-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25 Koṇāgamanabuddhavaṃsa
Koṇāgamanabuddhavaṃsa
1.
| 954 “Kakusandhassa aparena, |
| sambuddho dvipaduttamo; |
| Koṇāgamano nāma jino, |
| lokajeṭṭho narāsabho. |
2.
| 955 Dasa dhamme pūrayitvāna, |
| kantāraṃ samatikkami; |
| Pavāhiya malaṃ sabbaṃ, |
| patto sambodhimuttamaṃ. |
3.
| 956 Dhammacakkaṃ pavattente, |
| koṇāgamananāyake; |
| Tiṃsakoṭisahassānaṃ, |
| paṭhamābhisamayo ahu. |
4.
| 957 Pāṭihīraṃ karonte ca, |
| paravādappamaddane; |
| Vīsatikoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 958 Tato vikubbanaṃ katvā, |
| jino devapuraṃ gato; |
| Vasate tattha sambuddho, |
| silāya paṇḍukambale. |
6.
| 959 Pakaraṇe satta desento, |
| vassaṃ vasati so muni; |
| Dasakoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
7.
| 960 Tassāpi devadevassa, |
| eko āsi samāgamo; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
8.
| 961 Tiṃsabhikkhusahassānaṃ, |
| tadā āsi samāgamo; |
| Oghānamatikkantānaṃ, |
| bhijjitānañca maccuyā. |
9.
| 962 Ahaṃ tena samayena, |
| pabbato nāma khattiyo; |
| Mittāmaccehi sampanno, |
| anantabalavāhano. |
10.
| 963 Sambuddhadassanaṃ gantvā, |
| sutvā dhammamanuttaraṃ; |
| Nimantetvā sajinasaṃghaṃ, |
| dānaṃ datvā yadicchakaṃ. |
11.
| 964 Pattuṇṇaṃ cīnapaṭṭañca, |
| koseyyaṃ kambalampi ca; |
| Sovaṇṇapādukañceva, |
| adāsiṃ satthusāvake. |
12.
| 965 Sopi maṃ buddho byākāsi, |
| saṃghamajjhe nisīdiya; |
| ‘Imamhi bhaddake kappe, |
| ayaṃ buddho bhavissati. |
13.
| 966 Ahu kapilavhayā rammā, |
| …pe… |
| hessāma sammukhā imaṃ’. |
14.
| 967 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
15.
| 968 Sabbaññutaṃ gavesanto, |
| dānaṃ datvā naruttame; |
| Ohāyāhaṃ mahārajjaṃ, |
| pabbajiṃ jinasantike. |
16.
| 969 Nagaraṃ sobhavatī nāma, |
| sobho nāmāsi khattiyo; |
| Vasate tattha nagare, |
| sambuddhassa mahākulaṃ. |
17.
| 970 Brāhmaṇo yaññadatto ca, |
| āsi buddhassa so pitā; |
| Uttarā nāma janikā, |
| koṇāgamanassa satthuno. |
18.
| 971 Tīṇi vassasahassāni, |
| Agāraṃ ajjha so vasi; |
| Tusitasantusitasantuṭṭhā, |
| Tayo pāsādamuttamā. |
19.
| 972 Anūnasoḷasasahassāni, |
| Nāriyo samalaṅkatā; |
| Rucigattā nāma nārī, |
| Satthavāho nāma atrajo. |
20.
| 973 Nimitte caturo disvā, |
| hatthiyānena nikkhami; |
| Chamāsaṃ padhānacāraṃ, |
| acarī purisuttamo. |
21.
| 974 Brahmunā yācito santo, |
| koṇāgamananāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
22.
| 975 Bhiyyaso uttaro nāma, |
| ahesuṃ aggasāvakā; |
| Sotthijo nāmupaṭṭhāko, |
| koṇāgamanassa satthuno. |
23.
| 976 Samuddā uttarā ceva, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| udumbaroti pavuccati. |
24.
| 977 Uggo ca somadevo ca, |
| ahesuṃ aggupaṭṭhakā; |
| Sīvalā ceva sāmā ca, |
| ahesuṃ aggupaṭṭhikā. |
25.
| 978 Uccattanena so buddho, |
| tiṃsahatthasamuggato; |
| Ukkāmukhe yathā kambu, |
| evaṃ raṃsīhi maṇḍito. |
26.
| 979 Tiṃsavassasahassāni, |
| āyu buddhassa tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
27.
| 980 Dhammacetiṃ samussetvā, |
| dhammadussavibhūsitaṃ; |
| Dhammapupphaguḷaṃ katvā, |
| nibbuto so sasāvako. |
28.
| 981 Mahāvilāso tassa jano, |
| siridhammappakāsano; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
29.
| 982 Koṇāgamano sambuddho, |
| Pabbatārāmamhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| Tesu tesu padesato”ti. (957) |
983 Koṇāgamanassa bhagavato vaṃso tevīsatimo.