-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5 Nandātherīapadāna
Kuṇḍalakesīvagga
Nandātherīapadāna
166.
| 868 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
167.
| 869 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
168.
| 870 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
169.
| 871 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
170.
| 872 Ratanānaṭṭhapaññāsaṃ, |
| uggatova mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
171.
| 873 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
172.
| 874 Tadāhaṃ haṃsavatiyaṃ, |
| jātā seṭṭhikule ahuṃ; |
| Nānāratanapajjote, |
| mahāsukhasamappitā. |
173.
| 875 Upetvā taṃ mahāvīraṃ, |
| assosiṃ dhammadesanaṃ; |
| Amataṃ paramassādaṃ, |
| paramatthanivedakaṃ. |
174.
| 876 Tadā nimantayitvāna, |
| sasaṃghaṃ lokanāyakaṃ; |
| Datvā tassa mahādānaṃ, |
| pasannā sehi pāṇibhi. |
175.
| 877 Jhāyinīnaṃ bhikkhunīnaṃ, |
| aggaṭṭhānamapatthayiṃ; |
| Nipacca sirasā dhīraṃ, |
| sasaṃghaṃ lokanāyakaṃ. |
176.
| 878 Tadā adantadamako, |
| tilokasaraṇo pabhū; |
| Byākāsi narasārathi, |
| ‘lacchase taṃ supatthitaṃ. |
177.
| 879 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
178.
| 880 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Nandāti nāma nāmena, |
| hessati satthu sāvikā’. |
179.
| 881 Taṃ sutvā muditā hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacittā paricariṃ, |
| paccayehi vināyakaṃ. |
180.
| 882 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
181.
| 883 Tato cutā yāmamagaṃ, |
| tatohaṃ tusitaṃ gatā; |
| Tato ca nimmānaratiṃ, |
| vasavattipuraṃ tato. |
182.
| 884 Yattha yatthūpapajjāmi, |
| tassa kammassa vāhasā; |
| Tattha tattheva rājūnaṃ, |
| mahesittamakārayiṃ. |
183.
| 885 Tato cutā manussatte, |
| rājānaṃ cakkavattinaṃ; |
| Maṇḍalīnañca rājūnaṃ, |
| mahesittamakārayiṃ. |
184.
| 886 Sampattiṃ anubhotvāna, |
| devesu manujesu ca; |
| Sabbattha sukhitā hutvā, |
| nekakappesu saṃsariṃ. |
185.
| 887 Pacchime bhave sampatte, |
| suramme kapilavhaye; |
| Rañño suddhodanassāhaṃ, |
| dhītā āsiṃ aninditā. |
186.
| 888 Siriyā rūpiniṃ disvā, |
| nanditaṃ āsi taṃ kulaṃ; |
| Tena nandāti me nāmaṃ, |
| sundaraṃ pavaraṃ ahu. |
187.
| 889 Yuvatīnañca sabbāsaṃ, |
| kalyāṇīti ca vissutā; |
| Tasmimpi nagare ramme, |
| ṭhapetvā taṃ yasodharaṃ. |
188.
| 890 Jeṭṭho bhātā tilokaggo, |
| pacchimo arahā tathā; |
| Ekākinī gahaṭṭhāhaṃ, |
| mātarā paricoditā. |
189.
| 891 ‘Sākiyamhi kule jātā, |
| putte buddhānujā tuvaṃ; |
| Nandenapi vinā bhūtā, |
| agāre kiṃ nu acchasi. |
190.
| 892 Jarāvasānaṃ yobbaññaṃ, |
| rūpaṃ asucisammataṃ; |
| Rogantamapicārogyaṃ, |
| jīvitaṃ maraṇantikaṃ. |
191.
| 893 Idampi te subhaṃ rūpaṃ, |
| sasīkantaṃ manoharaṃ; |
| Bhūsanānaṃ alaṅkāraṃ, |
| sirisaṅghāṭasannibhaṃ. |
192.
| 894 Puñjitaṃ lokasāraṃva, |
| nayanānaṃ rasāyanaṃ; |
| Puññānaṃ kittijananaṃ, |
| ukkākakulanandanaṃ. |
193.
| 895 Na cireneva kālena, |
| jarā samadhisessati; |
| Vihāya gehaṃ kāruññe, |
| cara dhammamanindite’. |
194.
| 896 Sutvāhaṃ mātu vacanaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Dehena na tu cittena, |
| rūpayobbanalāḷitā. |
195.
