-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5 Sukkātherīapadāna
Khattiyāvagga
Sukkātherīapadāna
111.
| 1323 “Ekanavutito kappe, |
| vipassī nāma nāyako; |
| Uppajji cārudassano, |
| sabbadhammavipassako. |
112.
| 1324 Tadāhaṃ bandhumatiyaṃ, |
| jātā aññatare kule; |
| Dhammaṃ sutvāna munino, |
| pabbajiṃ anagāriyaṃ. |
113.
| 1325 Bahussutā dhammadharā, |
| paṭibhānavatī tathā; |
| Vicittakathikā cāpi, |
| jinasāsanakārikā. |
114.
| 1326 Tadā dhammakathaṃ katvā, |
| hitāya janataṃ bahuṃ; |
| Tato cutāhaṃ tusitaṃ, |
| upapannā yasassinī. |
115.
| 1327 Ekattiṃse ito kappe, |
| sikhī viya sikhī jino; |
| Tapanto yasasā loke, |
| uppajji vadataṃ varo. |
116.
| 1328 Tadāpi pabbajitvāna, |
| buddhasāsanakovidā; |
| Jotetvā jinavākyāni, |
| tatopi tidivaṃ gatā. |
117.
| 1329 Ekattiṃseva kappamhi, |
| vessabhū nāma nāyako; |
| Uppajjittha mahāñāṇī, |
| tadāpi ca tathevahaṃ. |
118.
| 1330 Pabbajitvā dhammadharā, |
| jotayiṃ jinasāsanaṃ; |
| Gantvā marupuraṃ rammaṃ, |
| anubhosiṃ mahāsukhaṃ. |
119.
| 1331 Imamhi bhaddake kappe, |
| kakusandho jinuttamo; |
| Uppajji narasaraṇo, |
| tadāpi ca tathevahaṃ. |
120.
| 1332 Pabbajitvā munimataṃ, |
| jotayitvā yathāyukaṃ; |
| Tato cutāhaṃ tidivaṃ, |
| agaṃ sabhavanaṃ yathā. |
121.
| 1333 Imasmiṃyeva kappamhi, |
| koṇāgamananāyako; |
| Uppajji lokasaraṇo, |
| araṇo amataṅgato. |
122.
| 1334 Tadāpi pabbajitvāna, |
| sāsane tassa tādino; |
| Bahussutā dhammadharā, |
| jotayiṃ jinasāsanaṃ. |
123.
| 1335 Imasmiṃyeva kappamhi, |
| kassapo munimuttamo; |
| Uppajji lokasaraṇo, |
| araṇo maraṇantagū. |
124.
| 1336 Tassāpi naravīrassa, |
| pabbajitvāna sāsane; |
| Pariyāpuṭasaddhammā, |
| paripucchā visāradā. |
125.
| 1337 Susīlā lajjinī ceva, |
| tīsu sikkhāsu kovidā; |
| Bahuṃ dhammakathaṃ katvā, |
| yāvajīvaṃ mahāmune. |
126.
| 1338 Tena kammavipākena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
127.
| 1339 Pacchime ca bhave dāni, |
| giribbajapuruttame; |
| Jātā seṭṭhikule phīte, |
| mahāratanasañcaye. |
128.
| 1340 Yadā bhikkhusahassena, |
| parivuto lokanāyako; |
| Upāgami rājagahaṃ, |
| sahassakkhena vaṇṇito. |
129.
| 1341 Danto dantehi saha purāṇajaṭilehi, |
| Vippamutto vippamuttehi; |
| Siṅgīnikkhasavaṇṇo, |
| Rājagahaṃ pāvisi bhagavā. |
130.
| 1342 Disvā buddhānubhāvaṃ taṃ, |
| sutvāva guṇasañcayaṃ; |
| Buddhe cittaṃ pasādetvā, |
| pūjayiṃ taṃ yathābalaṃ. |
131.
| 1343 Aparena ca kālena, |
| dhammadinnāya santike; |
| Agārā nikkhamitvāna, |
| pabbajiṃ anagāriyaṃ. |
132.
| 1344 Kesesu chijjamānesu, |
| kilese jhāpayiṃ ahaṃ; |
| Uggahiṃ sāsanaṃ sabbaṃ, |
| pabbajitvā cirenahaṃ. |
133.
| 1345 Tato dhammamadesesiṃ, |
| mahājanasamāgame; |
| Dhamme desiyamānamhi, |
| dhammābhisamayo ahu. |
134.
| 1346 Nekapāṇasahassānaṃ, |
| taṃ viditvātivimhito; |
| Abhippasanno me yakkho, |
| bhamitvāna giribbajaṃ. |
135.
| 1347 Kiṃ me katā rājagahe manussā, |
| Madhuṃ pītāva acchare; |
| Ye sukkaṃ na upāsanti, |
| Desentiṃ amataṃ padaṃ. |
136.
| 1348 Tañca appaṭivānīyaṃ, |
| asecanakamojavaṃ; |
| Pivanti maññe sappaññā, |
| valāhakamivaddhagū. |
137.
| 1349 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
138.
| 1350 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
139.
| 1351 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mama mahāvīra, |
| uppannaṃ tava santike. |
140.
| 1352 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
141.
| 1353 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
142.
| 1354 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1355 Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.
1356
Sukkātheriyāpadānaṃ pañcamaṃ.
Pañcamaṃ bhāṇavāraṃ.