-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.10 Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadāna
Kuṇḍalakesīvagga
Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadāna
426.
| 1139 Aṭṭhārasasahassāni, |
| bhikkhunī sakyasambhavā; |
| Yasodharāpamukhāni, |
| sambuddhaṃ upasaṅkamuṃ. |
427.
| 1140 Aṭṭhārasasahassāni, |
| sabbā honti mahiddhikā; |
| Vandantī munino pāde, |
| ārocenti yathābalaṃ. |
428.
| 1141 “Jāti khīṇā jarā byādhi, |
| maraṇañca mahāmuni; |
| Anāsavaṃ padaṃ santaṃ, |
| amataṃ yāma nāyaka. |
429.
| 1142 Khalitañce pure atthi, |
| sabbāsampi mahāmuni; |
| Aparādhamajānantī, |
| khama amhaṃ vināyaka”. |
430.
| 1143 “Iddhiñcāpi nidassetha, |
| mama sāsanakārikā; |
| Parisānañca sabbāsaṃ, |
| kaṅkhaṃ chindatha yāvatā”. |
431.
| 1144 “Yasodharā mahāvīra, |
| manāpā piyadassanā; |
| Sabbā tuyhaṃ mahāvīra, |
| agārasmiṃ pajāpati. |
432.
| 1145 Thīnaṃ satasahassānaṃ, |
| navutīnaṃ chaduttari; |
| Agāre te mayaṃ vīra, |
| pāmokkhā sabbā issarā. |
433.
| 1146 Rūpācāraguṇūpetā, |
| yobbanaṭṭhā piyaṃvadā; |
| Sabbā no apacāyanti, |
| devatā viya mānusā. |
434.
| 1147 Aṭṭhārasasahassāni, |
| sabbā sākiyasambhavā; |
| Yasodharāsahassāni, |
| pāmokkhā issarā tadā. |
435.
| 1148 Kāmadhātumatikkamma, |
| saṇṭhitā rūpadhātuyā; |
| Rūpena sadisā natthi, |
| sahassānaṃ mahāmuni”. |
436.
| 1149 Sambuddhaṃ abhivādetvā, |
| iddhiṃ dassaṃsu satthuno; |
| Nekā nānāvidhākārā, |
| mahāiddhīpi dassayuṃ. |
437.
| 1150 Cakkavāḷasamaṃ kāyaṃ, |
| sīsaṃ uttarato kuru; |
| Ubho pakkhā duve dīpā, |
| jambudīpaṃ sarīrato. |
438.
| 1151 Dakkhiṇañca saraṃ piñchaṃ, |
| nānāsākhā tu pattakā; |
| Candañca sūriyañcakkhi, |
| merupabbatato sikhaṃ. |
439.
| 1152 Cakkavāḷagiriṃ tuṇḍaṃ, |
| jamburukkhaṃ samūlakaṃ; |
| Bījamānā upāgantvā, |
| vandantī lokanāyakaṃ. |
440.
| 1153 Hatthivaṇṇaṃ tathevassaṃ, |
| pabbataṃ jaladhiṃ tathā; |
| Candañca sūriyaṃ meruṃ, |
| sakkavaṇṇañca dassayuṃ. |
441.
| 1154 “Yasodharā mayaṃ vīra, |
| pāde vandāma cakkhuma; |
| Tava cirapabhāvena, |
| nipphannā naranāyaka. |
442.
| 1155 Iddhīsu ca vasī homa, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homa mahāmune. |
443.
| 1156 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
444.
| 1157 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ amhaṃ mahāvīra, |
| uppannaṃ tava santike. |
445.
| 1158 Pubbānaṃ lokanāthānaṃ, |
| saṅgamaṃ no nidassitaṃ; |
| Adhikārā bahū amhaṃ, |
| tuyhatthāya mahāmune. |
446.
