-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.8 Yasodharātherīapadāna
Kuṇḍalakesīvagga
Yasodharātherīapadāna
314.
| 1022 Ekasmiṃ samaye ramme, |
| iddhe rājagahe pure; |
| Pabbhāramhi varekamhi, |
| vasante naranāyake. |
315.
| 1023 Vasantiyā tamhi nagare, |
| ramme bhikkhunupassaye; |
| Yasodharābhikkhuniyā, |
| evaṃ āsi vitakkitaṃ. |
316.
| 1024 “Suddhodano mahārājā, |
| gotamī ca pajāpatī; |
| Abhiññātā mahātherā, |
| theriyo ca mahiddhikā. |
317.
| 1025 Santiṃ gatāva āsuṃ te, |
| dīpaccīva nirāsavā; |
| Lokanāthe dharanteva, |
| ahampi ca sivaṃ padaṃ. |
318.
| 1026 Gamissāmī”ti cintetvā, |
| passantī āyumattano; |
| Passitvā āyusaṅkhāraṃ, |
| tadaheva khayaṃ gataṃ. |
319.
| 1027 Pattacīvaramādāya, |
| nikkhamitvā sakassamā; |
| Purakkhatā bhikkhunībhi, |
| satehi sahassehi sā. |
320.
| 1028 Mahiddhikā mahāpaññā, |
| sambuddhaṃ upasaṅkami; |
| Sambuddhaṃ abhivādetvā, |
| satthuno cakkalakkhaṇe; |
| Nisinnā ekamantamhi, |
| idaṃ vacanamabravi. |
321.
| 1029 “Aṭṭhasattativassāhaṃ, |
| pacchimo vattate vayo; |
| Pabbhāramhi anuppattā, |
| ārocemi mahāmuni. |
322.
| 1030 Paripakko vayo mayhaṃ, |
| parittaṃ mama jīvitaṃ; |
| Pahāya vo gamissāmi, |
| kataṃ me saraṇamattano. |
323.
| 1031 Vayamhi pacchime kāle, |
| maraṇaṃ uparuddhati; |
| Ajjarattiṃ mahāvīra, |
| pāpuṇissāmi nibbutiṃ. |
324.
| 1032 Natthi jāti jarā byādhi, |
| maraṇañca mahāmune; |
| Ajarāmaraṇaṃ puraṃ, |
| gamissāmi asaṅkhataṃ. |
325.
| 1033 Yāvatā parisā nāma, |
| samupāsanti satthuno; |
| Aparādhamajānantī, |
| khamantaṃ sammukhā mune. |
326.
| 1034 Saṃsaritvā ca saṃsāre, |
| khalitañce mamaṃ tayi; |
| Ārocemi mahāvīra, |
| aparādhaṃ khamassu me”. |
327.
| 1035 Sutvāna vacanaṃ tassā, |
| munindo idamabravi; |
| “Kimuttaraṃ te vakkhāmi, |
| nibbānāya vajantiyā. |
328.
| 1036 Iddhiñcāpi nidassehi, |
| mama sāsanakārike; |
| Parisānañca sabbāsaṃ, |
| kaṅkhaṃ chindassu yāvatā”. |
329.
| 1037 Sutvā taṃ munino vācaṃ, |
| bhikkhunī sā yasodharā; |
| Vanditvā munirājaṃ taṃ, |
| idaṃ vacanamabravi. |
330.
| 1038 “Yasodharā ahaṃ vīra, |
| agāre te pajāpati; |
| Sākiyamhi kule jātā, |
| itthiaṅge patiṭṭhitā. |
331.
| 1039 Thīnaṃ satasahassānaṃ, |
| navutīnaṃ chaduttari; |
| Agāre te ahaṃ vīra, |
| pāmokkhā sabbā issarā. |
332.
| 1040 Rūpācāraguṇūpetā, |
| yobbanaṭṭhā piyaṃvadā; |
| Sabbā maṃ apacāyanti, |
| devatā viya mānusā. |
333.
| 1041 Kaññāsatasahassapamukhā, |
| Sakyaputtanivesane; |
| Samānasukhadukkhatā, |
| Devatā viya nandane. |
334.
| 1042 Kāmadhātumatikkamma, |
| saṇṭhitā rūpadhātuyā; |
| Rūpena sadisā natthi, |
| ṭhapetvā lokanāyakaṃ”. |
335.
