-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9 Uppalavaṇṇātherīapadāna
Ekūposathikavagga
Uppalavaṇṇātherīapadāna
384.
| 558 “Bhikkhunī uppalavaṇṇā, |
| iddhiyā pāramiṃ gatā; |
| Vanditvā satthuno pāde, |
| idaṃ vacanamabravi. |
385.
| 559 ‘Nitthiṇṇā jātisaṃsāraṃ, |
| pattāhaṃ acalaṃ padaṃ; |
| Sabbadukkhaṃ mayā khīṇaṃ, |
| ārocemi mahāmuni. |
386.
| 560 Yāvatā parisā atthi, |
| pasannā jinasāsane; |
| Yassā ca meparādhotthi, |
| khamantu jinasammukhā. |
387.
| 561 Saṃsāre saṃsarantiyā, |
| khalitaṃ me sace bhave; |
| Ārocemi mahāvīra, |
| aparādhaṃ khamassu taṃ’. |
388.
| 562 ‘Iddhiñcāpi nidassehi, |
| mama sāsanakārike; |
| Catasso parisā ajja, |
| kaṅkhaṃ chindāhi yāvatā’. |
389.
| 563 ‘Dhītā tuyhaṃ mahāvīra, |
| paññavanta jutindhara; |
| Bahuñca dukkaraṃ kammaṃ, |
| kataṃ me atidukkaraṃ. |
390.
| 564 Uppalasseva me vaṇṇo, |
| nāmenuppalanāmikā; |
| Sāvikā te mahāvīra, |
| pāde vandāmi cakkhuma. |
391.
| 565 Rāhulo ca ahañceva, |
| nekajātisate bahū; |
| Ekasmiṃ sambhave jātā, |
| samānachandamānasā. |
392.
| 566 Nibbatti ekato hoti, |
| jātiyāpi ca ekato; |
| Pacchime bhave sampatte, |
| ubhopi nānāsambhavā. |
393.
| 567 Putto ca rāhulo nāma, |
| dhītā uppalasavhayā; |
| Passa vīra mamaṃ iddhiṃ, |
| balaṃ dassemi satthuno’. |
394.
| 568 Mahāsamudde caturo, |
| pakkhipi hatthapātiyaṃ; |
| Telaṃ hatthagatañceva, |
| khiḍḍo komārako yathā. |
395.
| 569 Ubbattayitvā pathaviṃ, |
| pakkhipi hatthapātiyaṃ; |
| Cittaṃ muñjaṃ yathā nāma, |
| luñci komārako yuvā. |
396.
| 570 Cakkavāḷasamaṃ pāṇiṃ, |
| chādayitvāna matthake; |
| Vassāpetvāna phusitaṃ, |
| nānāvaṇṇaṃ punappunaṃ. |
397.
| 571 Bhūmiṃ udukkhalaṃ katvā, |
| dhaññaṃ katvāna sakkharaṃ; |
| Sineruṃ musalaṃ katvā, |
| maddi komārikā yathā. |
398.
| 572 ‘Dhītāhaṃ buddhaseṭṭhassa, |
| nāmenuppalasavhayā; |
| Abhiññāsu vasībhūtā, |
| tava sāsanakārikā. |
399.
| 573 Nānāvikubbanaṃ katvā, |
| dassetvā lokanāyakaṃ; |
| Nāmagottañca sāvetvā, |
| pāde vandāmi cakkhuma. |
400.
| 574 Iddhīsu ca vasī homi, |
| dibbāya sotadhātuyā; |
| Cetopariyañāṇassa, |
| vasī homi mahāmune. |
401.
| 575 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
402.
| 576 Atthadhammaniruttīsu, |
| Paṭibhāne tatheva ca; |
| Ñāṇaṃ me vimalaṃ suddhaṃ, |
| Sabhāvena mahesino. |
403.
