-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
26 Kassapabuddhavaṃsa
Kassapabuddhavaṃsa
1.
| 984 “Koṇāgamanassa aparena, |
| Sambuddho dvipaduttamo; |
| Kassapo nāma gottena, |
| Dhammarājā pabhaṅkaro. |
2.
| 985 Sañchaḍḍitaṃ kulamūlaṃ, |
| bahvannapānabhojanaṃ; |
| Datvāna yācake dānaṃ, |
| pūrayitvāna mānasaṃ; |
| Usabhova āḷakaṃ bhetvā, |
| patto sambodhimuttamaṃ. |
3.
| 986 Dhammacakkaṃ pavattente, |
| kassape lokanāyake; |
| Vīsakoṭisahassānaṃ, |
| paṭhamābhisamayo ahu. |
4.
| 987 Catumāsaṃ yadā buddho, |
| loke carati cārikaṃ; |
| Dasakoṭisahassānaṃ, |
| dutiyābhisamayo ahu. |
5.
| 988 Yamakaṃ vikubbanaṃ katvā, |
| ñāṇadhātuṃ pakittayi; |
| Pañcakoṭisahassānaṃ, |
| tatiyābhisamayo ahu. |
6.
| 989 Sudhammā devapure ramme, |
| tattha dhammaṃ pakittayi; |
| Tīṇikoṭisahassānaṃ, |
| devānaṃ bodhayī jino. |
7.
| 990 Naradevassa yakkhassa, |
| apare dhammadesane; |
| Etesānaṃ abhisamayā, |
| gaṇanāto asaṅkhiyā. |
8.
| 991 Tassāpi devadevassa, |
| eko āsi samāgamo; |
| Khīṇāsavānaṃ vimalānaṃ, |
| santacittāna tādinaṃ. |
9.
| 992 Vīsabhikkhusahassānaṃ, |
| tadā āsi samāgamo; |
| Atikkantabhavantānaṃ, |
| hirisīlena tādinaṃ. |
10.
| 993 Ahaṃ tadā māṇavako, |
| jotipāloti vissuto; |
| Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū. |
11.
| 994 Lakkhaṇe itihāse ca, |
| sadhamme pāramiṃ gato; |
| Bhūmantalikkhakusalo, |
| katavijjo anāvayo. |
12.
| 995 Kassapassa bhagavato, |
| ghaṭīkāro nāmupaṭṭhāko; |
| Sagāravo sappatisso, |
| nibbuto tatiye phale. |
13.
| 996 Ādāya maṃ ghaṭīkāro, |
| upagañchi kassapaṃ jinaṃ; |
| Tassa dhammaṃ suṇitvāna, |
| pabbajiṃ tassa santike. |
14.
| 997 Āraddhavīriyo hutvā, |
| vattāvattesu kovido; |
| Na kvaci parihāyāmi, |
| pūresiṃ jinasāsanaṃ. |
15.
| 998 Yāvatā buddhabhaṇitaṃ, |
| navaṅgaṃ jinasāsanaṃ; |
| Sabbaṃ pariyāpuṇitvāna, |
| sobhayiṃ jinasāsanaṃ. |
16.
| 999 Mama acchariyaṃ disvā, |
| sopi buddho viyākari; |
| ‘Imamhi bhaddake kappe, |
| ayaṃ buddho bhavissati. |
17.
| 1000 Ahu kapilavhayā rammā, |
| nikkhamitvā tathāgato; |
| Padhānaṃ padahitvāna, |
| katvā dukkarakārikaṃ. |
18.
| 1001 Ajapālarukkhamūle, |
| nisīditvā tathāgato; |
| Tattha pāyāsaṃ paggayha, |
| nerañjaramupehiti. |
19.
| 1002 Nerañjarāya tīramhi, |
| pāyāsaṃ paribhuñjiya; |
| Paṭiyattavaramaggena, |
| bodhimūlamupehiti. |
20.
| 1003 Tato padakkhiṇaṃ katvā, |
| bodhimaṇḍaṃ anuttaro; |
| Aparājitaṭṭhānamhi, |
| bodhipallaṅkamuttame; |
| Pallaṅkena nisīditvā, |
| bujjhissati mahāyaso. |
21.
| 1004 Imassa janikā mātā, |
| māyā nāma bhavissati; |
| Pitā suddhodano nāma, |
| ayaṃ hessati gotamo. |
22.
| 1005 Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Kolito upatisso ca, |
| aggā hessanti sāvakā; |
| Ānando nāmupaṭṭhāko, |
| upaṭṭhissatimaṃ jinaṃ. |
23.
| 1006 Khemā uppalavaṇṇā ca, |
| aggā hessanti sāvikā; |
| Anāsavā santacittā, |
| vītarāgā samāhitā; |
| Bodhi tassa bhagavato, |
| assatthoti pavuccati. |
24.
| 1007 Citto hatthāḷavako ca, |
| aggā hessantupaṭṭhakā; |
| Nandamātā ca uttarā, |
| aggā hessantupaṭṭhikā’. |
25.
| 1008 Idaṃ sutvāna vacanaṃ, |
| assamassa mahesino; |
| Āmoditā naramarū, |
| buddhabījaṃ kira ayaṃ. |
26.
