-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.7 Aḍḍhakāsitherīapadāna
Khattiyāvagga
Aḍḍhakāsitherīapadāna
168.
| 1384 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
169.
| 1385 Tadāhaṃ pabbajitvāna, |
| tassa buddhassa sāsane; |
| Saṃvutā pātimokkhamhi, |
| indriyesu ca pañcasu. |
170.
| 1386 Mattaññunī ca asane, |
| yuttā jāgariyepi ca; |
| Vasantī yuttayogāhaṃ, |
| bhikkhuniṃ vigatāsavaṃ. |
171.
| 1387 Akkosiṃ duṭṭhacittāhaṃ, |
| gaṇiketi bhaṇiṃ tadā; |
| Tena pāpena kammena, |
| nirayamhi apaccisaṃ. |
172.
| 1388 Tena kammāvasesena, |
| ajāyiṃ gaṇikākule; |
| Bahusova parādhīnā, |
| pacchimāya ca jātiyaṃ. |
173.
| 1389 Kāsīsu seṭṭhikulajā, |
| brahmacārībalenahaṃ; |
| Accharā viya devesu, |
| ahosiṃ rūpasampadā. |
174.
| 1390 Disvāna dassanīyaṃ maṃ, |
| giribbajapuruttame; |
| Gaṇikatte nivesesuṃ, |
| akkosanabalena me. |
175.
| 1391 Sāhaṃ sutvāna saddhammaṃ, |
| buddhaseṭṭhena desitaṃ; |
| Pubbavāsanasampannā, |
| pabbajiṃ anagāriyaṃ. |
176.
| 1392 Tadūpasampadatthāya, |
| gacchantī jinasantikaṃ; |
| Magge dhutte ṭhite sutvā, |
| labhiṃ dūtopasampadaṃ. |
177.
| 1393 Sabbakammaṃ parikkhīṇaṃ, |
| puññaṃ pāpaṃ tatheva ca; |
| Sabbasaṃsāramuttiṇṇā, |
| gaṇikattañca khepitaṃ. |
178.
| 1394 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
179.
| 1395 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
180.
| 1396 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mama mahāvīra, |
| uppannaṃ tava santike. |
181.
| 1397 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
182.
| 1398 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
183.
| 1399 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1400 Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti.
1401 Aḍḍhakāsitheriyāpadānaṃ sattamaṃ.