| 577 Purimānaṃ jinaggānaṃ, |
| saṅgamaṃ te nidassitaṃ; |
| Adhikāraṃ bahuṃ mayhaṃ, |
| tuyhatthāya mahāmuni. |
404.
| 578 Yaṃ mayā pūritaṃ kammaṃ, |
| Kusalaṃ sara me muni; |
| Tavatthāya mahāvīra, |
| Puññaṃ upacitaṃ mayā. |
405.
| 579 Abhabbaṭṭhāne vajjetvā, |
| vārayantī anācaraṃ; |
| Tavatthāya mahāvīra, |
| cattaṃ me jīvituttamaṃ. |
406.
| 580 Dasakoṭisahassāni, |
| adāsiṃ mama jīvitaṃ; |
| Pariccattā ca me homi, |
| tavatthāya mahāmuni’. |
407.
| 581 Tadātivimhitā sabbā, |
| sirasāva katañjalī; |
| ‘Avocayye kathaṃ āsi, |
| atuliddhiparakkamā’. |
408.
| 582 Satasahassito kappe, |
| nāgakaññā ahaṃ tadā; |
| Vimalā nāma nāmena, |
| kaññānaṃ sādhusammatā. |
409.
| 583 Mahorago mahānāgo, |
| pasanno jinasāsane; |
| Padumuttaraṃ mahātejaṃ, |
| nimantesi sasāvakaṃ. |
410.
| 584 Ratanamayaṃ maṇḍapaṃ, |
| pallaṅkaṃ ratanāmayaṃ; |
| Ratanaṃ vālukākiṇṇaṃ, |
| upabhogaṃ ratanāmayaṃ. |
411.
| 585 Maggañca paṭiyādesi, |
| ratanaddhajabhūsitaṃ; |
| Paccuggantvāna sambuddhaṃ, |
| vajjanto tūriyehi so. |
412.
| 586 Parisāhi ca catūhi, |
| parivuto lokanāyako; |
| Mahoragassa bhavane, |
| nisīdi paramāsane. |
413.
| 587 Annaṃ pānaṃ khādanīyaṃ, |
| bhojanañca mahārahaṃ; |
| Varaṃ varañca pādāsi, |
| nāgarājā mahāyasaṃ. |
414.
| 588 Bhuñjitvāna sambuddho, |
| pattaṃ dhovitvā yoniso; |
| Anumodanīyaṃkāsi, |
| nāgakaññā mahiddhikā. |
415.
| 589 Sabbaññuṃ phullitaṃ disvā, |
| nāgakaññā mahāyasaṃ; |
| Pasannaṃ satthuno cittaṃ, |
| sunibandhañca mānasaṃ. |
416.
| 590 Mamañca cittamaññāya, |
| jalajuttamanāmako; |
| Tasmiṃ khaṇe mahāvīro, |
| bhikkhuniṃ dassayiddhiyā. |
417.
| 591 Iddhī anekā dassesi, |
| bhikkhunī sā visāradā; |
| Pamoditā vedajātā, |
| satthāraṃ idamabravi. |
418.
| 592 ‘Addasāhaṃ imaṃ iddhiṃ, |
| sumanaṃ itarāyapi; |
| Kathaṃ ahosi sā vīra, |
| iddhiyā suvisāradā’. |
419.
| 593 ‘Orasā mukhato jātā, |
| dhītā mama mahiddhikā; |
| Mamānusāsanikarā, |
| iddhiyā suvisāradā’. |
420.
| 594 Buddhassa vacanaṃ sutvā, |
| evaṃ patthesahaṃ tadā; |
| ‘Ahampi tādisā homi, |
| iddhiyā suvisāradā. |
421.
| 595 Pamoditāhaṃ sumanā, |
| patthe uttamamānasā; |
| Anāgatamhi addhāne, |
| īdisā homi nāyaka’. |
422.
