-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2 Caturāsītibhikkhunīsahassaapadāna
Khattiyāvagga
Caturāsītibhikkhunīsahassaapadāna
13.
| 1219 “Cullāsītisahassāni, |
| brāhmaññakulasambhavā; |
| Sukhumālahatthapādā, |
| pure tuyhaṃ mahāmune. |
14.
| 1220 Vessasuddakule jātā, |
| devā nāgā ca kinnarā; |
| Cātuddīpā bahū kaññā, |
| pure tuyhaṃ mahāmune. |
15.
| 1221 Kāci pabbajitā atthi, |
| sabbadassāvino bahū; |
| Devā ca kinnarā nāgā, |
| phusissanti anāgate. |
16.
| 1222 Anubhotvā yasaṃ sabbaṃ, |
| Patvāna sabbasampadā; |
| Tumhaṃ pasādaṃ paṭiladdhā, |
| Bujjhissanti anāgate. |
17.
| 1223 Amhe brāhmaṇadhītā tu, |
| brāhmaññakulasambhavā; |
| Pekkhato no mahāvīra, |
| pāde vandāma cakkhuma. |
18.
| 1224 Upāhatā bhavā sabbe, |
| mūlataṇhā samūhatā; |
| Samucchinnā anusayā, |
| puññasaṅkhāradālitā. |
19.
| 1225 Samādhigocarā sabbā, |
| samāpattivasī katā; |
| Jhānena dhammaratiyā, |
| viharissāma no sadā. |
20.
| 1226 Bhavanetti avijjā ca, |
| saṅkhārāpi ca khepitā; |
| Sududdasaṃ padaṃ gantvā, |
| anujānātha nāyaka”. |
21.
| 1227 “Upakārā mamaṃ tumhe, |
| dīgharattaṃ katāvino; |
| Catunnaṃ saṃsayaṃ chetvā, |
| sabbā gacchantu nibbutiṃ”. |
22.
| 1228 Vanditvā munino pāde, |
| katvā iddhivikubbanaṃ; |
| Kāci dassenti ālokaṃ, |
| andhakāramathāparā. |
23.
| 1229 Dassenti candasūriye, |
| sāgarañca samacchakaṃ; |
| Sineruṃ paribhaṇḍañca, |
| dassenti pārichattakaṃ. |
24.
| 1230 Tāvatiṃsañca bhavanaṃ, |
| yāmaṃ dassenti iddhiyā; |
| Tusitaṃ nimmite deve, |
| vasavattī mahissare. |
25.
| 1231 Brahmāno kāci dassenti, |
| caṅkamañca mahārahaṃ; |
| Brahmavaṇṇañca māpetvā, |
| dhammaṃ desenti suññataṃ. |
26.
| 1232 Nānāvikubbanaṃ katvā, |
| iddhiṃ dassiya satthuno; |
| Dassayiṃsu balaṃ sabbā, |
| pāde vandiṃsu satthuno. |
27.
| 1233 “Iddhīsu ca vasī homa, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homa mahāmune. |
28.
| 1234 Pubbenivāsaṃ jānāma, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
29.
| 1235 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ amhaṃ mahāvīra, |
| uppannaṃ tava santike. |
30.
| 1236 Pubbānaṃ lokanāthānaṃ, |
| saṅgamaṃ no nidassitaṃ; |
| Adhikāraṃ bahuṃ amhaṃ, |
| tuyhatthāya mahāmune. |
31.
| 1237 Yaṃ amhehi kataṃ kammaṃ, |
| kusalaṃ sara taṃ mune; |
| Tuyhatthāya mahāvīra, |
| puññānupacitāni no. |
32.
| 1238 Satasahassito kappe, |
| padumuttaro mahāmuni; |
| Puraṃ haṃsavatī nāma, |
| sambuddhassa kulāsayaṃ. |
33.
| 1239 Dvārena haṃsavatiyā, |
| gaṅgā sandati sabbadā; |
| Ubbāḷhā nadiyā bhikkhū, |
| gamanaṃ na labhanti te. |
34.
