-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.7 Bhaddākāpilānītherīapadāna
Kuṇḍalakesīvagga
Bhaddākāpilānītherīapadāna
244.
| 950 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
245.
| 951 Tadāhu haṃsavatiyaṃ, |
| videho nāma nāmato; |
| Seṭṭhī pahūtaratano, |
| tassa jāyā ahosahaṃ. |
246.
| 952 Kadāci so narādiccaṃ, |
| Upecca saparijjano; |
| Dhammamassosi buddhassa, |
| Sabbadukkhabhayappahaṃ. |
247.
| 953 Sāvakaṃ dhutavādānaṃ, |
| aggaṃ kittesi nāyako; |
| Sutvā sattāhikaṃ dānaṃ, |
| datvā buddhassa tādino. |
248.
| 954 Nipacca sirasā pāde, |
| taṃ ṭhānamabhipatthayiṃ; |
| Sa hāsayanto parisaṃ, |
| tadā hi narapuṅgavo. |
249.
| 955 Seṭṭhino anukampāya, |
| imā gāthā abhāsatha; |
| ‘Lacchase patthitaṃ ṭhānaṃ, |
| nibbuto hohi puttaka. |
250.
| 956 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
251.
| 957 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Kassapo nāma gottena, |
| hessati satthu sāvako’. |
252.
| 958 Taṃ sutvā mudito hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacitto paricari, |
| paccayehi vināyakaṃ. |
253.
| 959 Sāsanaṃ jotayitvāna, |
| so madditvā kutitthiye; |
| Veneyyaṃ vinayitvā ca, |
| nibbuto so sasāvako. |
254.
| 960 Nibbute tamhi lokagge, |
| pūjanatthāya satthuno; |
| Ñātimitte samānetvā, |
| saha tehi akārayi. |
255.
| 961 Sattayojanikaṃ thūpaṃ, |
| ubbiddhaṃ ratanāmayaṃ; |
| Jalantaṃ sataraṃsiṃva, |
| sālarājaṃva phullitaṃ. |
256.
| 962 Sattasatasahassāni, |
| pātiyo tattha kārayi; |
| Naḷaggī viya jotantī, |
| rataneheva sattahi. |
257.
| 963 Gandhatelena pūretvā, |
| dīpānujjalayī tahiṃ; |
| Pūjanatthāya mahesissa, |
| sabbabhūtānukampino. |
258.
| 964 Sattasatasahassāni, |
| puṇṇakumbhāni kārayi; |
| Rataneheva puṇṇāni, |
| pūjanatthāya mahesino. |
259.
| 965 Majjhe aṭṭhaṭṭhakumbhīnaṃ, |
| ussitā kañcanagghiyo; |
| Atirocanti vaṇṇena, |
| saradeva divākaro. |
260.
| 966 Catudvāresu sobhanti, |
| toraṇā ratanāmayā; |
| Ussitā phalakā rammā, |
| sobhanti ratanāmayā. |
261.
| 967 Virocanti parikkhittā, |
| avaṭaṃsā sunimmitā; |
| Ussitāni paṭākāni, |
| ratanāni virocare. |
262.
| 968 Surattaṃ sukataṃ cittaṃ, |
| cetiyaṃ ratanāmayaṃ; |
| Atirocati vaṇṇena, |
| sasañjhova divākaro. |
263.
| 969 Thūpassa vediyo tisso, |
| haritālena pūrayi; |
| Ekaṃ manosilāyekaṃ, |
| añjanena ca ekikaṃ. |
264.
| 970 Pūjaṃ etādisaṃ rammaṃ, |
| kāretvā varavādino; |
| Adāsi dānaṃ saṃghassa, |
| yāvajīvaṃ yathābalaṃ. |
265.
| 971 Sahāva seṭṭhinā tena, |
| tāni puññāni sabbaso; |
| Yāvajīvaṃ karitvāna, |
| sahāva sugatiṃ gatā. |
266.
| 972 Sampattiyonubhotvāna, |
| devatte atha mānuse; |
| Chāyā viya sarīrena, |
| saha teneva saṃsariṃ. |
267.
| 973 Ekanavutito kappe, |
| vipassī nāma nāyako; |
| Uppajji cārudassano, |
| sabbadhammavipassako. |
268.
| 974 Tadāyaṃ bandhumatiyaṃ, |
| brāhmaṇo sādhusammato; |
| Aḍḍho santo guṇenāpi, |
| dhanena ca suduggato. |
269.