| 596 Maṇimayamhi pallaṅke, |
| maṇḍapamhi pabhassare; |
| Annapānena tappetvā, |
| sasaṃghaṃ lokanāyakaṃ. |
423.
| 597 Nāgānaṃ pavaraṃ pupphaṃ, |
| aruṇaṃ nāma uppalaṃ; |
| ‘Vaṇṇaṃ me īdisaṃ hotu’, |
| pūjesiṃ lokanāyakaṃ. |
424.
| 598 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
425.
| 599 Tato cutāhaṃ manuje, |
| upapannā sayambhuno; |
| Uppalehi paṭicchannaṃ, |
| piṇḍapātamadāsahaṃ. |
426.
| 600 Ekanavutito kappe, |
| vipassī nāma nāyako; |
| Uppajji cārudassano, |
| sabbadhammesu cakkhumā. |
427.
| 601 Seṭṭhidhītā tadā hutvā, |
| bārāṇasipuruttame; |
| Nimantetvāna sambuddhaṃ, |
| sasaṃghaṃ lokanāyakaṃ. |
428.
| 602 Mahādānaṃ daditvāna, |
| uppalehi vināyakaṃ; |
| Pūjayitvā cetasāva, |
| vaṇṇasobhaṃ apatthayiṃ. |
429.
| 603 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
430.
| 604 Upaṭṭhāko mahesissa, |
| tadā āsi narissaro; |
| Kāsirājā kikī nāma, |
| bārāṇasipuruttame. |
431.
| 605 Tassāsiṃ dutiyā dhītā, |
| samaṇaguttasavhayā; |
| Dhammaṃ sutvā jinaggassa, |
| pabbajjaṃ samarocayiṃ. |
432.
| 606 Anujāni na no tāto, |
| agāreva tadā mayaṃ; |
| Vīsavassasahassāni, |
| vicarimha atanditā. |
433.
| 607 Komāribrahmacariyaṃ, |
| rājakaññā sukhedhitā; |
| Buddhopaṭṭhānaniratā, |
| muditā sattadhītaro. |
434.
| 608 Samaṇī samaṇaguttā ca, |
| bhikkhunī bhikkhudāyikā; |
| Dhammā ceva sudhammā ca, |
| sattamī saṃghadāyikā. |
435.
| 609 Ahaṃ khemā ca sappaññā, |
| paṭācārā ca kuṇḍalā; |
| Kisāgotamī dhammadinnā, |
| visākhā hoti sattamī. |
436.
| 610 Tehi kammehi sukatehi, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
437.
| 611 Tato cutā manussesu, |
| upapannā mahākule; |
| Pītaṃ maṭṭhaṃ varaṃ dussaṃ, |
| adaṃ arahato ahaṃ. |
438.
| 612 Tato cutāriṭṭhapure, |
| jātā vippakule ahaṃ; |
| Dhītā tiriṭivacchassa, |
| ummādantī manoharā. |
439.
| 613 Tato cutā janapade, |
| kule aññatare ahaṃ; |
| Pasūtā nātiphītamhi, |
| sāliṃ gopemahaṃ tadā. |
440.
| 614 Disvā paccekasambuddhaṃ, |
| pañcalājāsatānihaṃ; |
| Datvā padumacchannāni, |
| pañca puttasatānihaṃ. |
441.
| 615 Patthayiṃ tepi patthesuṃ, |
| madhuṃ datvā sayambhuno; |
| Tato cutā araññehaṃ, |
| ajāyiṃ padumodare. |
442.
| 616 Kāsirañño mahesīhaṃ, |
| hutvā sakkatapūjitā; |
| Ajaniṃ rājaputtānaṃ, |
| anūnaṃ satapañcakaṃ. |
443.
| 617 Yadā te yobbanappattā, |
| kīḷantā jalakīḷitaṃ; |
| Disvā opattapadumaṃ, |
| āsuṃ paccekanāyakā. |
444.
