-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.10 Pesalātherīapadāna
Khattiyāvagga
Pesalātherīapadāna
220.
| 1442 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
221.
| 1443 Sāvatthiyaṃ pure vare, |
| upāsakakule ahaṃ; |
| Pasūtā taṃ jinavaraṃ, |
| disvā sutvā ca desanaṃ. |
222.
| 1444 Taṃ vīraṃ saraṇaṃ gantvā, |
| sīlāni ca samādiyiṃ; |
| Kadāci so mahāvīro, |
| mahājanasamāgame. |
223.
| 1445 Attano abhisambodhiṃ, |
| pakāsesi narāsabho; |
| Ananussutadhammesu, |
| pubbe dukkhādikesu ca. |
224.
| 1446 Cakkhu ñāṇañca paññā ca, |
| vijjāloko ca āsi me; |
| Taṃ sutvā uggahetvāna, |
| paripucchiñca bhikkhavo. |
225.
| 1447 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
226.
| 1448 Pacchime ca bhave dāni, |
| Jātā seṭṭhimahākule; |
| Upecca buddhaṃ saddhammaṃ, |
| Sutvā saccūpasaṃhitaṃ. |
227.
| 1449 Pabbajitvācireneva, |
| saccatthāni vicintayaṃ; |
| Khepetvā āsave sabbe, |
| arahattamapāpuṇiṃ. |
228.
| 1450 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
229.
| 1451 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
230.
| 1452 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| buddhaseṭṭhassa vāhasā. |
231.
| 1453 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāmi anāsavā. |
232.
| 1454 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
233.
| 1455 Paṭisambhidā catasso, |
| Vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| Kataṃ buddhassa sāsanaṃ”. (1359) |
1456 Itthaṃ sudaṃ pesalā bhikkhunī imā gāthāyo abhāsitthāti.
1457
Pesalātheriyāpadānaṃ dasamaṃ.
Khattiyāvaggo catuttho.
1458 Tassuddānaṃ
| 1459 Khattiyā brāhmaṇī ceva, |
| tathā uppaladāyikā; |
| Siṅgālamātā sukkā ca, |
| abhirūpā aḍḍhakāsikā. |
| 1460 Puṇṇā ca ambapālī ca, |
| pesalāti ca tā dasa; |
| Gāthāyo dvisatānettha, |
| dvicattālīsa cuttari. |
1461 Atha vagguddānaṃ
| 1462 Sumedhā ekūposathā, |
| kuṇḍalakesī khattiyā; |
| Sahassaṃ tisatā gāthā, |
| sattatālīsa piṇḍitā. |
| 1463 Saha uddānagāthāhi, |
| gaṇitāyo vibhāvibhi; |
| Sahassaṃ tisataṃ gāthā, |
| sattapaññāsameva cāti. |
1464 Therikāpadānaṃ samattaṃ.
1465 Apadānapāḷi samattā.