| 1043 Sambuddhaṃ abhivādetvā, |
| iddhiṃ dassesi satthuno; |
| Nekā nānāvidhākārā, |
| mahāiddhīpi dassayī. |
336.
| 1044 Cakkavāḷasamaṃ kāyaṃ, |
| sīsaṃ uttarato kuru; |
| Ubho pakkhā duve dīpā, |
| jambudīpaṃ sarīrato. |
337.
| 1045 Dakkhiṇañca saraṃ piñchaṃ, |
| nānāsākhā tu pattakā; |
| Candañca sūriyañcakkhi, |
| merupabbatato sikhaṃ. |
338.
| 1046 Cakkavāḷagiriṃ tuṇḍaṃ, |
| jamburukkhaṃ samūlakaṃ; |
| Bījamānā upāgantvā, |
| vandantī lokanāyakaṃ. |
339.
| 1047 Hatthivaṇṇaṃ tathevassaṃ, |
| pabbataṃ jaladhiṃ tathā; |
| Candimaṃ sūriyaṃ meruṃ, |
| sakkavaṇṇañca dassayi. |
340.
| 1048 “Yasodharā ahaṃ vīra, |
| pāde vandāmi cakkhuma”; |
| Sahassalokadhātūnaṃ, |
| phullapadmena chādayi. |
341.
| 1049 Brahmavaṇṇañca māpetvā, |
| dhammaṃ desesi suññataṃ; |
| “Yasodharā ahaṃ vīra, |
| pāde vandāmi cakkhuma. |
342.
| 1050 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmuni. |
343.
| 1051 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
344.
| 1052 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ mayhaṃ mahāvīra, |
| uppannaṃ tava santike. |
345.
| 1053 Pubbānaṃ lokanāthānaṃ, |
| saṅgamaṃ te nidassitaṃ; |
| Adhikāraṃ bahuṃ mayhaṃ, |
| tuyhatthāya mahāmune. |
346.
| 1054 Yaṃ mayhaṃ pūritaṃ kammaṃ, |
| Kusalaṃ sarase mune; |
| Tuyhatthāya mahāvīra, |
| Puññaṃ upacitaṃ mayā. |
347.
| 1055 Abhabbaṭṭhāne vajjetvā, |
| vārayitvā anācaraṃ; |
| Tuyhatthāya mahāvīra, |
| sañcattaṃ jīvitaṃ mayā. |
348.
| 1056 Nekakoṭisahassāni, |
| bhariyatthāyadāsi maṃ; |
| Na tattha vimanā homi, |
| tuyhatthāya mahāmuni. |
349.
| 1057 Nekakoṭisahassāni, |
| upakārāyadāsi maṃ; |
| Na tattha vimanā homi, |
| tuyhatthāya mahāmuni. |
350.
| 1058 Nekakoṭisahassāni, |
| bhojanatthāyadāsi maṃ; |
| Na tattha vimanā homi, |
| tuyhatthāya mahāmuni. |
351.
| 1059 Nekakoṭisahassāni, |
| jīvitāni pariccajiṃ; |
| Bhayamokkhaṃ karissanti, |
| dadāmi mama jīvitaṃ. |
352.
| 1060 Aṅgagate alaṅkāre, |
| vatthe nānāvidhe bahū; |
| Itthimaṇḍe na gūhāmi, |
| tuyhatthāya mahāmuni. |
353.
| 1061 Dhanadhaññapariccāgaṃ, |
| gāmāni nigamāni ca; |
| Khettaṃ puttā ca dhītā ca, |
| pariccattā mahāmuni. |
354.
| 1062 Hatthī assā gavā cāpi, |
| dāsiyo paricārikā; |
| Tuyhatthāya mahāvīra, |
| pariccattā asaṅkhiyā. |
355.
| 1063 Yaṃ mayhaṃ paṭimantesi, |
| dānaṃ dassāmi yācake; |
| Vimanaṃ me na passāmi, |
| dadato dānamuttamaṃ. |
356.
| 1064 Nānāvidhaṃ bahuṃ dukkhaṃ, |
| saṃsāre ca bahubbidhe; |
| Tuyhatthāya mahāvīra, |
| anubhuttaṃ asaṅkhiyaṃ. |
357.
| 1065 Sukhappattānumodāmi, |
| na ca dukkhesu dummanā; |
| Sabbattha tulitā homi, |
| tuyhatthāya mahāmuni. |
358.