| 897 Mahatā ca payattena, |
| jhānajjhena paraṃ mama; |
| Kātuñca vadate mātā, |
| na cāhaṃ tattha ussukā. |
196.
| 898 Tato mahākāruṇiko, |
| disvā maṃ kāmalālasaṃ; |
| Nibbindanatthaṃ rūpasmiṃ, |
| mama cakkhupathe jino. |
197.
| 899 Sakena ānubhāvena, |
| itthiṃ māpesi sobhiniṃ; |
| Dassanīyaṃ suruciraṃ, |
| mamatopi surūpiniṃ. |
198.
| 900 Tamahaṃ vimhitā disvā, |
| ativimhitadehiniṃ; |
| Cintayiṃ ‘saphalaṃ meti, |
| nettalābhañca mānusaṃ. |
199.
| 901 Tamahaṃ ehi subhage, |
| yenattho taṃ vadehi me; |
| Kulaṃ te nāmagottañca, |
| vada me yadi te piyaṃ. |
200.
| 902 Na vañcakālo subhage, |
| ucchaṅge maṃ nivāsaya; |
| Sīdantīva mamaṅgāni, |
| pasuppaya muhuttakaṃ’. |
201.
| 903 Tato sīsaṃ mamaṅge sā, |
| katvā sayi sulocanā; |
| Tassā nalāṭe patitā, |
| luddhā paramadāruṇā. |
202.
| 904 Saha tassā nipātena, |
| piḷakā upapajjatha; |
| Pagghariṃsu pabhinnā ca, |
| kuṇapā pubbalohitā. |
203.
| 905 Pabhinnaṃ vadanañcāpi, |
| kuṇapaṃ pūtigandhanaṃ; |
| Uddhumātaṃ vinilañca, |
| pubbañcāpi sarīrakaṃ. |
204.
| 906 Sā paveditasabbaṅgī, |
| nissasantī muhuṃ muhuṃ; |
| Vedayantī sakaṃ dukkhaṃ, |
| karuṇaṃ paridevayi. |
205.
| 907 ‘Dukkhena dukkhitā homi, |
| phusayanti ca vedanā; |
| Mahādukkhe nimuggamhi, |
| saraṇaṃ hohi me sakhī. |
206.
| 908 Kuhiṃ vadanasobhaṃ te, |
| kuhiṃ te tuṅganāsikā; |
| Tambabimbavaroṭṭhaṃ te, |
| vadanaṃ te kuhiṃ gataṃ. |
207.
| 909 Kuhiṃ sasīnibhaṃ vaṇṇaṃ, |
| kambugīvā kuhiṃ gatā; |
| Doḷālolāva te kaṇṇā, |
| vevaṇṇaṃ samupāgatā. |
208.
| 910 Makuḷakhārakākārā, |
| kalikāva payodharā; |
| Pabhinnā pūtikuṇapā, |
| duṭṭhagandhittamāgatā. |
209.
| 911 Vedimajjhāva sussoṇī, |
| sūnāva nītakibbisā; |
| Jātā amejjhabharitā, |
| aho rūpamasassataṃ. |
210.
| 912 Sabbaṃ sarīrasañjātaṃ, |
| pūtigandhaṃ bhayānakaṃ; |
| Susānamiva bībhacchaṃ, |
| ramante yattha bālisā’. |
211.
| 913 Tadā mahākāruṇiko, |
| bhātā me lokanāyako; |
| Disvā saṃviggacittaṃ maṃ, |
| imā gāthā abhāsatha. |
212.
| 914 ‘Āturaṃ kuṇapaṃ pūtiṃ, |
| passa nande samussayaṃ; |
| Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ. |
213.
| 915 Yathā idaṃ tathā etaṃ, |
| yathā etaṃ tathā idaṃ; |
| Duggandhaṃ pūtikaṃ vāti, |
| bālānaṃ abhinanditaṃ. |
214.
| 916 Evametaṃ avekkhantī, |
| rattindivamatanditā; |
| Tato sakāya paññāya, |
| abhinibbijjha dakkhasi’. |
215.
| 917 Tatohaṃ atisaṃviggā, |
| sutvā gāthā subhāsitā; |
| Tatraṭṭhitāvahaṃ santī, |
| arahattamapāpuṇiṃ. |
216.
| 918 Yattha yattha nisinnāhaṃ, |
| sadā jhānaparāyaṇā; |
| Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ. |
217.
| 919 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
218.
| 920 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
219.
| 921 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
922 Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.
923 Nandātheriyāpadānaṃ pañcamaṃ.