-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4 Sakulātherīapadāna
Kuṇḍalakesīvagga
Sakulātherīapadāna
131.
| 831 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
132.
| 832 Hitāya sabbasattānaṃ, |
| sukhāya vadataṃ varo; |
| Atthāya purisājañño, |
| paṭipanno sadevake. |
133.
| 833 Yasaggapatto sirimā, |
| kittivaṇṇagato jino; |
| Pūjito sabbalokassa, |
| disāsabbāsu vissuto. |
134.
| 834 Uttiṇṇavicikiccho so, |
| vītivattakathaṃkatho; |
| Sampuṇṇamanasaṅkappo, |
| patto sambodhimuttamaṃ. |
135.
| 835 Anuppannassa maggassa, |
| uppādetā naruttamo; |
| Anakkhātañca akkhāsi, |
| asañjātañca sañjanī. |
136.
| 836 Maggaññū ca maggavidū, |
| maggakkhāyī narāsabho; |
| Maggassa kusalo satthā, |
| sārathīnaṃ varuttamo. |
137.
| 837 Mahākāruṇiko satthā, |
| dhammaṃ desesi nāyako; |
| Nimugge kāmapaṅkamhi, |
| samuddharati pāṇine. |
138.
| 838 Tadāhaṃ haṃsavatiyaṃ, |
| jātā khattiyanandanā; |
| Surūpā sadhanā cāpi, |
| dayitā ca sirīmatī. |
139.
| 839 Ānandassa mahārañño, |
| dhītā paramasobhaṇā; |
| Vemātā bhaginī cāpi, |
| padumuttaranāmino. |
140.
| 840 Rājakaññāhi sahitā, |
| sabbābharaṇabhūsitā; |
| Upāgamma mahāvīraṃ, |
| assosiṃ dhammadesanaṃ. |
141.
| 841 Tadā hi so lokagaru, |
| bhikkhuniṃ dibbacakkhukaṃ; |
| Kittayaṃ parisāmajjhe, |
| aggaṭṭhāne ṭhapesi taṃ. |
142.
| 842 Suṇitvā tamahaṃ haṭṭhā, |
| dānaṃ datvāna satthuno; |
| Pūjitvāna ca sambuddhaṃ, |
| dibbacakkhuṃ apatthayiṃ. |
143.
| 843 Tato avoca maṃ satthā, |
| ‘nande lacchasi patthitaṃ; |
| Padīpadhammadānānaṃ, |
| phalametaṃ sunicchitaṃ. |
144.
| 844 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
145.
| 845 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Sakulā nāma nāmena, |
| hessati satthu sāvikā’. |
146.
| 846 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
147.
| 847 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
148.
| 848 Paribbājakinī āsiṃ, |
| tadāhaṃ ekacārinī; |
| Bhikkhāya vicaritvāna, |
| alabhiṃ telamattakaṃ. |
149.
| 849 Tena dīpaṃ padīpetvā, |
| upaṭṭhiṃ sabbasaṃvariṃ; |
| Cetiyaṃ dvipadaggassa, |
| vippasannena cetasā. |
150.
| 850 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
151.
| 851 Yattha yatthūpapajjāmi, |
| tassa kammassa vāhasā; |
| Pajjalanti mahādīpā, |
| tattha tattha gatāya me. |
152.
| 852 Tirokuṭṭaṃ tiroselaṃ, |
| samatiggayha pabbataṃ; |
| Passāmahaṃ yadicchāmi, |
| dīpadānassidaṃ phalaṃ. |
153.
| 853 Visuddhanayanā homi, |
| yasasā ca jalāmahaṃ; |
| Saddhāpaññāvatī ceva, |
| dīpadānassidaṃ phalaṃ. |
154.
| 854 Pacchime ca bhave dāni, |
| jātā vippakule ahaṃ; |
| Pahūtadhanadhaññamhi, |
| mudite rājapūjite. |
155.
| 855 Ahaṃ sabbaṅgasampannā, |
| sabbābharaṇabhūsitā; |
| Purappavese sugataṃ, |
| vātapāne ṭhitā ahaṃ. |
156.
| 856 Disvā jalantaṃ yasasā, |
| devamanussasakkataṃ; |
| Anubyañjanasampannaṃ, |
| lakkhaṇehi vibhūsitaṃ. |
157.
| 857 Udaggacittā sumanā, |
| pabbajjaṃ samarocayiṃ; |
| Na cireneva kālena, |
| arahattamapāpuṇiṃ. |
158.
| 858 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Paracittāni jānāmi, |
| satthusāsanakārikā. |
159.
| 859 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Khepetvā āsave sabbe, |
| visuddhāsiṃ sunimmalā. |
160.
| 860 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
161.
| 861 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
162.
| 862 Tato mahākāruṇiko, |
| etadagge ṭhapesi maṃ; |
| Dibbacakkhukānaṃ aggā, |
| sakulāti naruttamo. |
163.
| 863 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
164.
| 864 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
165.
| 865 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
866 Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
867 Sakulātheriyāpadānaṃ catutthaṃ.