-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1 Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadāna
Khattiyāvagga
Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadāna
1.
| 1205 “Bhavā sabbe parikkhīṇā, |
| bhavā santi vimocitā; |
| Sabbāsavā ca no natthi, |
| ārocema mahāmune. |
2.
| 1206 Purimaṃ kusalaṃ kammaṃ, |
| yaṃ kiñci sādhupatthitaṃ; |
| Paribhogamayaṃ dinnaṃ, |
| tuyhatthāya mahāmune. |
3.
| 1207 Buddhapaccekabuddhānaṃ, |
| sāvakānañca patthitaṃ; |
| Paribhogamayaṃ dinnaṃ, |
| tuyhatthāya mahāmune. |
4.
| 1208 Uccanīcamayaṃ kammaṃ, |
| bhikkhūnaṃ sādhupatthitaṃ; |
| Uccākulaparikammaṃ, |
| katametaṃ mahāmune. |
5.
| 1209 Teneva sukkamūlena, |
| coditā kammasampadā; |
| Mānusikamatikkantā, |
| jāyiṃsu khattiye kule. |
6.
| 1210 Uppatte ca kate kamme, |
| jātiyā vāpi ekato; |
| Pacchime ekato jātā, |
| khattiyā kulasambhavā. |
7.
| 1211 Rūpavatī bhogavatī, |
| lābhasakkārapūjitā; |
| Antepure mahāvīra, |
| devānaṃ viya nandane. |
8.
| 1212 Nibbinditvā agāramhā, |
| pabbajimhanagāriyaṃ; |
| Katipāhaṃ upādāya, |
| sabbā pattāmha nibbutiṃ. |
9.
| 1213 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Upanenti bahū amhe, |
| sadā sakkatapūjitā. |
10.
| 1214 Kilesā jhāpitā amhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāma anāsavā. |
11.
| 1215 Svāgataṃ vata no āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
12.
| 1216 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1217 Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
1218 Yasavatīpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ paṭhamaṃ.