-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4 Siṅgālamātutherīapadāna
Khattiyāvagga
Siṅgālamātutherīapadāna
82.
| 1292 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
83.
| 1293 Tadāhaṃ haṃsavatiyaṃ, |
| jātāmaccakule ahuṃ; |
| Nānāratanapajjote, |
| iddhe phīte mahaddhane. |
84.
| 1294 Pitunā saha gantvāna, |
| mahājanapurakkhatā; |
| Dhammaṃ buddhassa sutvāna, |
| pabbajiṃ anagāriyaṃ. |
85.
| 1295 Pabbajitvāna kāyena, |
| pāpakammaṃ vivajjayiṃ; |
| Vacīduccaritaṃ hitvā, |
| ājīvaṃ parisodhayiṃ. |
86.
| 1296 Buddhe pasannā dhamme ca, |
| saṃghe ca tibbagāravā; |
| Saddhammassavane yuttā, |
| buddhadassanalālasā. |
87.
| 1297 Aggaṃ saddhādhimuttānaṃ, |
| assosiṃ bhikkhuniṃ tadā; |
| Taṃ ṭhānaṃ patthayitvāna, |
| tisso sikkhā apūrayiṃ. |
88.
| 1298 Tato maṃ sugato āha, |
| karuṇānugatāsayo; |
| ‘Yassa saddhā tathāgate, |
| acalā suppatiṭṭhitā; |
| Sīlañca yassa kalyāṇaṃ, |
| ariyakantaṃ pasaṃsitaṃ. |
89.
| 1299 Saṃghe pasādo yassatthi, |
| ujubhūtañca dassanaṃ; |
| Adaliddoti taṃ āhu, |
| amoghaṃ tassa jīvitaṃ. |
90.
| 1300 Tasmā saddhañca sīlañca, |
| pasādaṃ dhammadassanaṃ; |
| Anuyuñjetha medhāvī, |
| saraṃ buddhāna sāsanaṃ’. |
91.
| 1301 Taṃ sutvāhaṃ pamuditā, |
| apucchiṃ paṇidhiṃ mama; |
| Tadā anomo amito, |
| byākarittha vināyako; |
| ‘Buddhe pasannā kalyāṇī, |
| lacchase taṃ supatthitaṃ. |
92.
| 1302 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
93.
| 1303 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Siṅgālakassa mātāti, |
| hessati satthu sāvikā’. |
94.
| 1304 Taṃ sutvā muditā hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacittā paricariṃ, |
| paṭipattīhi nāyakaṃ. |
95.
| 1305 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
96.
| 1306 Pacchime ca bhave dāni, |
| giribbajapuruttame; |
| Jātā seṭṭhikule phīte, |
| mahāratanasañcaye. |
97.
| 1307 Putto siṅgālako nāma, |
| mamāsi vipathe rato; |
| Diṭṭhigahanapakkhando, |
| disāpūjanatapparo. |
98.
| 1308 Nānādisā namassantaṃ, |
| piṇḍāya nagaraṃ vajaṃ; |
| Taṃ disvā ovadī buddho, |
| magge ṭhatvā vināyako. |
99.
| 1309 Tassa desayato dhammaṃ, |
| panādo vimhayo ahu; |
| Dvekoṭinaranārīnaṃ, |
| dhammābhisamayo ahu. |
100.
| 1310 Tadāhaṃ parisaṃ gantvā, |
| sutvā sugatabhāsitaṃ; |
| Sotāpattiphalaṃ pattā, |
| pabbajiṃ anagāriyaṃ. |
101.
| 1311 Na cireneva kālena, |
| buddhadassanalālasā; |
| Anussatiṃ taṃ bhāvetvā, |
| arahattamapāpuṇiṃ. |
102.
| 1312 Dassanatthāya buddhassa, |
| sabbadā ca vajāmahaṃ; |
| Atittāyeva passāmi, |
| rūpaṃ nayananandanaṃ. |
103.
| 1313 Sabbapāramisambhūtaṃ, |
| lakkhīnilayanaṃ varaṃ; |
| Rūpaṃ sabbasubhākiṇṇaṃ, |
| atittā viharāmahaṃ. |
104.
| 1314 Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ; |
| ‘Siṅgālakassa yā mātā, |
| aggā saddhādhimuttikā’. |
105.
| 1315 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmuni. |
106.
| 1316 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
107.
| 1317 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mama mahāvīra, |
| uppannaṃ tava santike. |
108.
| 1318 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
109.
| 1319 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
110.
| 1320 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1321 Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.
1322 Siṅgālamātutheriyāpadānaṃ catutthaṃ.