-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Kisāgotamītherīapadāna
Kuṇḍalakesīvagga
Kisāgotamītherīapadāna
55.
| 750 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
56.
| 751 Tadāhaṃ haṃsavatiyaṃ, |
| jātā aññatare kule; |
| Upetvā taṃ naravaraṃ, |
| saraṇaṃ samupāgamiṃ. |
57.
| 752 Dhammañca tassa assosiṃ, |
| catusaccūpasañhitaṃ; |
| Madhuraṃ paramassādaṃ, |
| vaṭṭasantisukhāvahaṃ. |
58.
| 753 Tadā ca bhikkhuniṃ vīro, |
| lūkhacīvaradhāriniṃ; |
| Ṭhapento etadaggamhi, |
| vaṇṇayī purisuttamo. |
59.
| 754 Janetvānappakaṃ pītiṃ, |
| sutvā bhikkhuniyā guṇe; |
| Kāraṃ katvāna buddhassa, |
| yathāsatti yathābalaṃ. |
60.
| 755 Nipacca munivaraṃ taṃ, |
| taṃ ṭhānamabhipatthayiṃ; |
| Tadānumodi sambuddho, |
| ṭhānalābhāya nāyako. |
61.
| 756 ‘Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
62.
| 757 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Kisāgotamī nāmena, |
| hessati satthu sāvikā’. |
63.
| 758 Taṃ sutvā muditā hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacittā paricariṃ, |
| paccayehi vināyakaṃ. |
64.
| 759 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
65.
| 760 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
66.
| 761 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
67.
| 762 Pañcamī tassa dhītāsiṃ, |
| dhammā nāmena vissutā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
68.
| 763 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
69.
| 764 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā satta dhītaro. |
70.
| 765 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
71.
| 766 Khemā uppalavaṇṇā ca, |
| paṭācārā ca kuṇḍalā; |
| Ahañca dhammadinnā ca, |
| visākhā hoti sattamī. |
72.
| 767 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
73.
| 768 Pacchime ca bhave dāni, |
| jātā seṭṭhikule ahaṃ; |
| Duggate adhane naṭṭhe, |
| gatā ca sadhanaṃ kulaṃ. |
74.
| 769 Patiṃ ṭhapetvā sesā me, |
| dessanti adhanā iti; |
| Yadā ca pasūtā āsiṃ, |
| sabbesaṃ dayitā tadā. |
75.
| 770 Yadā so taruṇo bhaddo, |
| komalako sukhedhito; |
| Sapāṇamiva kanto me, |
| tadā yamavasaṃ gato. |
76.
| 771 Sokaṭṭādīnavadanā, |
| assunettā rudammukhā; |
| Mataṃ kuṇapamādāya, |
| vilapantī gamāmahaṃ. |
77.
| 772 Tadā ekena sandiṭṭhā, |
| upetvābhisakkuttamaṃ; |
| Avocaṃ ‘dehi bhesajjaṃ, |
| puttasañjīvananti bho’. |
78.
| 773 ‘Na vijjante matā yasmiṃ, |
| gehe siddhatthakaṃ tato; |
| Āharā’ti jino āha, |
| vinayopāyakovido. |
79.
| 774 Tadā gamitvā sāvatthiṃ, |
| na labhiṃ tādisaṃ gharaṃ; |
| Kuto siddhatthakaṃ tasmā, |
| tato laddhā satiṃ ahaṃ. |
80.
| 775 Kuṇapaṃ chaḍḍayitvāna, |
| upesiṃ lokanāyakaṃ; |
| Dūratova mamaṃ disvā, |
| avoca madhurassaro. |
81.
| 776 ‘Yo ca vassasataṃ jīve, |
| apassaṃ udayabbayaṃ; |
| Ekāhaṃ jīvitaṃ seyyo, |
| passato udayabbayaṃ. |
82.
| 777 Na gāmadhammo nigamassa dhammo, |
| Na cāpiyaṃ ekakulassa dhammo; |
| Sabbassa lokassa sadevakassa, |
| Eseva dhammo yadidaṃ aniccatā’. |
83.
| 778 Sāhaṃ sutvānimā gāthā, |
| dhammacakkhuṃ visodhayiṃ; |
| Tato viññātasaddhammā, |
| pabbajiṃ anagāriyaṃ. |
84.
| 779 Tathā pabbajitā santī, |
| yuñjantī jinasāsane; |
| Na cireneva kālena, |
| arahattamapāpuṇiṃ. |
85.
| 780 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Paracittāni jānāmi, |
| satthusāsanakārikā. |
86.
| 781 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Khepetvā āsave sabbe, |
| visuddhāsiṃ sunimmalā. |
87.
| 782 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
88.
| 783 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
89.
| 784 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| buddhaseṭṭhassa vāhasā. |
90.
| 785 Saṅkārakūṭā āhitvā, |
| susānā rathiyāpi ca; |
| Tato saṅghāṭikaṃ katvā, |
| lūkhaṃ dhāremi cīvaraṃ. |
91.
| 786 Jino tasmiṃ guṇe tuṭṭho, |
| lūkhacīvaradhāraṇe; |
| Ṭhapesi etadaggamhi, |
| parisāsu vināyako. |
92.
| 787 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
93.
| 788 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
94.
| 789 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
790 Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.
791 Kisāgotamītheriyāpadānaṃ dutiyaṃ.