| 1159 Yaṃ amhaṃ pūritaṃ kammaṃ, |
| kusalaṃ sarase mune; |
| Tuyhatthāya mahāvīra, |
| puññānupacitāni no. |
447.
| 1160 Abhabbaṭṭhāne vajjetvā, |
| vārayimha anācaraṃ; |
| Tuyhatthāya mahāvīra, |
| cattāni jīvitāni no. |
448.
| 1161 Nekakoṭisahassāni, |
| bhariyatthāyadāsi no; |
| Na tattha vimanā homa, |
| tuyhatthāya mahāmune. |
449.
| 1162 Nekakoṭisahassāni, |
| upakārāyadāsi no; |
| Na tattha vimanā homa, |
| tuyhatthāya mahāmune. |
450.
| 1163 Nekakoṭisahassāni, |
| bhojanatthāyadāsi no; |
| Na tattha vimanā homa, |
| tuyhatthāya mahāmune. |
451.
| 1164 Nekakoṭisahassāni, |
| jīvitāni cajimhase; |
| Bhayamokkhaṃ karissāma, |
| jīvitāni cajimhase. |
452.
| 1165 Aṅgagate alaṅkāre, |
| vatthe nānāvidhe bahū; |
| Itthibhaṇḍe na gūhāma, |
| tuyhatthāya mahāmune. |
453.
| 1166 Dhanadhaññapariccāgaṃ, |
| gāmāni nigamāni ca; |
| Khettaṃ puttā ca dhītā ca, |
| pariccattā mahāmune. |
454.
| 1167 Hatthī assā gavā cāpi, |
| dāsiyo paricārikā; |
| Tuyhatthāya mahāvīra, |
| pariccattaṃ asaṅkhiyaṃ. |
455.
| 1168 Yaṃ amhe paṭimantesi, |
| ‘dānaṃ dassāma yācake’; |
| Vimanaṃ no na passāma, |
| dadato dānamuttamaṃ. |
456.
| 1169 Nānāvidhaṃ bahuṃ dukkhaṃ, |
| saṃsāre ca bahubbidhe; |
| Tuyhatthāya mahāvīra, |
| anubhuttaṃ asaṅkhiyaṃ. |
457.
| 1170 Sukhappattānumodāma, |
| na ca dukkhesu dummanā; |
| Sabbattha tulitā homa, |
| tuyhatthāya mahāmune. |
458.
| 1171 Anumaggena sambuddho, |
| yaṃ dhammaṃ abhinīhari; |
| Anubhotvā sukhaṃ dukkhaṃ, |
| patto bodhiṃ mahāmune. |
459.
| 1172 Brahmadevañca sambuddhaṃ, |
| gotamaṃ lokanāyakaṃ; |
| Aññesaṃ lokanāthānaṃ, |
| saṅgamaṃ tehi no bahū. |
460.
| 1173 Adhikāraṃ bahuṃ amhe, |
| tuyhatthāya mahāmune; |
| Gavesato buddhadhamme, |
| mayaṃ te paricārikā. |
461.
| 1174 Kappe ca satasahasse, |
| caturo ca asaṅkhiye; |
| Dīpaṅkaro mahāvīro, |
| uppajji lokanāyako. |
462.
| 1175 Paccantadesavisaye, |
| nimantetvā tathāgataṃ; |
| Tassa āgamanaṃ maggaṃ, |
| sodhenti tuṭṭhamānasā. |
463.
| 1176 Tena kālena so āsi, |
| sumedho nāma brāhmaṇo; |
| Maggañca paṭiyādesi, |
| āyato sabbadassino. |
464.
| 1177 Tena kālena ahumha, |
| sabbā brāhmaṇasambhavā; |
| Thalūdajāni pupphāni, |
| āharimha samāgamaṃ. |
465.
| 1178 Tasmiṃ so samaye buddho, |
| dīpaṅkaro mahāyaso; |
| Viyākāsi mahāvīro, |
| isimuggatamānasaṃ. |
466.
