-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27 Gotamabuddhavaṃsa
Gotamabuddhavaṃsa
1.
| 1036 “Ahametarahi sambuddho, |
| gotamo sakyavaḍḍhano; |
| Padhānaṃ padahitvāna, |
| patto sambodhimuttamaṃ. |
2.
| 1037 Brahmunā yācito santo, |
| dhammacakkaṃ pavattayiṃ; |
| Aṭṭhārasannaṃ koṭīnaṃ, |
| paṭhamābhisamayo ahu. |
3.
| 1038 Tato parañca desente, |
| naradevasamāgame; |
| Gaṇanāya na vattabbo, |
| dutiyābhisamayo ahu. |
4.
| 1039 Idhevāhaṃ etarahi, |
| ovadiṃ mama atrajaṃ; |
| Gaṇanāya na vattabbo, |
| tatiyābhisamayo ahu. |
5.
| 1040 Ekosi sannipāto me, |
| sāvakānaṃ mahesinaṃ; |
| Aḍḍhateḷasasatānaṃ, |
| bhikkhūnāsi samāgamo. |
6.
| 1041 Virocamāno vimalo, |
| bhikkhusaṃghassa majjhago; |
| Dadāmi patthitaṃ sabbaṃ, |
| maṇīva sabbakāmado. |
7.
| 1042 Phalamākaṅkhamānānaṃ, |
| bhavacchandajahesinaṃ; |
| Catusaccaṃ pakāsemi, |
| anukampāya pāṇinaṃ. |
8.
| 1043 Dasavīsasahassānaṃ, |
| dhammābhisamayo ahu; |
| Ekadvinnaṃ abhisamayo, |
| gaṇanāto asaṅkhiyo. |
9.
| 1044 Vitthārikaṃ bāhujaññaṃ, |
| iddhaṃ phītaṃ suphullitaṃ; |
| Idha mayhaṃ sakyamunino, |
| sāsanaṃ suvisodhitaṃ. |
10.
| 1045 Anāsavā vītarāgā, |
| santacittā samāhitā; |
| Bhikkhūnekasatā sabbe, |
| parivārenti maṃ sadā. |
11.
| 1046 Idāni ye etarahi, |
| jahanti mānusaṃ bhavaṃ; |
| Appattamānasā sekhā, |
| te bhikkhū viññugarahitā. |
12.
| 1047 Ariyañca santhomayantā, |
| sadā dhammaratā janā; |
| Bujjhissanti satimanto, |
| saṃsārasaritaṃ gatā. |
13.
| 1048 Nagaraṃ kapilavatthu me, |
| rājā suddhodano pitā; |
| Mayhaṃ janettikā mātā, |
| māyādevīti vuccati. |
14.
| 1049 Ekūnatiṃsavassāni, |
| agāraṃ ajjhahaṃ vasiṃ; |
| Rammo surammo subhako, |
| tayo pāsādamuttamā. |
15.
| 1050 Cattārīsasahassāni, |
| nāriyo samalaṅkatā; |
| Bhaddakañcanā nāma nārī, |
| rāhulo nāma atrajo. |
16.
| 1051 Nimitte caturo disvā, |
| assayānena nikkhamiṃ; |
| Chabbassaṃ padhānacāraṃ, |
| acariṃ dukkaraṃ ahaṃ. |
17.
| 1052 Bārāṇasiyaṃ isipatane, |
| Cakkaṃ pavattitaṃ mayā; |
| Ahaṃ gotamasambuddho, |
| Saraṇaṃ sabbapāṇinaṃ. |
18.
| 1053 Kolito upatisso ca, |
| dve bhikkhū aggasāvakā; |
| Ānando nāmupaṭṭhāko, |
| santikāvacaro mama; |
| Khemā uppalavaṇṇā ca, |
| bhikkhunī aggasāvikā. |
19.
| 1054 Citto hatthāḷavako ca, |
| aggupaṭṭhākupāsakā; |
| Nandamātā ca uttarā, |
| aggupaṭṭhākupāsikā. |
20.
| 1055 Ahaṃ assatthamūlamhi, |
| patto sambodhimuttamaṃ; |
| Byāmappabhā sadā mayhaṃ, |
| soḷasahatthamuggatā. |
21.
| 1056 Appaṃ vassasataṃ āyu, |
| idānetarahi vijjati; |
| Tāvatā tiṭṭhamānohaṃ, |
| tāremi janataṃ bahuṃ. |
22.
| 1057 Ṭhapayitvāna dhammukkaṃ, |
| pacchimaṃ janabodhanaṃ; |
| Ahampi nacirasseva, |
| saddhiṃ sāvakasaṃghato; |
| Idheva parinibbissaṃ, |
| aggīvāhārasaṅkhayā. |
23.
| 1058 Tāni ca atulatejāni, |
| Imāni ca dasabalāni; |
| Ayañca guṇadhāraṇo deho, |
| Dvattiṃsavaralakkhaṇavicitto. |
24.
| 1059 Dasa disā pabhāsetvā, |
| Sataraṃsīva chappabhā; |
| Sabbaṃ tamantarahissanti, |
| Nanu rittā sabbasaṅkhārā”ti. (1032) |
1060 Gotamassa bhagavato vaṃso pañcavīsatimo.