-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3 Uppaladāyikātherīapadāna
Khattiyāvagga
Uppaladāyikātherīapadāna
57.
| 1265 “Nagare aruṇavatiyā, |
| aruṇo nāma khattiyo; |
| Tassa rañño ahuṃ bhariyā, |
| ekajjhaṃ cārayāmahaṃ. |
58.
| 1266 Rahogatā nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| ‘Kusalaṃ me kataṃ natthi, |
| ādāya gamiyaṃ mama. |
59.
| 1267 Mahābhitāpaṃ kaṭukaṃ, |
| ghorarūpaṃ sudāruṇaṃ; |
| Nirayaṃ nūna gacchāmi, |
| ettha me natthi saṃsayo’. |
60.
| 1268 Evāhaṃ cintayitvāna, |
| pahaṃsetvāna mānasaṃ; |
| Rājānaṃ upagantvāna, |
| idaṃ vacanamabraviṃ. |
61.
| 1269 ‘Itthī nāma mayaṃ deva, |
| purisānittarā ahu; |
| Ekaṃ me samaṇaṃ dehi, |
| bhojayissāmi khattiya’. |
62.
| 1270 Adāsi me tadā rājā, |
| samaṇaṃ bhāvitindriyaṃ; |
| Tassa pattaṃ gahetvāna, |
| paramannena pūrayiṃ. |
63.
| 1271 Pūretvā paramaṃ annaṃ, |
| saha sugandhalepanaṃ; |
| Mahācelena chāditvā, |
| adāsiṃ tuṭṭhamānasā. |
64.
| 1272 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
65.
| 1273 Sahassadevarājūnaṃ, |
| mahesittamakārayiṃ; |
| Sahassacakkavattīnaṃ, |
| mahesittamakārayiṃ. |
66.
| 1274 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Nānāvidhaṃ bahuṃ aññaṃ, |
| tassa kammaphalaṃ tato. |
67.
| 1275 Uppalasseva me vaṇṇo, |
| abhirūpā sudassanā; |
| Itthisabbaṅgasampannā, |
| abhijātā jutindharā. |
68.
| 1276 Pacchime bhave sampatte, |
| ajāyiṃ sākiye kule; |
| Nārīsahassapāmokkhā, |
| suddhodanasutassahaṃ. |
69.
| 1277 Nibbinditvā agārehaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Sattamīrattisampattā, |
| catusaccamapāpuṇiṃ. |
70.
| 1278 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Parimetuṃ na sakkomi, |
| piṇḍapātassidaṃ phalaṃ. |
71.
| 1279 Yaṃ mayhaṃ pūritaṃ kammaṃ, |
| Kusalaṃ sarase muni; |
| Tuyhatthāya mahāvīra, |
| Paricattaṃ bahuṃ mayā. |
72.
| 1280 Ekattiṃse ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
73.
| 1281 Dve gatiyo pajānāmi, |
| devattaṃ atha mānusaṃ; |
| Aññaṃ gatiṃ na jānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
74.
| 1282 Ucce kule pajānāmi, |
| mahāsāle mahaddhane; |
| Aññe kule na jānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
75.
| 1283 Bhavābhave saṃsaritvā, |
| sukkamūlena coditā; |
| Amanāpaṃ na passāmi, |
| somanassakataṃ phalaṃ. |
76.
| 1284 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
77.
| 1285 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
78.
| 1286 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mama mahāvīra, |
| uppannaṃ tava santike. |
79.
| 1287 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
80.
| 1288 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
81.
| 1289 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1290 Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
1291 Uppaladāyikātheriyāpadānaṃ tatiyaṃ.