| 1240 Divasaṃ dve tayo ceva, |
| sattāhaṃ māsikaṃ tato; |
| Catumāsampi sampuṇṇaṃ, |
| gamanaṃ na labhanti te. |
35.
| 1241 Tadā ahu sattasāro, |
| jaṭilo nāma raṭṭhiko; |
| Oruddhe bhikkhavo disvā, |
| setuṃ gaṅgāya kārayi. |
36.
| 1242 Tadā satasahassehi, |
| setuṃ gaṅgāya kārayi; |
| Saṃghassa orime tīre, |
| vihārañca akārayi. |
37.
| 1243 Itthiyo purisā ceva, |
| uccanīcakulāni ca; |
| Tassa setuṃ vihārañca, |
| samabhāgaṃ akaṃsu te. |
38.
| 1244 Amhe aññe ca mānujā, |
| vippasannena cetasā; |
| Tassa dhammesu dāyādā, |
| nagare janapadesu ca. |
39.
| 1245 Itthī pumā kumārā ca, |
| bahū ceva kumārikā; |
| Setuno ca vihārassa, |
| vālukā ākiriṃsu te. |
40.
| 1246 Vīthiṃ sammajjanaṃ katvā, |
| kadalīpuṇṇaghaṭe dhaje; |
| Dhūpaṃ cuṇṇañca mālañca, |
| kāraṃ katvāna satthuno. |
41.
| 1247 Setuvihāre kāretvā, |
| nimantetvā vināyakaṃ; |
| Mahādānaṃ daditvāna, |
| sambodhiṃ abhipatthayiṃ. |
42.
| 1248 Padumuttaro mahāvīro, |
| tārako sabbapāṇinaṃ; |
| Anumodanīyaṃkāsi, |
| jaṭilassa mahāmuni. |
43.
| 1249 ‘Satasahassātikkante, |
| kappo hessati bhaddako; |
| Bhavābhavenubhotvāna, |
| pāpuṇissati bodhiyaṃ. |
44.
| 1250 Kāci hatthaparikammaṃ, |
| katāvī naranāriyo; |
| Anāgatamhi addhāne, |
| sabbā hessanti sammukhā’. |
45.
| 1251 Tena kammavipākena, |
| cetanāpaṇidhīhi ca; |
| Uppannā devabhavanaṃ, |
| tuyhaṃ tā paricārikā. |
46.
| 1252 Dibbasukhaṃ asaṅkhiyaṃ, |
| mānusañca asaṅkhiyaṃ; |
| Tuyhaṃ te paricārema, |
| saṃsarimha bhavābhave. |
47.
| 1253 Satasahassito kappe, |
| sukataṃ kammasampadaṃ; |
| Sukhumālī manussānaṃ, |
| atho devapure vare. |
48.
| 1254 Rūpabhogayase ceva, |
| atho kittiñca sakkataṃ; |
| Labhāma satataṃ sabbaṃ, |
| sukataṃ kammasampadaṃ. |
49.
| 1255 Pacchime bhave sampatte, |
| jātāmha brāhmaṇe kule; |
| Sukhumālahatthapādā, |
| sakyaputtanivesane. |
50.
| 1256 Sabbakālampi pathaviṃ, |
| na passāma na laṅkataṃ; |
| Cikkhallabhūmimasuciṃ, |
| na passāma mahāmune. |
51.
| 1257 Agāraṃ vasante amhe, |
| sakkāraṃ sabbakālikaṃ; |
| Upanenti sadā sabbaṃ, |
| pubbakammaphalena no. |
52.
| 1258 Agāraṃ pajahitvāna, |
| pabbajitvānagāriyaṃ; |
| Saṃsārapathanitthiṇṇā, |
| vītarāgā bhavāmase. |
53.
| 1259 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Upanenti sadā amhe, |
| sahassāni tato tato. |
54.
| 1260 Kilesā jhāpitā amhaṃ, |
| …pe… |
| viharāma anāsavā. |
55.
| 1261 Svāgataṃ vata no āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
56.
| 1262 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1263 Itthaṃ sudaṃ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
1264 Caturāsītibhikkhunīsahassāpadānaṃ dutiyaṃ.