-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Kuṇḍalakesātherīapadāna
Kuṇḍalakesīvagga
Kuṇḍalakesātherīapadāna
1.
| 694 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
2.
| 695 Tadāhaṃ haṃsavatiyaṃ, |
| jātā seṭṭhikule ahuṃ; |
| Nānāratanapajjote, |
| mahāsukhasamappitā. |
3.
| 696 Upetvā taṃ mahāvīraṃ, |
| assosiṃ dhammadesanaṃ; |
| Tato jātappasādāhaṃ, |
| upesiṃ saraṇaṃ jinaṃ. |
4.
| 697 Tadā mahākāruṇiko, |
| padumuttaranāmako; |
| Khippābhiññānamagganti, |
| ṭhapesi bhikkhuniṃ subhaṃ. |
5.
| 698 Taṃ sutvā muditā hutvā, |
| dānaṃ datvā mahesino; |
| Nipacca sirasā pāde, |
| taṃ ṭhānamabhipatthayiṃ. |
6.
| 699 Anumodi mahāvīro, |
| ‘bhadde yaṃ tebhipatthitaṃ; |
| Samijjhissati taṃ sabbaṃ, |
| sukhinī hohi nibbutā. |
7.
| 700 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
8.
| 701 Tassa dhammesu dāyādā, |
| orasā dhammanimmitā; |
| Bhaddākuṇḍalakesāti, |
| hessati satthu sāvikā’. |
9.
| 702 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
10.
| 703 Tato cutā yāmamagaṃ, |
| tatohaṃ tusitaṃ gatā; |
| Tato ca nimmānaratiṃ, |
| vasavattipuraṃ tato. |
11.
| 704 Yattha yatthūpapajjāmi, |
| tassa kammassa vāhasā; |
| Tattha tattheva rājūnaṃ, |
| mahesittamakārayiṃ. |
12.
| 705 Tato cutā manussesu, |
| rājūnaṃ cakkavattinaṃ; |
| Maṇḍalīnañca rājūnaṃ, |
| mahesittamakārayiṃ. |
13.
| 706 Sampattiṃ anubhotvāna, |
| devesu mānusesu ca; |
| Sabbattha sukhitā hutvā, |
| nekakappesu saṃsariṃ. |
14.
| 707 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
15.
| 708 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
16.
| 709 Tassa dhītā catutthāsiṃ, |
| bhikkhudāyīti vissutā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
17.
| 710 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
18.
| 711 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā satta dhītaro. |
19.
| 712 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
20.
| 713 Khemā uppalavaṇṇā ca, |
| paṭācārā ahaṃ tadā; |
| Kisāgotamī dhammadinnā, |
| visākhā hoti sattamī. |
21.
| 714 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
22.
| 715 Pacchime ca bhave dāni, |
| giribbajapuruttame; |
| Jātā seṭṭhikule phīte, |
| yadāhaṃ yobbane ṭhitā. |
23.
| 716 Coraṃ vadhatthaṃ nīyantaṃ, |
| disvā rattā tahiṃ ahaṃ; |
| Pitā me taṃ sahassena, |
| mocayitvā vadhā tato. |
24.
| 717 Adāsi tassa maṃ tāto, |
| viditvāna manaṃ mama; |
| Tassāhamāsiṃ visaṭṭhā, |
| atīva dayitā hitā. |
25.
| 718 So me bhūsanalobhena, |
| balimajjhāsayo diso; |
| Corappapātaṃ netvāna, |
| pabbataṃ cetayī vadhaṃ. |
26.
| 719 Tadāhaṃ paṇamitvāna, |
| sattukaṃ sukatañjalī; |
| Rakkhantī attano pāṇaṃ, |
| idaṃ vacanamabraviṃ. |
27.
| 720 ‘Idaṃ suvaṇṇakeyūraṃ, |
| muttā veḷuriyā bahū; |
| Sabbaṃ harassu bhaddante, |
| mañca dāsīti sāvaya’. |
28.
| 721 ‘Oropayassu kalyāṇī, |
| mā bāḷhaṃ paridevasi; |
| Na cāhaṃ abhijānāmi, |
| ahantvā dhanamābhataṃ’. |
29.