| 975 Tadāpi tassāhaṃ āsiṃ, |
| brāhmaṇī samacetasā; |
| Kadāci so dijavaro, |
| saṅgamesi mahāmuniṃ. |
270.
| 976 Nisinnaṃ janakāyamhi, |
| desentaṃ amataṃ padaṃ; |
| Sutvā dhammaṃ pamudito, |
| adāsi ekasāṭakaṃ. |
271.
| 977 Gharamekena vatthena, |
| Gantvānetaṃ sa mabravi; |
| ‘Anumoda mahāpuññaṃ, |
| Dinnaṃ buddhassa sāṭakaṃ’. |
272.
| 978 Tadāhaṃ añjaliṃ katvā, |
| anumodiṃ supīṇitā; |
| ‘Sudinno sāṭako sāmi, |
| buddhaseṭṭhassa tādino’. |
273.
| 979 Sukhito sajjito hutvā, |
| saṃsaranto bhavābhave; |
| Bārāṇasipure ramme, |
| rājā āsi mahīpati. |
274.
| 980 Tadā tassa mahesīhaṃ, |
| itthigumbassa uttamā; |
| Tassāti dayitā āsiṃ, |
| pubbasnehena bhattuno. |
275.
| 981 Piṇḍāya vicarante te, |
| aṭṭha paccekanāyake; |
| Disvā pamudito hutvā, |
| datvā piṇḍaṃ mahārahaṃ. |
276.
| 982 Puno nimantayitvāna, |
| katvā ratanamaṇḍapaṃ; |
| Kammārehi kataṃ pattaṃ, |
| sovaṇṇaṃ vata tattakaṃ. |
277.
| 983 Samānetvāna te sabbe, |
| tesaṃ dānamadāsi so; |
| Soṇṇāsane paviṭṭhānaṃ, |
| pasanno sehi pāṇibhi. |
278.
| 984 Tampi dānaṃ sahādāsiṃ, |
| kāsirājenahaṃ tadā; |
| Punāhaṃ bārāṇasiyaṃ, |
| jātā kāsikagāmake. |
279.
| 985 Kuṭumbikakule phīte, |
| sukhito so sabhātuko; |
| Jeṭṭhassa bhātuno jāyā, |
| ahosiṃ supatibbatā. |
280.
| 986 Paccekabuddhaṃ disvāna, |
| kaniyassa mama bhattuno; |
| Bhāgannaṃ tassa datvāna, |
| āgate tamhi pāvadiṃ. |
281.
| 987 Nābhinandittha so dānaṃ, |
| tato tassa adāsahaṃ; |
| Ukhā āniya taṃ annaṃ, |
| puno tasseva so adā. |
282.
| 988 Tadannaṃ chaḍḍayitvāna, |
| duṭṭhā buddhassahaṃ tadā; |
| Pattaṃ kalalapuṇṇaṃ taṃ, |
| adāsiṃ tassa tādino. |
283.
| 989 Dāne ca gahaṇe ceva, |
| apace padusepi ca; |
| Samacittamukhaṃ disvā, |
| tadāhaṃ saṃvijiṃ bhusaṃ. |
284.
| 990 Puno pattaṃ gahetvāna, |
| sodhayitvā sugandhinā; |
| Pasannacittā pūretvā, |
| saghataṃ sakkaraṃ adaṃ. |
285.
| 991 Yattha yatthūpapajjāmi, |
| surūpā homi dānato; |
| Buddhassa apakārena, |
| duggandhā vadanena ca. |
286.
| 992 Puna kassapavīrassa, |
| nidhāyantamhi cetiye; |
| Sovaṇṇaṃ iṭṭhakaṃ varaṃ, |
| adāsiṃ muditā ahaṃ. |
287.
| 993 Catujjātena gandhena, |
| nicayitvā tamiṭṭhakaṃ; |
| Muttā duggandhadosamhā, |
| sabbaṅgasusamāgatā. |
288.
| 994 Sattapātisahassāni, |
| rataneheva sattahi; |
| Kāretvā ghatapūrāni, |
| vaṭṭīni ca sahassaso. |
289.
| 995 Pakkhipitvā padīpetvā, |
| ṭhapayiṃ sattapantiyo; |
| Pūjanatthaṃ lokanāthassa, |
| vippasannena cetasā. |
290.
