |
| ayaṃ buddho bhavissati. |
11.
| 936 Ahu kapilavhayā rammā, |
| …pe… |
| hessāma sammukhā imaṃ’. |
12.
| 937 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
13.
| 938 Nagaraṃ khemāvatī nāma, |
| khemo nāmāsahaṃ tadā; |
| Sabbaññutaṃ gavesanto, |
| pabbajiṃ tassa santike. |
14.
| 939 Brāhmaṇo aggidatto ca, |
| āsi buddhassa so pitā; |
| Visākhā nāma janikā, |
| kakusandhassa satthuno. |
15.
| 940 Vasate tattha kheme pure, |
| sambuddhassa mahākulaṃ; |
| Narānaṃ pavaraṃ seṭṭhaṃ, |
| jātimantaṃ mahāyasaṃ. |
16.
| 941 Catuvassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Kāmakāmavaṇṇakāmasuddhināmā, |
| Tayo pāsādamuttamā. |
17.
| 942 Samattiṃsasahassāni, |
| nāriyo samalaṅkatā; |
| Rocinī nāma sā nārī, |
| uttaro nāma atrajo. |
18.
| 943 Nimitte caturo disvā, |
| rathayānena nikkhami; |
| Anūnaaṭṭhamāsāni, |
| padhānaṃ padahī jino. |
19.
| 944 Brahmunā yācito santo, |
| kakusandho vināyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
20.
| 945 Vidhuro ca sañjīvo ca, |
| ahesuṃ aggasāvakā; |
| Buddhijo nāmupaṭṭhāko, |
| kakusandhassa satthuno. |
21.
| 946 Sāmā ca campānāmā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| sirīsoti pavuccati. |
22.
| 947 Accuto ca sumano ca, |
| ahesuṃ aggupaṭṭhakā; |
| Nandā ceva sunandā ca, |
| ahesuṃ aggupaṭṭhikā. |
23.
| 948 Cattālīsaratanāni, |
| accuggato mahāmuni; |
| Kanakappabhā niccharati, |
| samantā dasayojanaṃ. |
24.
| 949 Cattālīsavassasahassāni, |
| Āyu tassa mahesino; |
| Tāvatā tiṭṭhamāno so, |
| Tāresi janataṃ bahuṃ. |
25.
| 950 Dhammāpaṇaṃ pasāretvā, |
| naranārīnaṃ sadevake; |
| Naditvā sīhanādaṃva, |
| nibbuto so sasāvako. |
26.
| 951 Aṭṭhaṅgavacanasampanno, |
| acchiddāni nirantaraṃ; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
27.
| 952 Kakusandho jinavaro, |
| Khemārāmamhi nibbuto; |
| Tatthevassa thūpavaro, |
| Gāvutaṃ nabhamuggato”ti. (928) |
953 Kakusandhassa bhagavato vaṃso dvāvīsatimo.