| 618 Sāhaṃ tehi vinābhūtā, |
| sutavīrehi sokinī; |
| Cutā isigilipasse, |
| gāmakamhi ajāyihaṃ. |
445.
| 619 Yadā buddhā sutamatī, |
| sutānaṃ bhattunopi ca; |
| Yāguṃ ādāya gacchantī, |
| aṭṭha paccekanāyake. |
446.
| 620 Bhikkhāya gāmaṃ gacchante, |
| disvā putte anussariṃ; |
| Khīradhārā viniggacchi, |
| tadā me puttapemasā. |
447.
| 621 Tato tesaṃ adaṃ yāguṃ, |
| pasannā sehi pāṇibhi; |
| Tato cutāhaṃ tidasaṃ, |
| nandanaṃ upapajjahaṃ. |
448.
| 622 Anubhotvā sukhaṃ dukkhaṃ, |
| saṃsaritvā bhavābhave; |
| Tavatthāya mahāvīra, |
| pariccattañca jīvitaṃ. |
449.
| 623 Evaṃ bahuvidhaṃ dukkhaṃ, |
| sampattī ca bahubbidhā; |
| Pacchime bhave sampatte, |
| jātā sāvatthiyaṃ pure. |
450.
| 624 Mahādhanaseṭṭhikule, |
| sukhite sajjite tathā; |
| Nānāratanapajjote, |
| sabbakāmasamiddhine. |
451.
| 625 Sakkatā pūjitā ceva, |
| mānitāpacitā tathā; |
| Rūpasobhaggasampannā, |
| kulesu atisakkatā. |
452.
| 626 Atīva patthitā cāsiṃ, |
| rūpabhogasirīhi ca; |
| Patthitā seṭṭhiputtehi, |
| anekehi satehipi. |
453.
| 627 Agāraṃ pajahitvāna, |
| pabbajiṃ anagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| catusaccamapāpuṇiṃ. |
454.
| 628 Iddhiyā abhinimmitvā, |
| caturassaṃ rathaṃ ahaṃ; |
| Buddhassa pāde vandissaṃ, |
| lokanāthassa tādino. |
455.
| 629 ‘Supupphitaggaṃ upagamma pādapaṃ, |
| Ekā tuvaṃ tiṭṭhasi sālamūle; |
| Na cāpi te dutiyo atthi koci, |
| Bāle na tvaṃ bhāyasi dhuttakānaṃ’. |
456.
| 630 ‘Sataṃ sahassānipi dhuttakānaṃ, |
| Samāgatā edisakā bhaveyyuṃ; |
| Lomaṃ na iñje na sampavedhe, |
| Kiṃ me tuvaṃ māra karissaseko. |
457.
| 631 Esā antaradhāyāmi, |
| kucchiṃ vā pavisāmi te; |
| Bhamukantarikāyampi, |
| tiṭṭhantiṃ maṃ na dakkhasi. |
458.
| 632 Cittasmiṃ vasībhūtāmhi, |
| iddhipādā subhāvitā; |
| Sabbabandhanamuttāmhi, |
| na taṃ bhāyāmi āvuso. |
459.
| 633 Sattisūlūpamā kāmā, |
| khandhāsaṃ adhikuṭṭanā; |
| Yaṃ tvaṃ kāmaratiṃ brūsi, |
| aratī dāni sā mama. |
460.
| 634 Sabbattha vihatā nandī, |
| tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| nihato tvamasi antaka’. |
461.
| 635 Jino tamhi guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ; |
| Aggā iddhimatīnanti, |
| parisāsu vināyako. |
462.
| 636 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanettisamūhatā. |
463.
| 637 Yassatthāya pabbajitā, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
464.
| 638 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Khaṇena upanāmenti, |
| sahassāni samantato. |
465.
| 639 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavā. |
466.
| 640 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
467.
| 641 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
642 Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
643 Uppalavaṇṇātheriyāpadānaṃ navamaṃ.