-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.9 Yasodharāpamukhadasabhikkhunīsahassaapadāna
Kuṇḍalakesīvagga
Yasodharāpamukhadasabhikkhunīsahassaapadāna
411.
| 1122 “Kappe ca satasahasse, |
| caturo ca asaṅkhiye; |
| Dīpaṅkaro nāma jino, |
| uppajji lokanāyako. |
412.
| 1123 Dīpaṅkaro mahāvīro, |
| viyākāsi vināyako; |
| Sumedhañca sumittañca, |
| samānasukhadukkhataṃ. |
413.
| 1124 Sadevakañca passanto, |
| vicaranto sadevakaṃ; |
| Tesaṃ pakittane amhe, |
| upagamma samāgamaṃ. |
414.
| 1125 Amhaṃ sabbapati hohi, |
| anāgatasamāgame; |
| Sabbāva tuyhaṃ bhariyā, |
| manāpā piyavādikā. |
415.
| 1126 Dānaṃ sīlamayaṃ sabbaṃ, |
| bhāvanā ca subhāvitā; |
| Dīgharattañca no sabbaṃ, |
| pariccattaṃ mahāmune. |
416.
| 1127 Gandhaṃ vilepanaṃ mālaṃ, |
| dīpañca ratanāmayaṃ; |
| Yaṃ kiñci patthitaṃ sabbaṃ, |
| pariccattaṃ mahāmuni. |
417.
| 1128 Aññaṃ vāpi kataṃ kammaṃ, |
| paribhogañca mānusaṃ; |
| Dīgharattañhi no sabbaṃ, |
| pariccattaṃ mahāmuni. |
418.
| 1129 Anekajātisaṃsāraṃ, |
| bahuṃ puññampi no kataṃ; |
| Issaramanubhotvāna, |
| saṃsaritvā bhavābhave. |
419.
| 1130 Pacchime bhave sampatte, |
| sakyaputtanivesane; |
| Nānākulūpapannāyo, |
| accharā kāmavaṇṇinī. |
420.
| 1131 Lābhaggena yasaṃ pattā, |
| pūjitā sabbasakkatā; |
| Lābhiyo annapānānaṃ, |
| sadā sammānitā mayaṃ. |
421.
| 1132 Agāraṃ pajahitvāna, |
| pabbajimhanagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| sabbā pattāmha nibbutiṃ. |
422.
| 1133 Lābhiyo annapānānaṃ, |
| vatthasenāsanāni ca; |
| Upenti paccayā sabbe, |
| sadā sakkatapūjitā. |
423.
| 1134 Kilesā jhāpitā amhaṃ, |
| …pe… |
| viharāma anāsavā. |
424.
| 1135 Svāgataṃ vata no āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
425.
| 1136 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1137 Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
1138 Yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ.