-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.6 Soṇātherīapadāna
Kuṇḍalakesīvagga
Soṇātherīapadāna
220.
| 924 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
221.
| 925 Tadā seṭṭhikule jātā, |
| sukhitā pūjitā piyā; |
| Upetvā taṃ munivaraṃ, |
| assosiṃ madhuraṃ vacaṃ. |
222.
| 926 Āraddhavīriyānaggaṃ, |
| vaṇṇesi bhikkhuniṃ jino; |
| Taṃ sutvā muditā hutvā, |
| kāraṃ katvāna satthuno. |
223.
| 927 Abhivādiya sambuddhaṃ, |
| ṭhānaṃ taṃ patthayiṃ tadā; |
| Anumodi mahāvīro, |
| ‘sijjhataṃ paṇidhī tava. |
224.
| 928 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
225.
| 929 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Soṇāti nāma nāmena, |
| hessati satthu sāvikā’. |
226.
| 930 Taṃ sutvā muditā hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacittā paricariṃ, |
| paccayehi vināyakaṃ. |
227.
| 931 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
228.
| 932 Pacchime ca bhave dāni, |
| jātā seṭṭhikule ahaṃ; |
| Sāvatthiyaṃ puravare, |
| iddhe phīte mahaddhane. |
229.
| 933 Yadā ca yobbanappattā, |
| gantvā patikulaṃ ahaṃ; |
| Dasa puttāni ajaniṃ, |
| surūpāni visesato. |
230.
| 934 Sukhedhitā ca te sabbe, |
| jananettamanoharā; |
| Amittānampi rucitā, |
| mama pageva te piyā. |
231.
| 935 Tato mayhaṃ akāmāya, |
| dasaputtapurakkhato; |
| Pabbajittha sa me bhattā, |
| devadevassa sāsane. |
232.
| 936 Tadekikā vicintesiṃ, |
| ‘jīvitenālamatthu me; |
| Cattāya patiputtehi, |
| vuḍḍhāya ca varākiyā. |
233.
| 937 Ahampi tattha gacchissaṃ, |
| sampatto yattha me pati’; |
| Evāhaṃ cintayitvāna, |
| pabbajiṃ anagāriyaṃ. |
234.
| 938 Tato ca maṃ bhikkhuniyo, |
| ekaṃ bhikkhunupassaye; |
| Vihāya gacchumovādaṃ, |
| ‘tāpehi udakaṃ’ iti. |
235.
| 939 Tadā udakamāhitvā, |
| okiritvāna kumbhiyā; |
| Culle ṭhapetvā āsīnā, |
| tato cittaṃ samādahiṃ. |
236.
| 940 Khandhe aniccato disvā, |
| dukkhato ca anattato; |
| Khepetvā āsave sabbe, |
| arahattamapāpuṇiṃ. |
237.
| 941 Tadāgantvā bhikkhuniyo, |
| uṇhodakamapucchisuṃ; |
| Tejodhātumadhiṭṭhāya, |
| khippaṃ santāpayiṃ jalaṃ. |
238.
| 942 Vimhitā tā jinavaraṃ, |
| etamatthamasāvayuṃ; |
| Taṃ sutvā mudito nātho, |
| imaṃ gāthaṃ abhāsatha. |
239.
| 943 ‘Yo ca vassasataṃ jīve, |
| kusīto hīnavīriyo; |
| Ekāhaṃ jīvitaṃ seyyo, |
| vīriyamārabhato daḷhaṃ’. |
240.
| 944 Ārādhito mahāvīro, |
| mayā suppaṭipattiyā; |
| Āraddhavīriyānaggaṃ, |
| mamāha sa mahāmuni. |
241.
| 945 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
242.
| 946 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
243.
| 947 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
948 Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
949 Soṇātheriyāpadānaṃ chaṭṭhaṃ.