| 1179 Calatī ravatī puthavī, |
| saṅkampati sadevake; |
| Tassa kammaṃ pakittente, |
| isimuggatamānasaṃ. |
467.
| 1180 Devakaññā manussā ca, |
| mayañcāpi sadevakā; |
| Nānāpūjanīyaṃ bhaṇḍaṃ, |
| pūjayitvāna patthayuṃ. |
468.
| 1181 Tesaṃ buddho viyākāsi, |
| jotidīpa sanāmako; |
| ‘Ajja ye patthitā atthi, |
| te bhavissanti sammukhā’. |
469.
| 1182 Aparimeyye ito kappe, |
| yaṃ no buddho viyākari; |
| Taṃ vācamanumodentā, |
| evaṃkārī ahumha no. |
470.
| 1183 Tassa kammassa sukatassa, |
| tassa cittaṃ pasādayuṃ; |
| Devamānusikaṃ yoniṃ, |
| anubhotvā asaṅkhiyaṃ. |
471.
| 1184 Sukhadukkhenubhotvāna, |
| devesu mānusesu ca; |
| Pacchime bhave sampatte, |
| jātāmha sākiye kule. |
472.
| 1185 Rūpavatī bhogavatī, |
| yasasīlavatī tato; |
| Sabbaṅgasampadā homa, |
| kulesu abhisakkatā. |
473.
| 1186 Lābhaṃ silokaṃ sakkāraṃ, |
| lokadhammasamāgamaṃ; |
| Cittañca dukkhitaṃ natthi, |
| vasāma akutobhayā. |
474.
| 1187 Vuttañhetaṃ bhagavatā, |
| ‘rañño antepure tadā; |
| Khattiyānaṃ pure vīra, |
| upakārañca niddisi. |
475.
| 1188 Upakārā ca yā nārī, |
| yā ca nārī sukhe dukhe; |
| Atthakkhāyī ca yā nārī, |
| yā ca nārīnukampikā. |
476.
| 1189 Dhammaṃ care sucaritaṃ, |
| na naṃ duccaritaṃ care; |
| Dhammacārī sukhaṃ seti, |
| asmiṃ loke paramhi ca’. |
477.
| 1190 Agāraṃ vijahitvāna, |
| pabbajimhanagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| catusaccaṃ phusimha no. |
478.
| 1191 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Upanenti bahū amhe, |
| sāgarasseva ūmiyo. |
479.
| 1192 Kilesā jhāpitā amhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāma anāsavā. |
480.
| 1193 Svāgataṃ vata no āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
481.
| 1194 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ. |
482.
| 1195 Evaṃ bahuvidhaṃ dukkhaṃ, |
| sampattī ca bahubbidhā; |
| Visuddhabhāvaṃ sampattā, |
| labhāma sabbasampadā. |
483.
| 1196 Yā dadanti sakattānaṃ, |
| puññatthāya mahesino; |
| Sahāyasampadā honti, |
| nibbānapadamasaṅkhataṃ. |
484.
| 1197 Parikkhīṇaṃ atītañca, |
| paccuppannaṃ anāgataṃ; |
| Sabbakammampi no khīṇaṃ, |
| pāde vandāma cakkhuma”. |
485.
| 1198 “Nibbānāya vadantīnaṃ, |
| Kiṃ vo vakkhāma uttari; |
| Santasaṅkhatadosañhi, |
| Pappotha amataṃ padaṃ”. (1126) |
1199 Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
1200 Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.
1201 Kuṇḍalakesīvaggo tatiyo.
1202 Tassuddānaṃ
| 1203 Kuṇḍalā gotamī ceva, |
| dhammadinnā ca sakulā; |
| Varanandā ca soṇā ca, |
| kāpilānī yasodharā. |
| 1204 Dasasahassabhikkhunī, |
| aṭṭhārasasahassakā; |
| Gāthāsatāni cattāri, |
| cha ca sattatimeva ca. |