-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.8 Puṇṇikātherīapadāna
Khattiyāvagga
Puṇṇikātherīapadāna
184.
| 1402 “Vipassino bhagavato, |
| sikhino vessabhussa ca; |
| Kakusandhassa munino, |
| koṇāgamanatādino. |
185.
| 1403 Kassapassa ca buddhassa, |
| pabbajitvāna sāsane; |
| Bhikkhunī sīlasampannā, |
| nipakā saṃvutindriyā. |
186.
| 1404 Bahussutā dhammadharā, |
| dhammatthapaṭipucchikā; |
| Uggahetā ca dhammānaṃ, |
| sotā payirupāsitā. |
187.
| 1405 Desentī janamajjhehaṃ, |
| ahosiṃ jinasāsane; |
| Bāhusaccena tenāhaṃ, |
| pesalā atimaññisaṃ. |
188.
| 1406 Pacchime ca bhave dāni, |
| sāvatthiyaṃ puruttame; |
| Anāthapiṇḍino gehe, |
| jātāhaṃ kumbhadāsiyā. |
189.
| 1407 Gatā udakahāriyaṃ, |
| sotthiyaṃ dijamaddasaṃ; |
| Sītaṭṭaṃ toyamajjhamhi, |
| taṃ disvā idamabraviṃ. |
190.
| 1408 ‘Udahārī ahaṃ sīte, |
| sadā udakamotariṃ; |
| Ayyānaṃ daṇḍabhayabhītā, |
| vācādosabhayaṭṭitā. |
191.
| 1409 Kassa brāhmaṇa tvaṃ bhīto, |
| sadā udakamotari; |
| Vedhamānehi gattehi, |
| sītaṃ vedayase bhusaṃ’. |
192.
| 1410 ‘Jānantī vata maṃ bhoti, |
| puṇṇike paripucchasi; |
| Karontaṃ kusalaṃ kammaṃ, |
| rundhantaṃ katapāpakaṃ. |
193.
| 1411 Yo ce vuḍḍho daharo vā, |
| pāpakammaṃ pakubbati; |
| Dakābhisiñcanā sopi, |
| pāpakammā pamuccati’. |
194.
| 1412 Uttarantassa akkhāsiṃ, |
| dhammatthasaṃhitaṃ padaṃ; |
| Tañca sutvā sa saṃviggo, |
| pabbajitvārahā ahu. |
195.
| 1413 Pūrentī ūnakasataṃ, |
| jātā dāsikule yato; |
| Tato puṇṇāti nāmaṃ me, |
| bhujissaṃ maṃ akaṃsu te. |
196.
| 1414 Seṭṭhiṃ tatonujānetvā, |
| pabbajiṃ anagāriyaṃ; |
| Na cireneva kālena, |
| arahattamapāpuṇiṃ. |
197.
| 1415 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
198.
| 1416 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
199.
| 1417 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| buddhaseṭṭhassa vāhasā. |
200.
| 1418 Bhāvanāya mahāpaññā, |
| suteneva sutāvinī; |
| Mānena nīcakulajā, |
| na hi kammaṃ vinassati. |
201.
| 1419 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
202.
| 1420 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
203.
| 1421 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1422 Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.
1423 Puṇṇikātheriyāpadānaṃ aṭṭhamaṃ.