| 1009 Ukkuṭṭhisaddā pavattanti, |
| apphoṭenti hasanti ca; |
| Katañjalī namassanti, |
| dasasahassī sadevakā. |
27.
| 1010 ‘Yadimassa lokanāthassa, |
| virajjhissāma sāsanaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ. |
28.
| 1011 Yathā manussā nadiṃ tarantā, |
| Paṭititthaṃ virajjhiya; |
| Heṭṭhā titthe gahetvāna, |
| Uttaranti mahānadiṃ. |
29.
| 1012 Evamevaṃ mayaṃ sabbe, |
| yadi muñcāmimaṃ jinaṃ; |
| Anāgatamhi addhāne, |
| hessāma sammukhā imaṃ’. |
30.
| 1013 Tassāpi vacanaṃ sutvā, |
| bhiyyo cittaṃ pasādayiṃ; |
| Uttariṃ vatamadhiṭṭhāsiṃ, |
| dasapāramipūriyā. |
31.
| 1014 Evamahaṃ saṃsaritvā, |
| parivajjento anācaraṃ; |
| Dukkarañca kataṃ mayhaṃ, |
| bodhiyāyeva kāraṇā. |
32.
| 1015 Nagaraṃ bārāṇasī nāma, |
| kikī nāmāsi khattiyo; |
| Vasate tattha nagare, |
| sambuddhassa mahākulaṃ. |
33.
| 1016 Brāhmaṇo brahmadattova, |
| āsi buddhassa so pitā; |
| Dhanavatī nāma janikā, |
| kassapassa mahesino. |
34.
| 1017 Duve vassasahassāni, |
| agāraṃ ajjha so vasi; |
| Haṃso yaso sirinando, |
| tayo pāsādamuttamā. |
35.
| 1018 Tisoḷasasahassāni, |
| Nāriyo samalaṅkatā; |
| Sunandā nāma sā nārī, |
| Vijitaseno nāma atrajo. |
36.
| 1019 Nimitte caturo disvā, |
| pāsādenābhinikkhami; |
| Sattāhaṃ padhānacāraṃ, |
| acarī purisuttamo. |
37.
| 1020 Brahmunā yācito santo, |
| kassapo lokanāyako; |
| Vatti cakkaṃ mahāvīro, |
| migadāye naruttamo. |
38.
| 1021 Tisso ca bhāradvājo ca, |
| ahesuṃ aggasāvakā; |
| Sabbamitto nāmupaṭṭhāko, |
| kassapassa mahesino. |
39.
| 1022 Anuḷā uruvelā ca, |
| ahesuṃ aggasāvikā; |
| Bodhi tassa bhagavato, |
| nigrodhoti pavuccati. |
40.
| 1023 Sumaṅgalo ghaṭikāro ca, |
| ahesuṃ aggupaṭṭhakā; |
| Vicitasenā bhaddā ca, |
| ahesuṃ aggupaṭṭhikā. |
41.
| 1024 Uccattanena so buddho, |
| vīsatiratanuggato; |
| Vijjulaṭṭhīva ākāse, |
| candova gahapūrito. |
42.
| 1025 Vīsativassasahassāni, |
| āyu tassa mahesino; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
43.
| 1026 Dhammataḷākaṃ māpayitvā, |
| sīlaṃ datvā vilepanaṃ; |
| Dhammadussaṃ nivāsetvā, |
| dhammamālaṃ vibhajjiya. |
44.
| 1027 Dhammavimalamādāsaṃ, |
| ṭhapayitvā mahājane; |
| Keci nibbānaṃ patthentā, |
| passantu me alaṅkaraṃ. |
45.
| 1028 Sīlakañcukaṃ datvāna, |
| jhānakavacavammitaṃ; |
| Dhammacammaṃ pārupitvā, |
| datvā sannāhamuttamaṃ. |
46.
| 1029 Satiphalakaṃ datvāna, |
| tikhiṇañāṇakuntimaṃ; |
| Dhammakhaggavaraṃ datvā, |
| sīlasaṃsaggamaddanaṃ. |
47.
| 1030 Tevijjābhūsanaṃ datvāna, |
| āveḷaṃ caturo phale; |
| Chaḷabhiññābharaṇaṃ datvā, |
| dhammapupphapiḷandhanaṃ. |
48.
| 1031 Saddhammapaṇḍaracchattaṃ, |
| datvā pāpanivāraṇaṃ; |
| Māpayitvābhayaṃ pupphaṃ, |
| nibbuto so sasāvako. |
49.
| 1032 Eso hi sammāsambuddho, |
| appameyyo durāsado; |
| Eso hi dhammaratano, |
| svākkhāto ehipassiko. |
50.
| 1033 Eso hi saṃgharatano, |
| suppaṭipanno anuttaro; |
| Sabbaṃ tamantarahitaṃ, |
| nanu rittā sabbasaṅkhārā. |
51.
| 1034 Mahākassapo jino satthā, |
| Setabyārāmamhi nibbuto; |
| Tatthevassa jinathūpo, |
| Yojanubbedhamuggato”ti. (1008) |
1035 Kassapassa bhagavato vaṃso catuvīsatimo.