-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3 Dhammadinnātherīapadāna
Kuṇḍalakesīvagga
Dhammadinnātherīapadāna
95.
| 792 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
96.
| 793 Tadāhaṃ haṃsavatiyaṃ, |
| kule aññatare ahuṃ; |
| Parakammakārī āsiṃ, |
| nipakā sīlasaṃvutā. |
97.
| 794 Padumuttarabuddhassa, |
| sujāto aggasāvako; |
| Vihārā abhinikkhamma, |
| piṇḍapātāya gacchati. |
98.
| 795 Ghaṭaṃ gahetvā gacchantī, |
| tadā udakahārikā; |
| Taṃ disvā adadaṃ pūpaṃ, |
| pasannā sehi pāṇibhi. |
99.
| 796 Paṭiggahetvā tattheva, |
| nisinno paribhuñji so; |
| Tato netvāna taṃ gehaṃ, |
| adāsiṃ tassa bhojanaṃ. |
100.
| 797 Tato me ayyako tuṭṭho, |
| akarī suṇisaṃ sakaṃ; |
| Sassuyā saha gantvāna, |
| sambuddhaṃ abhivādayiṃ. |
101.
| 798 Tadā so dhammakathikaṃ, |
| bhikkhuniṃ parikittayaṃ; |
| Ṭhapesi etadaggamhi, |
| taṃ sutvā muditā ahaṃ. |
102.
| 799 Nimantayitvā sugataṃ, |
| sasaṃghaṃ lokanāyakaṃ; |
| Mahādānaṃ daditvāna, |
| taṃ ṭhānamabhipatthayiṃ. |
103.
| 800 Tato maṃ sugato āha, |
| ghananinnādasussaro; |
| ‘Mamupaṭṭhānanirate, |
| sasaṃghaparivesike. |
104.
| 801 Saddhammassavane yutte, |
| guṇavaddhitamānase; |
| Bhadde bhavassu muditā, |
| lacchase paṇidhīphalaṃ. |
105.
| 802 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
106.
| 803 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Dhammadinnāti nāmena, |
| hessati satthu sāvikā’. |
107.
| 804 Taṃ sutvā muditā hutvā, |
| yāvajīvaṃ mahāmuniṃ; |
| Mettacittā paricariṃ, |
| paccayehi vināyakaṃ. |
108.
| 805 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
109.
| 806 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
110.
| 807 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
111.
| 808 Chaṭṭhā tassāsahaṃ dhītā, |
| sudhammā iti vissutā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
112.
| 809 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
810 Tatiyaṃ bhāṇavāraṃ.
113.
| 811 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā satta dhītaro. |
114.
| 812 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
115.
| 813 Khemā uppalavaṇṇā ca, |
| paṭācārā ca kuṇḍalā; |
| Gotamī ca ahañceva, |
| visākhā hoti sattamī. |
116.
| 814 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
117.
| 815 Pacchime ca bhave dāni, |
| giribbajapuruttame; |
| Jātā seṭṭhikule phīte, |
| sabbakāmasamiddhine. |
118.
| 816 Yadā rūpaguṇūpetā, |
| paṭhame yobbane ṭhitā; |
| Tadā parakulaṃ gantvā, |
| vasiṃ sukhasamappitā. |
119.
| 817 Upetvā lokasaraṇaṃ, |
| suṇitvā dhammadesanaṃ; |
| Anāgāmiphalaṃ patto, |
| sāmiko me subuddhimā. |
120.
| 818 Tadāhaṃ anujānetvā, |
| pabbajiṃ anagāriyaṃ; |
| Na cireneva kālena, |
| arahattamapāpuṇiṃ. |
121.
| 819 Tadā upāsako so maṃ, |
| upagantvā apucchatha; |
| Gambhīre nipuṇe pañhe, |
| te sabbe byākariṃ ahaṃ. |
122.
| 820 Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ; |
| ‘Bhikkhuniṃ dhammakathikaṃ, |
| nāññaṃ passāmi edisiṃ. |
123.
| 821 Dhammadinnā yathā dhīrā, |
| evaṃ dhāretha bhikkhavo’; |
| Evāhaṃ paṇḍitā homi, |
| nāyakenānukampitā. |
124.
| 822 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
125.
| 823 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
126.
| 824 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Paracittāni jānāmi, |
| satthusāsanakārikā. |
127.
| 825 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Khepetvā āsave sabbe, |
| visuddhāsiṃ sunimmalā. |
128.
| 826 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
129.
| 827 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
130.
| 828 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
829 Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
830 Dhammadinnātheriyāpadānaṃ tatiyaṃ.