| 722 ‘Yato sarāmi attānaṃ, |
| yato pattosmi viññutaṃ; |
| Na cāhaṃ abhijānāmi, |
| aññaṃ piyataraṃ tayā. |
30.
| 723 Ehi taṃ upagūhissaṃ, |
| katvāna taṃ padakkhiṇaṃ; |
| Na ca dāni puno atthi, |
| mama tuyhañca saṅgamo’. |
31.
| 724 ‘Na hi sabbesu ṭhānesu, |
| puriso hoti paṇḍito; |
| Itthīpi paṇḍitā hoti, |
| tattha tattha vicakkhaṇā. |
32.
| 725 Na hi sabbesu ṭhānesu, |
| puriso hoti paṇḍito; |
| Itthīpi paṇḍitā hoti, |
| lahuṃ atthavicintikā’. |
33.
| 726 Lahuñca vata khippañca, |
| nikaṭṭhe samacetayiṃ; |
| Migaṃ uṇṇā yathā evaṃ, |
| tadāhaṃ sattukaṃ vadhiṃ. |
34.
| 727 Yo ca uppatitaṃ atthaṃ, |
| na khippamanubujjhati; |
| So haññate mandamati, |
| corova girigabbhare. |
35.
| 728 Yo ca uppatitaṃ atthaṃ, |
| khippameva nibodhati; |
| Muccate sattusambādhā, |
| tadāhaṃ sattukā yathā. |
36.
| 729 Tadāhaṃ pātayitvāna, |
| giriduggamhi sattukaṃ; |
| Santikaṃ setavatthānaṃ, |
| upetvā pabbajiṃ ahaṃ. |
37.
| 730 Saṇḍāsena ca kese me, |
| luñcitvā sabbaso tadā; |
| Pabbajitvāna samayaṃ, |
| ācikkhiṃsu nirantaraṃ. |
38.
| 731 Tato taṃ uggahetvāhaṃ, |
| nisīditvāna ekikā; |
| Samayaṃ taṃ vicintesiṃ, |
| suvāno mānusaṃ karaṃ. |
39.
| 732 Chinnaṃ gayha samīpe me, |
| pātayitvā apakkami; |
| Disvā nimittamalabhiṃ, |
| hatthaṃ taṃ puḷavākulaṃ. |
40.
| 733 Tato uṭṭhāya saṃviggā, |
| apucchiṃ sahadhammike; |
| Te avocuṃ ‘vijānanti, |
| taṃ atthaṃ sakyabhikkhavo’. |
41.
| 734 Sāhaṃ tamatthaṃ pucchissaṃ, |
| upetvā buddhasāvake; |
| Te mamādāya gacchiṃsu, |
| buddhaseṭṭhassa santikaṃ. |
42.
| 735 So me dhammamadesesi, |
| khandhāyatanadhātuyo; |
| Asubhāniccadukkhāti, |
| anattāti ca nāyako. |
43.
| 736 Tassa dhammaṃ suṇitvāhaṃ, |
| dhammacakkhuṃ visodhayiṃ; |
| Tato viññātasaddhammā, |
| pabbajjaṃ upasampadaṃ. |
44.
| 737 Āyācito tadā āha, |
| ‘ehi bhadde’ti nāyako; |
| Tadāhaṃ upasampannā, |
| parittaṃ toyamaddasaṃ. |
45.
| 738 Pādapakkhālanenāhaṃ, |
| ñatvā saudayabbayaṃ; |
| Tathā sabbepi saṅkhāre, |
| īdisaṃ cintayiṃ tadā. |
46.
| 739 Tato cittaṃ vimucci me, |
| anupādāya sabbaso; |
| Khippābhiññānamaggaṃ me, |
| tadā paññāpayī jino. |
47.
| 740 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Paracittāni jānāmi, |
| satthusāsanakārikā. |
48.
| 741 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Khepetvā āsave sabbe, |
| visuddhāsiṃ sunimmalā. |
49.
| 742 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
50.
| 743 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
51.
| 744 Atthadhammaniruttīsu, |
| paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| buddhaseṭṭhassa sāsane. |
52.
| 745 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgīva bandhanaṃ chetvā, |
| viharāmi anāsavā. |
53.
| 746 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
54.
| 747 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
748 Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
749 Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.