| 1066 Anumaggena sambuddho, |
| yaṃ dhammaṃ abhinīhari; |
| Anubhotvā sukhaṃ dukkhaṃ, |
| patto bodhiṃ mahāmuni. |
359.
| 1067 Brahmadevañca sambuddhaṃ, |
| gotamaṃ lokanāyakaṃ; |
| Aññesaṃ lokanāthānaṃ, |
| saṅgamaṃ te bahuṃ mayā. |
360.
| 1068 Adhikāraṃ bahuṃ mayhaṃ, |
| tuyhatthāya mahāmuni; |
| Gavesato buddhadhamme, |
| ahaṃ te paricārikā. |
361.
| 1069 Kappe ca satasahasse, |
| caturo ca asaṅkhiye; |
| Dīpaṅkaro mahāvīro, |
| uppajji lokanāyako. |
362.
| 1070 Paccantadesavisaye, |
| nimantetvā tathāgataṃ; |
| Tassa āgamanaṃ maggaṃ, |
| sodhenti tuṭṭhamānasā. |
363.
| 1071 Tena kālena so āsi, |
| sumedho nāma brāhmaṇo; |
| Maggañca paṭiyādesi, |
| āyato sabbadassino. |
364.
| 1072 Tena kālenahaṃ āsiṃ, |
| kaññā brāhmaṇasambhavā; |
| Sumittā nāma nāmena, |
| upagacchiṃ samāgamaṃ. |
365.
| 1073 Aṭṭha uppalahatthāni, |
| pūjanatthāya satthuno; |
| Ādāya janasammajjhe, |
| addasaṃ isimuggataṃ. |
366.
| 1074 Cirānugataṃ dayitaṃ, |
| atikkantaṃ manoharaṃ; |
| Disvā tadā amaññissaṃ, |
| saphalaṃ jīvitaṃ mama. |
367.
| 1075 Parakkamaṃ taṃ saphalaṃ, |
| addasaṃ isino tadā; |
| Pubbakammena sambuddhe, |
| cittañcāpi pasīdi me. |
368.
| 1076 Bhiyyo cittaṃ pasādesiṃ, |
| ise uggatamānase; |
| Deyyaṃ aññaṃ na passāmi, |
| demi pupphāni te isi. |
369.
| 1077 ‘Pañca hatthā tava hontu, |
| tayo hontu mamaṃ ise; |
| Tena saddhiṃ samā hontu, |
| bodhatthāya tavaṃ ise’. |
1078 Catutthaṃ bhāṇavāraṃ.
370.
| 1079 Isi gahetvā pupphāni, |
| āgacchantaṃ mahāyasaṃ; |
| Pūjesi janasammajjhe, |
| bodhatthāya mahāisi. |
371.
| 1080 Passitvā janasammajjhe, |
| dīpaṅkaro mahāmuni; |
| Viyākāsi mahāvīro, |
| isi muggatamānasaṃ. |
372.
| 1081 Aparimeyye ito kappe, |
| dīpaṅkaro mahāmuni; |
| Mama kammaṃ viyākāsi, |
| ujubhāvaṃ mahāmuni. |
373.
| 1082 ‘Samacittā samakammā, |
| samakārī bhavissati; |
| Piyā hessati kammena, |
| tuyhatthāya mahāisi. |
374.
| 1083 Sudassanā supiyā ca, |
| manāpā piyavādinī; |
| Tassa dhammesu dāyādā, |
| viharissati iddhikā. |
375.
| 1084 Yathāpi bhaṇḍasāmuggaṃ, |
| anurakkhati sāmino; |
| Evaṃ kusaladhammānaṃ, |
| anurakkhissate ayaṃ. |
376.
| 1085 Tassa te anukampantī, |
| pūrayissati pāramī; |
| Sīhova pañjaraṃ bhetvā, |
| pāpuṇissati bodhiyaṃ’. |
377.
| 1086 Aparimeyye ito kappe, |
| yaṃ maṃ buddho viyākarī; |
| Taṃ vācaṃ anumodentī, |
| evaṃkārī bhaviṃ ahaṃ. |
378.
| 1087 Tassa kammassa sukatassa, |
| tattha cittaṃ pasādayiṃ; |
| Devamanussakaṃ yoniṃ, |
| anubhotvā asaṅkhiyaṃ. |
379.
