-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.9 Ambapālitherīapadāna
Khattiyāvagga
Ambapālitherīapadāna
204.
| 1424 “Yo raṃsiphusitāveḷo, |
| phusso nāma mahāmuni; |
| Tassāhaṃ bhaginī āsiṃ, |
| ajāyiṃ khattiye kule. |
205.
| 1425 Tassa dhammaṃ suṇitvāhaṃ, |
| vippasannena cetasā; |
| Mahādānaṃ daditvāna, |
| patthayiṃ rūpasampadaṃ. |
206.
| 1426 Ekattiṃse ito kappe, |
| sikhī lokagganāyako; |
| Uppanno lokapajjoto, |
| tilokasaraṇo jino. |
207.
| 1427 Tadāruṇapure ramme, |
| brāhmaññakulasambhavā; |
| Vimuttacittaṃ kupitā, |
| bhikkhuniṃ abhisāpayiṃ. |
208.
| 1428 ‘Vesikāva anācārā’, |
| jinasāsanadūsikā; |
| Evaṃ akkosayitvāna, |
| tena pāpena kammunā. |
209.
| 1429 Dāruṇaṃ nirayaṃ gantvā, |
| mahādukkhasamappitā; |
| Tato cutā manussesu, |
| upapannā tapassinī. |
210.
| 1430 Dasajātisahassāni, |
| gaṇikattamakārayiṃ; |
| Tamhā pāpā na muccissaṃ, |
| bhutvā duṭṭhavisaṃ yathā. |
211.
| 1431 Brahmacariyamasevissaṃ, |
| kassape jinasāsane; |
| Tena kammavipākena, |
| ajāyiṃ tidase pure. |
212.
| 1432 Pacchime bhave sampatte, |
| ahosiṃ opapātikā; |
| Ambasākhantare jātā, |
| ambapālīti tenahaṃ. |
213.
| 1433 Parivutā pāṇakoṭīhi, |
| pabbajiṃ jinasāsane; |
| Pattāhaṃ acalaṃ ṭhānaṃ, |
| dhītā buddhassa orasā. |
214.
| 1434 Iddhīsu ca vasī homi, |
| sotadhātuvisuddhiyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmuni. |
215.
| 1435 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
216.
| 1436 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| buddhaseṭṭhassa vāhasā. |
217.
| 1437 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
218.
| 1438 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
219.
| 1439 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1440 Itthaṃ sudaṃ ambapāli bhikkhunī imā gāthāyo abhāsitthāti.
1441 Ambapālitheriyāpadānaṃ navamaṃ.