-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.6 Abhirūpanandātherīapadāna
Khattiyāvagga
Abhirūpanandātherīapadāna
143.
| 1357 “Ekanavutito kappe, |
| vipassī nāma nāyako; |
| Uppajji cārudassano, |
| sabbadhammesu cakkhumā. |
144.
| 1358 Tadāhaṃ bandhumatiyaṃ, |
| iddhe phīte mahākule; |
| Jātā surūpā dayitā, |
| pūjanīyā janassa ca. |
145.
| 1359 Upagantvā mahāvīraṃ, |
| vipassiṃ lokanāyakaṃ; |
| Dhammaṃ suṇitvā saraṇaṃ, |
| upesiṃ naranāyakaṃ. |
146.
| 1360 Sīlesu saṃvutā hutvā, |
| nibbute ca naruttame; |
| Dhātuthūpassa upari, |
| soṇṇacchattamapūjayiṃ. |
147.
| 1361 Muttacāgā sīlavatī, |
| yāvajīvaṃ tato cutā; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpagā ahaṃ. |
148.
| 1362 Tadā dasahi ṭhānehi, |
| adhibhotvāna sesake; |
| Rūpasaddehi gandhehi, |
| rasehi phusanehi ca. |
149.
| 1363 Āyunāpi ca vaṇṇena, |
| sukhena yasasāpi ca; |
| Tathevādhipateyyena, |
| adhigayha virocahaṃ. |
150.
| 1364 Pacchime ca bhave dāni, |
| jātāhaṃ kapilavhaye; |
| Dhītā khemakasakkassa, |
| nandā nāmāti vissutā. |
151.
| 1365 Abhirūpasampadampi, |
| ahu me kantisūcakaṃ; |
| Yadāhaṃ yobbanappattā, |
| rūpalāvaññabhūsitā. |
152.
| 1366 Tadā mamatthe sakyānaṃ, |
| vivādo sumahā ahu; |
| Pabbājesi tato tāto, |
| ‘mā sakyā vinassiṃsu’ti. |
153.
| 1367 Pabbajitvā tathāgataṃ, |
| rūpadessiṃ naruttamaṃ; |
| Sutvāna nopagacchāmi, |
| mama rūpena gabbitā. |
154.
| 1368 Ovādampi na gacchāmi, |
| buddhadassanabhīrutā; |
| Tadā jino upāyena, |
| upanetvā sasantikaṃ. |
155.
| 1369 Tissitthiyo nidassesi, |
| iddhiyā maggakovido; |
| Accharārūpasadisaṃ, |
| taruṇiṃ jaritaṃ mataṃ. |
156.
| 1370 Tāyo disvā susaṃviggā, |
| virattāse kaḷevare; |
| Aṭṭhāsiṃ bhavanibbindā, |
| tadā maṃ āha nāyako. |
157.
| 1371 ‘Āturaṃ asuciṃ pūtiṃ, |
| passa nande samussayaṃ; |
| Uggharantaṃ paggharantaṃ, |
| bālānaṃ abhinanditaṃ. |
158.
| 1372 Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ; |
| Yathā idaṃ tathā etaṃ, |
| yathā etaṃ tathā idaṃ. |
159.
| 1373 Evametaṃ avekkhantī, |
| rattindivamatanditā; |
| Tato sakāya paññāya, |
| abhinibbijjha vacchasi’. |
160.
| 1374 Tassā me appamattāya, |
| vicarantiyā yoniso; |
| Yathābhūtaṃ ayaṃ kāyo, |
| diṭṭho santarabāhiro. |
161.
| 1375 Atha nibbindahaṃ kāye, |
| ajjhattañca virajjahaṃ; |
| Appamattā visaṃyuttā, |
| upasantāmhi nibbutā. |
162.
| 1376 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
163.
| 1377 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
164.
| 1378 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mama mahāvīra, |
| uppannaṃ tava santike. |
165.
| 1379 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
166.
| 1380 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
167.
| 1381 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1382 Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.
1383 Abhirūpanandātheriyāpadānaṃ chaṭṭhaṃ.