| 1088 Sukhadukkhenubhotvāhaṃ, |
| devesu mānusesu ca; |
| Pacchime bhave sampatte, |
| ajāyiṃ sākiye kule. |
380.
| 1089 Rūpavatī bhogavatī, |
| yasasīlavatī tato; |
| Sabbaṅgasampadā homi, |
| kulesu abhisakkatā. |
381.
| 1090 Lābhaṃ silokaṃ sakkāraṃ, |
| lokadhammasamāgamaṃ; |
| Cittañca dukkhitaṃ natthi, |
| vasāmi akutobhayā. |
382.
| 1091 Vuttañhetaṃ bhagavatā, |
| ‘rañño antepure tadā; |
| Khattiyānaṃ pure vīra, |
| upakārañca niddisi. |
383.
| 1092 Upakārā ca yā nārī, |
| yā ca nārī sukhe dukhe; |
| Atthakkhāyī ca yā nārī, |
| yā ca nārīnukampikā’. |
384.
| 1093 Pañcakoṭisatā buddhā, |
| navakoṭisatāni ca; |
| Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ. |
385.
| 1094 Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me; |
| Ekādasakoṭisatā, |
| buddhā dvādasa koṭiyo. |
386.
| 1095 Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
387.
| 1096 Vīsakoṭisatā buddhā, |
| tiṃsakoṭisatāni ca; |
| Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ. |
388.
| 1097 Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me; |
| Cattālīsakoṭisatā, |
| paññāsa koṭisatāni ca. |
389.
| 1098 Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
390.
| 1099 Saṭṭhikoṭisatā buddhā, |
| sattatikoṭisatāni ca; |
| Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ. |
391.
| 1100 Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me; |
| Asītikoṭisatā buddhā, |
| navutikoṭisatāni ca. |
392.
| 1101 Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
393.
| 1102 Koṭisatasahassāni, |
| honti lokagganāyakā; |
| Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ. |
394.
| 1103 Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me; |
| Navakoṭisahassāni, |
| apare lokanāyakā. |
395.
| 1104 Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
396.
| 1105 Koṭisatasahassāni, |
| pañcāsītimahesinaṃ; |
| Pañcāsītikoṭisatā, |
| sattatiṃsā ca koṭiyo. |
397.
| 1106 Etesaṃ devadevānaṃ, |
| mahādānaṃ pavattayiṃ; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
398.
| 1107 Paccekabuddhā vītarāgā, |
| aṭṭhaṭṭhamakakoṭiyo; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
399.
| 1108 Khīṇāsavā vītamalā, |
| asaṅkhiyā buddhasāvakā; |
| Adhikāraṃ mahā mayhaṃ, |
| dhammarāja suṇohi me. |
400.
| 1109 Evaṃ dhamme suciṇṇānaṃ, |
| sadā dhammassa cārinaṃ; |
| Dhammacārī sukhaṃ seti, |
| asmiṃ loke paramhi ca. |
401.
| 1110 Dhammaṃ care sucaritaṃ, |
| na naṃ duccaritaṃ care; |
| Dhammacārī sukhaṃ seti, |
| asmiṃ loke paramhi ca. |
402.
| 1111 Nibbinditvāna saṃsāre, |
| pabbajiṃ anagāriyaṃ; |
| Sahassaparivārena, |
| pabbajitvā akiñcanā. |
403.
| 1112 Agāraṃ vijahitvāna, |
| pabbajiṃ anagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| catusaccamapāpuṇiṃ. |
404.
| 1113 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Upanenti bahū janā, |
| sāgareyeva ūmiyo. |
405.
| 1114 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
406.
| 1115 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
407.
| 1116 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
408.
| 1117 Evaṃ bahuvidhaṃ dukkhaṃ, |
| sampattī ca bahubbidhā; |
| Visuddhibhāvaṃ sampattā, |
| labhāmi sabbasampadā. |
409.
| 1118 Yā dadāti sakattānaṃ, |
| puññatthāya mahesino; |
| Sahāyasampadā honti, |
| nibbānapadamasaṅkhataṃ. |
410.
| 1119 Parikkhīṇaṃ atītañca, |
| Paccuppannaṃ anāgataṃ; |
| Sabbakammaṃ mamaṃ khīṇaṃ, |
| Pāde vandāmi cakkhuma”. |
1120 Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
1121 Yasodharātheriyāpadānaṃ aṭṭhamaṃ.