| 996 Tadāpi tamhi puññamhi, |
| bhāginīhaṃ visesato; |
| Puna kāsīsu sañjāto, |
| sumitto iti vissuto. |
291.
| 997 Tassāhaṃ bhariyā āsiṃ, |
| sukhitā sajjitā piyā; |
| Tadā paccekamunino, |
| adāsiṃ ghanaveṭhanaṃ. |
292.
| 998 Tassāpi bhāginī āsiṃ, |
| moditvā dānamuttamaṃ; |
| Punāpi kāsiraṭṭhamhi, |
| jāto koliyajātiyā. |
293.
| 999 Tadā koliyaputtānaṃ, |
| satehi saha pañcahi; |
| Pañcapaccekabuddhānaṃ, |
| satāni samupaṭṭhahi. |
294.
| 1000 Temāsaṃ tappayitvāna, |
| adāsi ca ticīvaraṃ; |
| Jāyā tassa tadā āsiṃ, |
| puññakammapathānugā. |
295.
| 1001 Tato cuto ahu rājā, |
| nando nāma mahāyaso; |
| Tassāpi mahesī āsiṃ, |
| sabbakāmasamiddhinī. |
296.
| 1002 Tadā rājā bhavitvāna, |
| brahmadatto mahīpati; |
| Padumavatīputtānaṃ, |
| paccekamuninaṃ tadā. |
297.
| 1003 Satāni pañcanūnāni, |
| yāvajīvaṃ upaṭṭhahiṃ; |
| Rājuyyāne nivāsetvā, |
| nibbutāni ca pūjayiṃ. |
298.
| 1004 Cetiyāni ca kāretvā, |
| pabbajitvā ubho mayaṃ; |
| Bhāvetvā appamaññāyo, |
| brahmalokaṃ agamhase. |
299.
| 1005 Tato cuto mahātitthe, |
| sujāto pipphalāyano; |
| Mātā sumanadevīti, |
| kosigotto dijo pitā. |
300.
| 1006 Ahaṃ madde janapade, |
| sākalāya puruttame; |
| Kappilassa dijassāsiṃ, |
| dhītā mātā sucīmati. |
301.
| 1007 Ghanakañcanabimbena, |
| nimminitvāna maṃ pitā; |
| Adā kassapadhīrassa, |
| kāmehi vajjitassamaṃ. |
302.
| 1008 Kadāci so kāruṇiko, |
| gantvā kammantapekkhako; |
| Kākādikehi khajjante, |
| pāṇe disvāna saṃviji. |
303.
| 1009 Gharevāhaṃ tile jāte, |
| disvānātapatāpane; |
| Kimī kākehi khajjante, |
| saṃvegamalabhiṃ tadā. |
304.
| 1010 Tadā so pabbajī dhīro, |
| ahaṃ tamanupabbajiṃ; |
| Pañcavassāni nivasiṃ, |
| paribbājavate ahaṃ. |
305.
| 1011 Yadā pabbajitā āsi, |
| gotamī jinaposikā; |
| Tadāhaṃ tamupagantvā, |
| buddhena anusāsitā. |
306.
| 1012 Na cireneva kālena, |
| arahattamapāpuṇiṃ; |
| Aho kalyāṇamittattaṃ, |
| kassapassa sirīmato. |
307.
| 1013 Suto buddhassa dāyādo, |
| kassapo susamāhito; |
| Pubbenivāsaṃ yo vedi, |
| saggāpāyañca passati. |
308.
| 1014 Atho jātikkhayaṃ patto, |
| abhiññāvosito muni; |
| Etāhi tīhi vijjāhi, |
| tevijjo hoti brāhmaṇo. |
309.
| 1015 Tatheva bhaddākāpilānī, |
| tevijjā maccuhāyinī; |
| Dhāreti antimaṃ dehaṃ, |
| jitvā māraṃ savāhanaṃ. |
310.
| 1016 Disvā ādīnavaṃ loke, |
| ubho pabbajitā mayaṃ; |
| Tyamha khīṇāsavā dantā, |
| sītibhūtāmha nibbutā. |
311.
| 1017 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
312.
| 1018 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
313.
| 1019 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1020 Itthaṃ sudaṃ bhaddākāpilānī bhikkhunī imā gāthāyo abhāsitthāti.
1021 Bhaddākāpilānītheriyāpadānaṃ sattamaṃ.